________________ परियावत्ति 633 - अभिधानराजेन्द्रः - भाग 5 परिवाडी परियावत्ति स्त्री० (पर्यापत्ति) सम्मूर्छने, ऊष्माभिभूताया मू या आपत्तौ, | परिवच्छि (देशी) निर्णय, 'परिवच्छि त्ति' देशीशब्दोऽयं निर्णये वर्तते / आचा० 1 श्रृ० 1 अ०५ उ० / पर्यापादने, स्था० 3 ठा० 4 उ०। बृ०१ उ०३ प्रक०। परियावसह पुं० (पर्यावसथ) ये गृहपर्यायं मुक्त्वा प्रव्रज्यापर्यायेण | परिवच्छिय त्रि० (परिपक्षित) परिगृहीते, परिवृते, ज्ञा०१ श्रु०१६ अ०। स्थितास्तेषामावसथः पर्यावसथः। नि० चू०३ उ० भिक्षुकाऽऽदिमठे, परिवजंत त्रि० (परिवर्जयत्) परिहरति० पा० / अचा०२ श्रु०१ चू०१ अ०८ उ०। परिवजण न० (परिवर्जन) परि समन्ताद् वर्जनं परिवर्जनम् / दर्श० 1 परियाविजमाण त्रि० (परिताप्यमान) अग्न्यादौ समन्ततः पीड्यमाने, तत्त्व ! परित्यागे, आव०६ अ० / आचा० / सूत्र०। सूत्र०२ श्रु०१०। परिवजयंत त्रि० (परिवर्जयत) परकृतान् दोषान् परिहरति, सूत्र०१ श्रु० परियाविय त्रि० (परितापित) समन्ततः पीडिते, आव० 4 अ०। 13 अ०। परियास पु० (पर्यास) परिक्षेपे, अरघट्टघटीन्यायेन परिभ्रमणे सूत्र०१ / परिवञ्जिय अव्य० (परिवयं) अपमानमविगणय्येत्यर्थे, आचा०१ श्रु० भु०१२ अ०। अ०१ उ०। परिरंभण न० (परिरम्भण) आलिङ्गने, "परिरंभणमवरुंडणं / पाइ० | परिवट्टण न० (परिवर्तन) पुनः पुनर्देहीद्वर्त्तने, नि० चू०१3०1 ना० 168 गाथा। परिवट्टिय (देशी) प्रवर्तिते, दे ना०६ वर्ग 26 गाथा। परिरक्खण न० (परिरक्षण) पालने, प्रश्न०३ संब० द्वार। परिवट्टिय न० (परिवर्तित) साधुनिमित्ते कृतपरावर्ते उद्गमदोषभेदे, परिरय पुं० (परिरय) पर्याय, आ० चू०१ अ०। पर्याहारे, परिधौ व्य०१ ) प्रव०६७ द्वार। उ०। पजाहारो त्ति वा परिरउ त्ति वा एगटुं।'' परिरयो भवति गिरिन- | परिवडिय त्रि० (प्रतिपतित) भ्रष्ट, "सुहं अणुट्ठाणं परिवडियं।" प्रतिपतितं द्यादीनां विषये। इयमत्र भावना यद् गिरिनदीनामाऽऽदिशब्दात समुद्रवी- तथाविधकर्मदोषाद् भ्रष्टम्। पञ्चा० 4 विव०। चिपरिग्रहः। व्य०१ उ०। परिवत्त पुं० (परिवर्त) मत्स्याऽऽदीनां परिवर्तने, अनेकधा सञ्चरणे, स० परिरयपरिहरणा स्त्री० (परिरयपरिहरणा) गिरिसरित्परिहरणायाम्० ___11 अङ्ग। औ० / भ्रमणे, सूत्र० 1 श्रु०२ अ० 2 उ०। आव०३ अ०। व्य०। परिवत्तयंत त्रि० (परिवर्त्तयत्) उत्तानमवाङ्मुखान् वा कुर्वति, सूत्र०१ परिलिअ (देशी) लीने, दे ना० 6 वर्ग 24 गाथा। श्रु०५ अ० 1 उ०। परिलिंत त्रि० (परिलीयमान) लयं याति, ज्ञा० 1 श्रु०१ अ०। प्रश्न०।। परिवद्धमाणय त्रि० (परिवर्धमानक) समन्ताद् वर्धमाने, नं०। परिली स्त्री० (परिली) आतोद्यभेदे, आ० चू०१०। परिवयंत त्रि० (परिवदत्) निन्दति, प्रश्न० 4 आश्र० द्वार / आचा० परिलीण त्रि० (परिलीन) निलीने, "परिलीणं च निलीणं / ' पाइ० ना० समन्ताद्वदति, आचा० 1 श्रु०२ अ०१ उ०। 166 गाथा। परिवसणन० (परिवसन) आवासे, जं०२ वक्ष०। परिलीयमाण त्रि० (परिलीयमान) अन्यत आगत्याऽऽगत्याऽऽश्रयति लयं ] परिवसणा स्त्री० (परिवसना) परि समन्ताद् वसन्त्यत्र परिवसनाः / याति, "परिलीयमानमत्तछप्पयकुसुमाऽऽसवलोल-महुरगुमगुमाय- पर्युषणायाम्, वर्षाऽऽवासे, नि० चू० / "जम्हा उदुबद्धिया दव्वखेत्तमाणगुजुतदेसभाया।'' परिलीयमाना अन्यत आगत्याऽऽश्रयन्तो मत्ताः कालभावपज्जाया एत्थ परिसमंताओ सविखंति परित्यजतीत्यर्थः; अण्णे षट्पदाः कुसुमाऽऽसवलोलाः किंजल्फपानलम्पटाः मधुरगुमगुमायमाना यदव्वादिया पुरिसकालपाओग्गा घेत्तुं आयरजंति, तम्हा एगरखेत्ते चत्तारि गुजन्तश्च शब्दविशेषं च विदधाना देशभागेषु तस्मिन् तस्मिन् देशभागे मासा परिवसंतीति तम्हा परिवसणा भण्णति।" नि० चू० 10 उ०। येणं ते परिलीयमानमत्तषट्पदकुसुमाऽऽसवलोलमधुरगुमगुमाय- परिवहण न० (परिवहन) पृष्ट्याऽऽरोपणपुरस्सरं नयने, स्था० 3 ठा०१ मानगुञ्जद्देशभागाः1 गमकत्वादेवमपि समासः। जी०३ प्रति० 4 अधिक। उ०। नि० चू०। ज्ञा०। औ०। रा० परिवाग पु० (परिपाक) निष्पत्ती, सूत्र०२ श्रु० 3 अ०। परिल्ल त्रि० (पर) "स्वार्थे इल्लः।।।"चरमे परिणिव्याणं परिल्लाणं।' | परिवाडधा० (घट) चेष्टायाम्, "घटेः परिवाड;" ||8|4 // 50 // इति आव० 4 अ०। सूत्रेण घटधातोः परिवाडाऽऽदेशः। परिवाडइ। घटने, प्रा० 4 पाद। परिल्लवास (देशी) अज्ञातगतौ, दे ना० 6 वर्ग 3 गाथा। परिवाडी स्त्री० (परिपाटी) पद्धतौ, बृ०-१ उ०३ प्रक० / आ० म० / परिवइत्ता त्रि० (परिव्रजत्) परिव्रजितुं शक्ते, स्था० 4 ठा०४ उ०। प्रज्ञा० / आ० क० / विशे० श्रेण्याम, संथा० / क्रमः परिपाटी वर्गणा वर्गो परिवंदण न० (परिवन्दन) परिसंस्तवे, आचा० 1 श्रु०३ अ० 3 उ०। | राशिरिति पर्यायाः। आ० म०१ अ० / आनुपूाम, विशे० / गृहपक्ती, प्रशसाया आचा०१ श्रु०१ अ०१ उ०। उत्त० 1 अ० / 'अणुपुव्यि परंपरा उ परिवाडी।'' पाइ० ना० 166 गाथा।