________________ परियारणा 632 - अभिधानराजेन्द्रः - भाग 5 परियारण्णा ताभिलाषे सति देव्यः स्वल्पपरिगृहिता सहस्रारं यावद्गच्छन्तीति। तथा चारका असंख्येयगुणाः, ते हि महाशुक्रसहस्रारकल्पवासिनः, ते च स एव प्रदेशान्तरे आह-."इह सोहम्मे कप्पे जार्सिं देवीणं पलिओवमाओ घनीकृतस्या लोकस्य एकप्रादेशिक्याः श्रेणेरसंख्येयतमे भागे यावन्त गंताओ तद्देवाणं चेव हवंति, जासिं पुण पलिओवयाइसममाहिया ठिई आकाशप्रदेशास्तावत्प्रमाणाः, तेभ्योऽपि रूपपरिचारका देवा दुसमयतिसमयसंखेज्जा असंखेजसमवाहिया० जाव दसपलिया सोहम्भ- असंख्येयगुणाः, ते हि ब्रह्मलोकलान्तककल्पनिवासिनः, तेच पूर्वदेवागदेवीओ ताओ सणंकुमाराणं गच्छंति, एवं दसपलियो वरि जासिं नधिकृत्यासंख्येगुणश्रेण्यासंख्येयभागगतनभः प्रदेशराशिप्रमाणाः, समाहिया ठिई० जाव वीसं पलिया ताओ बंभलोगगयाणं गच्छति, एवं तेभ्योऽपि स्पर्शपरिचारका देवा असंख्येयगुणाः, तेषां सनत्कुमारमहिन्द्रवीसपलिओवरि जासिं समयाहिया ठिई० जाव तीस पलिया ताओ कल्पवर्तित्वात्, तद्वर्तिनां च ब्रह्मलोकलान्तकदेवानपेक्ष्यासंख्येयमहासुकदेवाणं गच्छति, एवं तीस पलिओवरि जासिं समयाहिया ठिई० गुणश्रेण्या संख्येयभागवाकाशप्रदेशपरिमाणतयाऽधीतत्वात् 0 तेभ्यः जाव चतालीस पलिया ताओ आणयदेवाणं तत्थ ठिया नेव झाणालबंण काय-परिचारका देवा असंख्येगुणा भवनपत्यादीनामीशानान्ठानां सर्वेषा हुंति, एवं चत्तालीसंपलिओवरि जासिं समयाहिया ठिई० जावपंचास- कायपरिचारकत्वात्, तेषां सर्वसंख्यया प्रतरासंख्येयभागवर्त्तिनभः पलिया ताओ आरणदेवाणं, तत्थ ट्ठिया चेव झाणालवण हुंति, तथा प्रदेशराशिप्रमाणत्वादित्ति। प्रज्ञा० 34 पद। स्त्रिया बनात्कारोणोपभागे, ईसाणे जासिं देवीण पलिओवममहियमाउम ताओ तद्देवाणं चेव हवंति, व्य०२ उ०1"दोहि ठाणेहिं आया ओभासेइ देसेण वि, सव्वेण वि।" जासि पुण अहियपलिओक्माइ समयाहिया ट्ठिई दुसमयतिसमयसखिज्जा (परिचारय त्ति) मैथुनं सेवते देशेन मनोयोगाऽऽदीनामनयतमेन, सर्वेण संखेजसमयाहिया० जाव पन्नरसपलिया ताओ माहिदेदेवाणं गच्छति योगत्रयेणापि / स्था० रठा० 2 उ० / आसिवनायाम, आचा०२ श्रु०१ एवं पण्णरस पलिओवरि समयाहिया टिई० जाव पणवीसपलिया ताओ चू०२ अ०१ उ०। वतंगदेवाण जासिं पुण पणवीसपलिओवरि समयीहिया ठिई० जाव परियारणासद्द न० (परिचारणाशब्द) पुरुषेण भुज्यमाना स्त्री यं शब्द पंचतीस पलिया ताओ सहस्सारदेवाणं जासिं पुण पंचतीसपलिओवर करोति तस्मिन्, “परियारणसदं वा / पुरिसेणित्थि परिभुजमाणा जं समयाहिया ठिई० जाव पणयालीस ताओ पाणयदेवाण, तत्थ ठियाओ सई करेति एस परियारणासद्दो अण्णति। नि० चू० 1 उ०। चेव झाणालवणे हुति, जासिं पुण पणयालीसं पलिओवरि समयाहिया परियारणिड्डि स्त्री० (परिचारणर्द्धि) अन्यान् देवानन्यसंस्का-देवीरभिठिई० जाव पणपन्नपलिया ताओ अच्चुयदेवाणं तत्थ ठियाओ चेव युज्याऽऽल्मानं च विकृत्य परिचारयन्तीत्येवं लक्षणायां देवानां झाणालंबणे हुंति इति।" (तए णमित्यादि) ततो णमिति पूर्ववत. ते कामसेवी, स्था०३ ठा०४ उ०। देवाः ताभिरप्सरोभिः सार्द्ध मनः परिचारणसुरतानुबन्धि परस्परसभ्या- परियारसह पुं० (परिचारशब्द) पुरुषेण परिभुज्यमानायाः शब्दे बृ०१ सभ्यमनःसंकल्पकरणरूपं कुर्वन्ति। (सेसमित्यादि) शेषम् (सेजहानामए उ०३ प्रक० / नि० चू०। सीया पोग्गला इत्यादि) निरवशेषं तावद्वक्तव्यं यावत् “भुजो भुजो / परियारेमाण त्रि० (परिचारयत्) परकीयदेवीनां भोगं कर्तुकामे; भ०३ परिणमंतीति'' सर्वान्तिम वाक्यम् / व्याख्या चास्य प्राग्वत्। तत ऊर्द्ध श०२ उ० / कामक्रीडा कुर्वति, भ०१२ श०६ उ० / तु ग्रैवेयकदेवा मनसाऽपि योषितो न प्रार्थयन्ते, प्रतनुवेदोदयत्वात्।। परियाल पुं० (परिवार) वृत्तौ, खड्गाऽऽदिकोशे, प्रश्न०१ आश्र० द्वार। यथोत्तरं वा तेऽनन्तगुणसुखभ जः / तथाहि-कायप्रवीचारेभ्योऽन- शिष्याऽऽदि वर्ग, स्था०६ ठा० / न्तगुणसुखाः स्पर्शपरिचारिकाः, तेभ्योऽनन्तगुणसुखा रूपपरिचारकाः, परियालिय त्रि० (परिचालित) वेष्टिते, "वेढिअयं परियालियं।'' पाइ० तेभ्योऽप्यनन्तगुणसुखा मनःपरिचारकाः, तेभ्योऽपि अपरिचारकाः। / ना० 166 गाथा। साम्प्रतमेतेवामेव परस्परमल्यबहुत्वमभिधित्सुराह- परियालोयण न० (पर्यालोचन) अनुचिन्तने, आव० 4 अ०। एएसिणं भंते! देवाणं कायपरियारगाणं० जाव मणपरियारगाणं | परियावजणा स्त्री०न० पर्यापादन पर्यापत्तो, आसेवायाम्, "तिविहा अपरियारगाण य कयरे कयरेहिंतो अप्पा वा 4 ? गोयमा ! परियावजणा पण्णत्ता / तं जहा-जाणू, अजाणू, वितिगिच्छा। तत्र सव्वत्थोवा देवा अपरियारगा, मणपरियारगा संखिज्जगुणा० जानतो जाणू, अजानतोऽजाणू संशववतो विचिकित्सा / स्था०३ ठा० सद्दपरियारगा असंखिजगुणा, रूवपरियारगा असंखिज्जगुणा, 4 उ०। फरिसपरियारगा असंखिज्जगुणा, कायपरियारगा असंखेज्जगुणा। | परियावण न० (परितापन) ताडनाऽऽदिदुःखविशेषे, स्था०२ ठा० 130 / सर्वस्तोका देवा अपरिचारकाः, ते हि अवेयकानुत्तरोपपातिनः, ते च पीडोत्पादने, आचा०२ श्रु०३ उ०। सर्वसंख्यया क्षेत्रपल्योपमासंख्येयभागवर्तिनः प्रदेशराशिप्रमाणा इति, परियादणा स्त्री०न० परियापन वृत्तौ, स्थिती, " एगविहा अविसेसमतेभ्योऽपि मनःपरिचारका देवाः संख्येयगुणाः, तेषामानताऽऽदिकल्प / णाणता सव्वलोए परियावणा।" भ० 34 श०२ उ०। चतुष्ट्यवर्तित्वात, तद्वर्तिनां च पूर्वदेवापेक्षया संख्येयगुणक्षेत्रपल्योप- | परियावण्ण स्त्री० (पर्यायापन) विस्मृते. बृ०३उ०। कुपर्यायमाप्ते, "जहा मासंख्येयभागगताकाशप्रदेशराशिपरिमाणत्वात्, तेभ्यः शब्दपरि- रूहिर चेव यूयपरिणामेण ठितं।'' नि० चू०१६ उ०। आव०। आ० चू० /