________________ परियारणा 630 - अभिधानराजेन्द्रः - भाग 5 परियारणा चारभावात्। गैवयकानुत्तरोपपातिनो देवा अदेवीकाः, देवीनां तत्रोत्पा- नुत्तरोपपातदेवा अपरिचारका न विद्यते परिचारो मिथुनोपसेवन दाभावात् / अपरिचारा अप्रवीचाराः अत्यन्तमन्दपुरुषवेदोदयतया मनसाऽपि येषां ते तथा, तेषां प्रतनुमाहोदयतया प्रशमसुखान्तीमनसाऽपि प्रवीचारासंभवात, न पुनस्ते देवाः सदेवीका अपरिचाराः, नत्वात, यद्येवं कथं नाते ब्रह्मचारिणः? उच्यते-चारित्रपरिण माभावात्। तथाभवस्वाभाध्यात्। (से तेणमित्यादि) निगमनवाक्यम्। प्रज्ञा०३४ "से तेण?णं" इत्यादि निगमनवाक्यम्। पद। वेदोदयप्रतीकारे, स्था० 5 टा०२ उ01 तत्र ये कायपरिचारका देवास्तेषां कायपरिचारं देवाः सदेवीकाः सपरिवारा इत्युक्तं, तत्र परिचार विभावयिषुरिदमाहणामेव जिज्ञासुः पृच्छति तत्थ णं जे ते कायपरियारगा देवा, तेसि णं इच्छामणे कतिविहा णं भंते ! परियारणा पण्णत्ता? गोयमा ! पंचविहा समुप्पज्जइ, इच्छामो णं अच्छराहिं सद्धिं कायपरियारं करेत्तए; पण्णत्ता / तं जहा-कायपरियारणा, फासपरियारणा, तए णं तेहिं देवेहिं एवं मणसी कए समाणे खिप्पामेव ताओ रूवपरियारणा, सद्दपरियारणता, मणपरियारणता से केण?णं अच्छराओ उरालाई सिंगाराइं मणुन्नाई मणोहराई मणोरमाई भंते! एवं वुचइपंचविहा परियारणता पण्णत्ता / तं जहा उत्तरविउव्वियाई रूवाइं विउव्विंति, विउव्वंतित्ता तेसिं देवाणं कायपरियारणया० जाव मणपरियारणता? गोयमा ! भवणव अंतियं पाउडभवंति / तण णं ते देवा ताहिं अच्छराहिं सद्धिं इवाणमंतरजोइससोहम्मीसाणेसु कप्पेसु देवा कायपरियारगा, कायपरियारणं करंति, करंतित्ता से जहानामए सीता पोग्गला सणंकुमारमाहिंदेसु कप्पेसु देवा फासपरियारगा, बंभलोय सीतं पप्प सीतं चेव अइवइत्ता णं चिट्ठति, उसिणा वा पोग्गला लंतगेसु कप्पेसु देवा रूवपरियारगा, महासुक्कसहस्सारेसु देवा उसिणं चेव अइवइत्ता णं चिट्ठति / एवमेव तेहिं देवेहिं ताहिं सद्दपरियारगा, आणयपाणय-आरणाचुएसु कप्पेसु देवा अच्छराहिं सद्धिं कायपरियारणे कए समाणे इच्छामणे मणपरियारगा, गेविजाणुत्तरोववाइया देवा अपरियारगा, से खिप्पामेवावेति / अत्थि णं भंते! तेसिं देवाणं सुक्कपुग्गला? तेणतुणं गोयमा ! तं चेव० जाव मणपरियारगा। हंता अस्थि / तेणं भंते ! तासिं अच्छराणं कीसत्ताए भुजो भुञ्जो (कइविहाणमित्यादि) सुगमम् / भगवानाह-(गोयमेत्यादि) गतार्थम, परिणमंति? गोयमा! सोइंदियत्ताए चक्खिांदियत्ताए घाणिंदियनवरम् (कायपरिचारगा इति) कायेन शरीरेण मनुष्यस्त्री पुं० सानामिव ताए रसिंदियत्ताए फासिंदियत्ताए इतृत्ताए कंतत्ताए मणुण्णत्ताए परिचारो मैथुनोपसेवनं येषां ते कायपरिचारकाः / किमुक्तं भवति? मणामत्ताए सुभगत्ताए सोभग्गरूवजोव्वणगुणलावण्णत्ताए तेतासिं भवनपत्यादय ईशानदेवलोकपर्यन्ताः संक्लिष्टोदयपुरुषवेदकर्मप्रभावतो भुजो भुञ्जो परिणमंति / तत्थ णं जे ते फासपरियारगा देवा मनुष्यवत् मैथुनसुखप्रतीयमानाः सर्याङ्गीण कायक्लेशजं संस्पर्शसुख तेसि णं इच्छा मणे समुप्पञ्जइ; एवं जहेव परियारगा तहेव मवाप्य प्रीतिमासादयन्ति, नान्यथेति।सनत्कुमारमाहेन्द्रयोः कल्पयो निरवसेसं भाणियव्वं / तत्थ णं जे ते रूवपरियारगा देवा तेसि देवाः स्पर्शपरिचारकाः स्पर्शन स्तनभुजोरुजघनाऽऽदिगात्रसंस्पर्शन णं इच्छा मणे समुप्पज्जइइच्छामो णं अच्छराहिं सद्धिं परिचारः प्रवीचारो येषां ते तथा / ते हि यदा प्रवीचारमभिलषन्ति तदा रूवपरियारणं करेत्ताए; तए णं तेहिं देवेहिं एवं मणसी कए समाणे प्रवीचाराभिलाषरुक्तया प्रत्यासन्नीभूताना देवीनां स्तनाऽऽद्यवयवान् संस्पृश्यन्ति, तावन्मात्रेणैव तेषां काथप्रवीचारादनन्तगुणसुखं वेढोप तहेव० जाव उत्तरवेउव्वियाई रूवाई विउदांति, विउव्वंतित्ता शान्तिश्चोपजायते। ब्रह्मलोकलान्तकयोः कल्पयोर्देवा रूपपरिचारका जेणामेव ते देवा तेणामेव उवागच्छंति, उवामच्छित्ता तेसिंदेवाणं रूपेण रूपमात्रदर्शनेन परिचारो मैथुनोपसेवनं येषां ते तथा / ते हि अदूरसामंते ठिचा ताई उरालाइं० जाव मणो रमाई सुरसुन्दरीणां मनोभवराजस्थानीयं दिव्यमुन्मादजनक रूपमुपलभ्य उत्तरवेउव्वियाई रूवाइं उवदंसेमाणी उवंदसेमाणी उवचिट्ठति / कायप्रवीचारादनन्तगुणं सुरतसुखमासादयन्ति,तावनमात्रेणैवापशान्त तए णं ते देवा ताहिं अच्छराहिं सद्धि रूवपरियारणं करंति, वेदा उपजायन्ते। महाशुक्रसहस्त्रारेषुकल्पेषु देवाः शब्दपरिचारकाः शब्देन सेसं ते चेव० जाव भुजो भुजो परिणमंति / तत्थ णं जे ते शब्दमात्रश्रयणेन परिचारो येषां ते तथा। ते हि इच्छाविषयीकृतदैवीस- सद्दपरियारगा देवा ते सिं इच्छा मणे समुप्पाइइच्छामो णं त्कगीतहसितसविकारभाषितनूपुराऽऽदिध्वनिश्रवणमात्रत एव काय- अच्छराहिं सद्धिं सहपरियारणं कस्तिए; तए णं तेहिं देवे हिं प्रवीचारादनन्तगुणं सुखमुपभुजते, तावन्मात्रेणैव च तेषां वेद उपशा- मणसी कर समाणे तहेव० जाव उत्तरवे उब्वियाइं रूवाई न्तिमेति। आमतप्राणतारणाच्युतेषु कल्पेषु देवाः मनःपरिचारकाः मनसा विउव्वंति विउटिवत्ता जेणामेव ते देवा तेणामेव उवागच्छंति, मनोभवविकारोपष्टम्भितपरस्परोचावचमनःसंकल्पेन परिचारो मैथुनोप- उवागच्छित्ता ते सिं देवाणं अदूरसामंते ठिचा उच्चावयाई सेवन येषां ते तथा। तेहि परस्परोचावचमनःसंकल्पमात्रेणैव कायप्रवीवा- सद्दाइं समुदीरेमाणीओ समुदीरेमाणीओ चिट्ठ ति। तए णं रादन्तगुणं सुखमाप्नुवन्ति, तृप्ताश्चतावन्मात्रेणैवोपजायन्ते। श्रवयका- | ते देवा ताहिं अच्छराहिं सद्धिं सहपरियारं करं