________________ परियाय 626 - अभिधानराजेन्द्रः - भाग 5 परियारणा साताthi) णः जन्मकालः / स्था०६ ठा०। प्रव्रज्याप्रतिपत्तिलक्षणः / आ० म०१ अ० स्था०। आचा० / संयमानुष्टानलक्षणो वा। आचा०१ श्रु०५ अ० 5 उ० अधुना पर्यायद्वारमाहगिहि सामन्ने य तहा, परियाओ दुविह होइ नायव्यो। इगुतीसा वीसा य, जहन्न उक्कोस कोडूणा।। पर्याया भवति द्विधा ज्ञातव्यः / तद्यथा-गृहे गृहविषयः / जन्मन आरभ्वेत्यर्थः / तथा श्रामण्ये श्रामण्यविषयः। श्रमणभावप्रतिपत्तेरारभ्य इति भावः / इयमत्र भावना द्विविधः पर्यायः / तद्यया-जन्मपर्यायौ, दीक्षापर्यायश्च / इगुतीसा वीसा य जहएण त्ति) यथासंख्येन योजनाजन्मपर्यायो जघन्यतो जन्मत एकोनत्रिंशद्धर्षाणि विज्ञेयः / दीक्षापर्यायो विंशतिः वर्षाणि उत्कर्षतः / उभयत्रापि देशोना पूर्वकोट / उक्तं च"परियातो दुविहो-जम्मपरियातो य, दिक्खापरियातो य। जम्मपरियातो जहण्णेण इगुणतीसे ठाणं, उक्कोसेणं देसूणा पुव्वकोडी। दिक्खापरियातो जहणणेणं वीस वासा, उक्कोसेणं देसूणा पुव्वकोडी " / गत पर्यायद्वारम् / व्य० 1 उ०। आ० म० / ब्रह्मचर्ये, आव० 4 अ०।अभिप्राये, युक्तिविशेषे,सूत्र०१ श्रु०१ अ०३ उ०। द्रव्यस्य क्रमभाविनि धर्मे, रत्ना० 5 परि० / ('पजव' शब्देऽस्मिन्नेव भागे 211 पृष्ठादारभ्य सर्वा वक्तव्यतोक्ता) परियायंतकडभूमि स्त्री० (पर्यायान्तकृभूमि) तीर्थकरस्य केवलित्वकालमाश्रित्यान्तकरभूमौ, कल्प १अधि० 6 क्षण / ज्ञा० / (कस्य तीर्थकृतोऽन्तकृद् भूमयः कियत्य इति 'तित्थयर' शब्दे चतुर्थभागे 2271 पृष्ठे उक्तम्) परियायजिट्ठपुं० (पर्यायज्येष्ठ) चिरप्रव्रजिते. दश० 10 अ०। परियायथेर पुं० (पर्यायस्थविर) प्रव्रज्यातः स्थविरे वृद्धे, स्था०३ ठा० 2301 परियायसंगइय पुं० (पर्यायसागतिक) तापसपर्यायवर्तिनि, मित्र, भ० 7 श०६उ01 परियायाय त्रि० (पर्यायायात) पर्यवाऽऽगते, अवस्थान्तरं प्राप्ते, भ०१४ श०७उ०1 परियारग त्रि० (परिचारक) परिचरन्ति सेवन्ते स्त्रियमिति परिचारकाः। स्था० 2 ठा० 4 उ० / मैथुनाभिष्वङ्गकर्तरि, प्रश्न०२ आश्र० द्वार। रोगिपरिचारकारके वैद्ये, स्था० 4 ठा०४ उ०। परियारणया स्त्री० (परिचारणता) यथायोगं शब्दाऽऽदिविषयोपभोगे, प्रज्ञा०३४ पद। परियारणा स्त्री० (परिचारणा) देवमैथुनसेवायाम्, स्था०। तिविहा परियारणा पण्णत्ता। तं जहा-एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ य अभिजुंजिय अभिजुंजिय परियारेइ ! अप्पणिजित्ताओ देवीओ अभिजुजिय अभिमुंजिय परियारेइ / अप्पाण मेव अप्पाणं विउव्विअ विउव्विअ परियारेइ। एगे देवे णो अन्ने देवे णो अन्ने सिं देवाणं देवीओ अभिजुंजिय अभिजु जिय परियारेइ / अप्पणिज्जित्ताओ देवीओ अभिजुंजिय अमिजुंजिय परियारेइ। अप्पाणमेव अप्पाणं विउव्विय विउव्विय परियारेइ। एगे देवे णो अन्ने देवे णो अन्नेसिंदेवाणं देवीओ णो अप्पणिजियाओ अप्पाणमेव अप्पाणं विउव्विय विउव्विय परियारेइ / / परिचारणा देवमैथुनसेवेति। एकः कश्चिद्देवो, न सर्वोऽप्येवमिति किम् (अन्ने दैवे त्ति) अन्यायन्देवानल्पद्धिकान् तथाऽन्येषां देवानां सत्का देवीश्चामिथुज्याऽभियुज्याश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति परिभुङ्क्ते वेदबाधोपशमायेति / न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम्, मनुष्येप्पपि तथाऽऽश्रयणात् / न चात्रार्थे नरामरयोः प्रायोविशेषोऽस्तीत्येक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यात्। अत एवं द्वयोरपि पदयोरेकः क्रियाभिसबन्ध इति / एवमात्मीया देवीः परिवारयतीति द्वितीयः, तथाऽत्मनमेव परिनारयति, कथाम्? अत्मना विकृत्य विकृत्य, परिचारणायोग्यं विधायेतितृतीयः। एवंप्रकारयरूपाऽज्ञयेकेयंपरिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति। अथान्यो देव आद्यप्रकारपरिहारेणान्त्यप्रकारद्वेन परिचारयतीति द्वितीयेयमद्रभविष्णूवितकामपरिचारकदेवविशेषात् / तथाऽत्वो देव आद्यप्रकारद्वयेवर्जननात्यप्रकारेण परिचारयतीति तृतीया-ऽनुत्कटकामाल्पर्द्धिकदेवविशेषस्वामिकत्वादिति / स्था० ३ठा० 1 उ०। संग्रति परिचारणां प्रतिपादयिषुरिदमाहदेवाणं भंते ! किसदेवीया सपरियारा, सदेवीया अपरियारा, अदेवीया सपरियारा, अदेवीया अपरियारा ? गोयमा! अत्येगतिया देवा सदेवीया सपरियारा, अत्थेगति या देवा अदेवीया सपरियारा, अत्थेगतिया देवा अदेवीया अपरियारा / नो चेव णंदेवा सदेवीया अपरियारा / से केणट्टेणं भंते ! एवं वुच्चइअत्थेगतिया देवा सदेवीया सपरियारा तं चेव० जाव नो चेवणं देवा सदेवीया अपरियारा?गोयमा! भवणवइवाणमंतरजोइससोहम्मीसाणेसु कप्पेसुदेवासदेवीया सपरियारा! सणंकुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्सारआणयपाणयआरणचुएसु कप्पेसु अदेवीया सपरियारा। गेविजाणुत्तरोववाइया देवा अदेवीया अपरिचारा नो चेव णं देवा सदेवीया अपरियारा से तेणद्वेणं गोयमा! एवं वुचइ-अत्थेगतिया देवा सदेवीया सपरियारा तं चेव नो चेवणं देवा सदेवीयाअपरियारा। सुगम, नवरं भवनपतिव्यन्तरज्योतिष्कसौधर्मशानकल्पेषु देवाः सदेवीकाः देवीना तत्रोत्पादात्। अत एव सपरिचाराः परिचारणासहिताः, देवीनां तत्परिग्रहे यथायोग भावतः कायप्रवीचारभावात्। सनत्कुमारमाहेन्द्रयोब्रहर्मलोकलान्तकयोर्महाशुक्रसहस्त्रारयोरानताऽऽदिचतुर्ष कल्पेषु देवाश्चादेवीकाः, तत्र देवीनामुत्पादाभावात् / अथ च परिचारणासंहिताः, सौधर्मेशानगठदेवीभिः सह यथाक्रम स्पर्शरूपशब्दमनःप्रवी