SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ परिणामिया 617 - अभिधानराजेन्द्रः - भाग 5 परिणामिया णाभिकी बुद्धिः / (अभव्वे त्ति) वरधभुपितुरभात्यस्य ब्रह्मदत्त कुमारविनिर्गमनाय यत्सुरङ्गाखाननं सा परिणामिकी बुद्धिः / (खमए | ति) क्षपकस्य कोपवशेन मृत्वा सर्पत्वेनोत्पन्नस्य ततोऽपि मृत्वा जातराजपुत्रस्य प्रव्रज्याप्रतिपतो चतुरः क्षापकान् पर्युपासीनस्य यद्भोजनवेलायां तैः क्षपकैः पत्रि निष्ठयूतनिक्षेयेऽपि क्षभाकरणमात्मनिन्दनं क्षपकगुणप्रशंसा। पारिणामिकी बृद्धिः। (अमच्चपुते त्ति) अभात्यपुत्रस्य वरधनुनाम्नो ब्रह्मदत्तकुमारविषये दीर्घपृष्टस्वरूपज्ञापनाऽऽदिषु तेषु तेषु प्रयोजनेषु पारिणामिकी बुद्धिः / (चाणक्के त्ति) चाणक्यस्य चन्द्रगुप्ते राज्यमनुशासति भाण्डगारे निष्ठिते सति यदेकादेवसाऽश्वाऽऽदिवाचन सा पारिणामिकी बृद्धिः / (थूलभद्दे त्ति) स्थूलभद्रस्वामिनः पितरि मारिते नन्देनामात्यपदपरिपालनाय प्रार्थ्यमानस्यापि यत्प्रव्रज्याप्रतिपात्त करणं सा पारिणामिकी बुद्धिः / (नासिक्कसुंदरीनंदे त्ति) नासिक्यपुरे सुन्दरीभर्तुः नन्दस्य भ्रात्रा साधुना यन्मरुशिरसि नयनं, यच देवमिथुनकदर्शनं सा पारिणामिकी बुद्धिः / (वइर त्ति) वज्रस्वामिनो बालभावेऽपि वर्तमानस्य मातरमवगणय्य संघवहुमानकरणं सा परिणामिकी बुद्धिः / (चलणाऽऽहए ति) कोऽपि राजा तरुणैर्युद्ग्राह्यते, यथा-देव! तरुणा एव पार्वे ध्रियन्तां, किं स्थविरैर्वलोपलित-विशोभितशरीरैः? ततो राजा तान् परीक्षानिमित्त ब्रूते-यो मां शिरसि पादेन ताडयति तस्य को दण्ड इति! प्राहुः-तिल तिल मात्राणि खण्डानि स विकृत्य मार्यते इति / ततःस्थविरान पप्रच्छ / तेऽवोचन्-देव ! परिभाव्य कथयामः / ततस्तैरकान्ते गत्वा विन्तितम्-फो नाम हृदयवल्ल तां देवीं व्यतिरिव्यान्यो देवं शिरसि ताडयितुमईष्ट हदयवल्लभा देवी विशेषतः संमाननीया, ततस्ते समागत्य राजान विज्ञपयामासुः स विशेषतः सत्कारणीय इति / ततो राजा परितोषमुपागतः तान् प्रशंसितवान् को नाम वृद्धान्विहायान्य एवंविधबुद्धिभाग्भवति / ततः सदैव स्थविरान् पायें धारयामास, न तरुणानिति राज्ञः स्थविराणा च परिणाभिकी बुद्धिः / (आमड ति) कृत्रिममामलकमति-कठिनत्वादकात्वाच केनापि यथावस्थितं ज्ञानं तस्य पारिणाभिकी बुद्धिः / (मणि त्ति) कोऽपि सर्पो वृक्षमारुह्य सदैव पक्षिणामण्डानि भक्षयति, अन्यदा च वृक्षस्थितो निपातितः, मणिश्च तस्य तत्रैव क्वधित्प्रदेशे स्थितः, तस्य च वृक्षास्याधस्तात्कूपोऽस्ति, उपरिस्थितमणिप्रभाविच्छुरितं सकलमपि कूपोदकं रक्तीभूतभुपलक्ष्यते कूपादाकृष्टमुदकं स्वाभाविकं दृश्यते एतच्च वालकेन केनापि निजयितुः स्थविरस्य निवेदितं, सोऽपि तत्र समागत्य सम्यक् परिभाव्य मणि गृहीतवान्, तस्य पारिणामिकी बुद्धिः। (सप्पे त्ति) सर्पस्य चण्डकौशिकस्य भगवन्तं प्रति या विनडत्-ईदृगयं महात्मेत्यादिका पारिणाभिकी बृद्धिः / (खग्ग त्ति) कोऽपि श्रावकः प्रथमयौवनमदमोहितमना धर्मभकृत्वा पञ्चत्वमुपगतः खङ्गः समुप्तन्नः यस्य गच्छतोयोरपि पार्श्वयोः चर्माणि लम्बन्ति स जीवविशेषः स चाटव्यां वतुः पथे जनं मारयित्वा खादयति अन्यदा च तेन पथा गच्छन् साधून दृष्टवान्, स चा ऽऽक्रभितुं न शक्रोति, ततस्तस्य जातिस्मरण भक्तप्रत्याख्यानं देवलोकगमनं तस्य पारिणा- | मिकी बुद्धिः / (थूभति) विशालायां पुरि कूलबालकेन विशालाभङ्गाय यन्मुनिसुवतस्वाभिपादुकास्तूपोत्खनन सा तस्य पारिणामिकी बुद्धिः। नं विशेषत आसामर्थः कथानकेभ्य एवायसेयः / तानि चामूनि"अभयस्स कह परिणामिया बुद्धी? जया पजोओ रायगिह ओरोहति णवर, पच्छा तेण पुवं निक्खित्ता खंधावारनिवेसजाणएणं, कहिएणट्ठो, एसा। अहवा-जाहे गणियाए छलेण णीओ बद्धो जाव तोसिओ चत्तारि वरा चितियं चऽणेण मोयावेमि अप्पगं, वरो माग्गओअग्गी अइमित्ति, मुक्को भणइ अहं छलेण आणीओ, अहं नं दिवसओ पञ्जओ हीरद त्ति कदंत नेमि, गओ प रायगिह, दासो उम्मत्तओ, वाणियदारियाओ, गहिओ, रडतो हिओ, एवमाइयाओ बहुयाओ अभयरस परिणामियाओ बुद्धीओ 1 / / "सेटि" ति / कट्ठोणामे सेट्टी एगत्थ णयरे वसइ, तस्स वज्जा नाम भजा, तस्स नेचइल्लो देवसम्मो गाम वंभणो, सेट्टी दिसाजत्ताए गओ, भज्जा से तेण समं संपलग्गा, तस्स य घरे तिन्नि पक्खीसुओ य, मयणसलागा, कुक्कुडगो यत्ति। सो ताणि उवणिक्खिविता गओ सोऽवि धिजाइओ रत्ती अईइ. मयणसलागा भणइ, को तायस्स न वीहेइ?, सुयओ वारेइजो अंबियाए देइओ अम्हं पि तायओ होइ, सा मयणा अणहियासिया धिज्जाइयं परिवसइ, मारिया तीए, सुयओ ण मारिओ। अण्णया साहू मिक्खस्सतं गिह अइयया, कुकुडयं पेच्छिऊण एगो साहू दिसालोथं काऊण भण्णइ-जो एयस्स सीसं खाइ सो राया होइ ति, तं कहिं वि तेण धिज्जाइएणं अंतरिएणं सुयं, तं भणइ-मारेहि खाभि, सा भणइ-अन्नं आणिजइ, मा पुत्तभंड संवट्टियं, निब्बंधे कए मारिओ जाव पहाउंगओ, ताव तीसे पुत्रो लेहसालाऔ आगओ, तं च सिद्धतम्मंसं सो रोवइ सीसं दिपणं, सो आगओ भाणए छूट, सीसं भग्गइ भणइ-वेडस्स दिण्णं, सो रूडो एयस्स कजे मए माराविओ, जइ परंएयस्ससीसंखाएज्जा तो राया होज्ज, कथं निब्वधे ववसिया, दासीए सुयं, तओ चेव दारयं गहाय पलाया अण्णं णयरं गयाणि, तत्थ अपुत्तो राया मओ, आसेण परिक्खिओ सो राया जाओ / इआ य कट्ठो आगओ, णिययघरं सडियपडियं पासइ, सा पुच्छिया, ण कहेइ, सुभएणं पंजरमुक्केण कहियं वंभणाइसंबंधा सो तहेव, अलं संसारववहारेण, अहं एतीसे कएण किलेसमणुहवाभि एसा वि एवंविह त्ति पव्वइओ, इयराणि तं चेव णयरं गयाणि जत्थ सो दारओ राया जाओ, साहू वि विहरंतो तत्थेव गओ, तीए पव्वभिन्नाओ, निक्खाए समं सुवण्णं दिण्णं, कूवियं गहिओ, रायाए मूलंणीओ, धावीएणाओ, ताणि निव्विसयाणि आण ताणि, पिया भोगोहे निमंतिआ, नेच्छइ, राया सड्ढो कओ, वरिसारत्ते पुण्णे वपंतस्स अकिरियाणिमित्त धिजाइएहिं दुवक्खरियाए उवट्टविआ.परिभट्टियारूवं कय, सा गुठ्विणीया अणुभवइ, तीए गहिओ, मा पवयणस्स उड्डाहो होउ त्ति भणइ-"जइमर तो जोणीए णीउ'' अह ण मए तो पोट्ठ भिंदिता णोउ, एवं भणिए भिन्न पोटु मया वन्नो य जाओ, सेट्टिस्स पारिणाभिगीइयं, जीए वा पव्वइओ त्ति० 2 / / 'कुमारो'-खुडुगकुमारो, सो जहा जोगसंगहेहिं, तस्स विपरिणामिगी 3 // "देवी 'पुप्फभद्दे णयरे पुप्फसेणो राया पुप्फबई देवी० तीसे दो पुत्तभंडाणिपुप्फचूलो, पुष्पचूला य / ताणि अणुरताणि भोगे भुजति, देवी पव्वइया, देवलोगे देवो उववण्णो, सो चिंतेइ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy