________________ परिणाम 606 - अभिधानराजेन्द्रः - भाग 5 परिणाम गपरिणए मणुस्साहारगसरीरकायप्पओगपरिणए इत्यादि) (एवं जहा | मीसापरिणया, वीससापरिणया? गोयमा ! पओगपरिणया, ओगाहणसंठाणे कम्मगरस भेओ त्ति) स चायं भेदः- "वेइदियकम्मा- } मीसापरिणया, वीससापरिणया। अहवा-एगे पओगपरिणए, दो सरीरकायप्पओगपरिणए वा, एवं तेइंदियचउरिदिय०" इत्यादिरिति / मीसापरिणया१। अहवा-एगे पओगपरिणए, दो वीससापरिणया अथ द्रव्यद्वयं चिन्तयन्नाह 2 / अहवा-दो पओगपरिणया, एगे मीसापरिणए 31 अहवादो भंते ! दव्वा किं पओगपरिणया, मीसापरिणया, वीससा-1 दो पओगपरिणया, एगे वीससापरिणए 4 / अहवा-एगे परिणया? गोयमा ! पओगपरिणया वा, मीसापरिणया वा, मीसापरिणए, दो वीससापरिणया 5 / अहवा-दो मीसापरिणया, वीससापरिणया वा। अहवाएगे पओगपरिणए, एगे मीसापरिणए। एगे वीससापरिणए 6 अहवा-एगे पओगपरिणए, एगे मीसाअहवा-एगे पओगपरिणए, एगे वीससापरिणए / अहवा एगे | परिणए, एगे वीससापरिणए। जइपओगपरिणया किं मणप्पओगमीसापरिणए, एगे वीससापरिणए / जइ पओगपरिणया किं परिणया, वयप्पओगपरिणया, कायप्पओगपरिणया? गोयमा ! मणप्पओगपरिणया, वयप्पओगपरिणया, कायप्पओगपरिणया? मणप्पओगपरिणया वि, एवं एक्कासंजोगो, दुय संजोगा, गोयमा ! मणप्पओगपरिणया वा, वयप्पओगपरिणया वा, तियसंजोगो य भाणियव्वो। जइ मणप्पओगपरिणया किं सचमकायप्पओगपरिणया वा / अहवा-एगे मणप्पओगपरिणए, एगे णप्पओगपरिणया? गोयमा ! सचमणप्पओगपरिणया० जाव वयप्पओगपरिणए। अहवा एगे मणप्पओगपरिणए, एगे कायप्प- असचामोसमणप्पओगपरिणया वा / अहवा एगेसचमणप्पओगपरिणए वा। अहवा-एगे वयप्पओगपरिणए, एगे कायप्पओ- ओगपरिणए, दो मोसमणप्पओगपरिणया। एवं दुयसंजोगो गपरिणए। जइमणप्पओगपरिणया किं सच्चमणप्पओगपरिणया, तियसंजोगो य भाणियव्वो; एत्थ वि तहेव० जाव अहवा--एगे किं असचमणप्पओगपरिणया, किं सचमोसमणप्पओगपरिणया, तंससंठाणपरिणए, एगे चउरंससंठाणपरिणए, एगे आययसंठाणकिं असच्चमोसमणप्पओगपरिणया? गोयमा ! सच्च-मणप्पओग- परिणए वा / चत्तारि भंते! दव्वा वि पओगपरिणया? गोयमा! परिणया वा जाव असचामोसमणप्पओगपरिणया वा। अहवा- पओगपरिणया वा, मीसापरिणया वा, वीससापरिणया वा / एगे सच्चमणप्पओगपरिणए, एगे मोसमणप्पओगपरिणए। अहवा- अहवा-एगे पओगपरिणए, तिण्णि विवीससापरिणया। अहवाएगे सचमणप्पओगपरिणए, एगे सचामोसमणप्पओगपरिणए / दो पओगपरिणया, दो मीसापरिणया। अहवा दो पओगपरिणया, अहवा-एगे सच्चमणप्पओगपरिणए, एगे असचामोसमणप्पओग- दो वीससापरिणया। अहवा तिण्णि पओगपरिणया, एगे परिणए। अहवा--एगे मोसमणप्पओगपरिणए, एगे सधामोसमण- मीसापरिणए। अहवा-तिण्णि पओगपरिणया, एगे वीससापरिणए। प्पओगपरिणए / अहवा-एगे मोसमणप्पओगपरिणए, एगे अहवा-एगे मीसापरिणए, तिण्णि वीससापरिणया। अहवा-दो असच्चामोसमणओगपरिणए। अहवा एगे सच्चमोसमणप्पओग- मीसापरिणया, देवीससापरिणया। अहवा-तिणि मीसापरिपरिणए, एगे असच्चामोसमणप्पओगपरिणए 10 / जइ सच्चमण- णया, एगे वीससापरिणए / अहवा-एगे पओगपरिणए, एगे प्पओगपरिणया किं आरंभसचमणप्पओगपरिणया० जाव मीसापरिणए, दो वीससापरिणया। अहवा-एगे पओगपरिणए, असमारंभसच्चमणप्पओगपरिणया? गोयमा! आरंभसचमणप्प- दो मीसापरिणया, एगे वीससापरिणए। अहवा-दो पओगपरिओगपरिणया वा० जाव असमारंभसच्चमणप्पओगपरिणया वा। णया, एगे मीसापरिणए, एगे वीससापरिणए। अहवा-एगे आरंभसच्चमणप्पओगपरिणए, एगे अणारंभसचमण- इह प्रयोगपरिणताऽऽदिपदत्रये एकत्वे त्रयो विकल्पाः / द्विकयोगेऽप त्रय प्पओगपरिणए वा, एवं एएणं गमएणं दुयसंजोगो नेयध्वो, सव्ये एवेत्येवं षट् / एवं मनःप्रयोगाऽऽदित्रयेऽपि / सत्यमनः प्रयोगपरिणतासंजोगा जत्थ जत्तिया उट्ठति ते भाणियव्वा० जाव सव्वट्ठसिद्ध ऽऽदीनि तु चत्वारिपदानि, तेष्वेकत्वे चत्वारः, द्विकयोगे तुषट्, एवं सर्वेऽपि त्ति / जइ मीसा परिणया कि मणमीसापरिणया? एवं मीसापरिणया दशा आरम्भसत्यमनः प्रयोगपरिणताऽऽदीनिचषट्पदानि तेष्वेकत्वेषट्, वि। जइ वीससापरिणया किं वण्णपरिणया, गंधपरिणया? एवं द्विकयोगे तुपञ्चदश सर्वेऽपिर्विशतिः। सूत्रे च-(अद्दवेगे आरंभसचमणवीससापरिणया वि० जाव अहवाएगे चउरंससंठाणपरिणए, एगे प्पओगेपरिणएइत्यादि)नेह द्विकयोगे प्रथम एव भङ्गको दर्शितः,शेषास्तआययसंठाणपरिणए वा। तिण्णि मंते! दव्वा किं पओगपरिणया, दन्यपदसम्भवांश्चातिदेशेनपुनर्दर्शयतोक्तम्-(एवंएएणंगमएणमित्यादि) एव