________________ परिणाम 565 - अभिधानराजेन्द्रः - भाग 5 परिणाम गंधपरिणामे 6, रसपरिणामे 7, फासपरिणामे 8, अगुरुलहुय- समगुणस्निग्धेन परमाण्वादिना सह सम्बन्धोन भवति, तथा समगुणपरिणामे, सहपरिणामे 10 // 184|| क्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्वादिना सह संबन्धो न भवति, बंधणपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे किं तु यदि स्निग्धः स्निग्धेन रूक्षः रूक्षेण सह विषमगुणो भवति तदा पण्णत्ते / तं जहा-णिद्धबंधणपरिणामे य, लुक्खबंधणपरिणाम विषममात्रत्वाद्भवति तेषां परस्परं सम्बन्धः / विषममात्रया बन्धो भवतीत्युक्तम्, ततो विषममात्रानिरूपणार्थमाह-(णिद्धस्स णि ण "समणिद्धयाएँ बंधो, न होइ समलुक्खयाएँ वि ण होइ। दुयाहिएणेत्यादि) यदि स्निग्धस्य परमाण्वादेः स्निग्धगुणेनैव सह वेमाणि-यद्धलुक्खत्तणेण बंधो उ खंधाणं / / 1 / / परमाण्वादिना बन्धो भवितुमर्हति तदा नियमाद्व्यादिकाधिकगुणेनैव, णिद्धस्स णि ण दुयाहिएणं, परमाण्वादिनेति भावः, रूक्षगुणस्यापि परमाण्वादेः रूक्षगुणेन परमाण्यालुक्खस्स लुक्खेण दुयाहिएणं / दिना सह यदि बन्धो भवति तदा तस्याऽपि तेन व्याघधिकादिगुणेनैव णिद्धस्स लुक्खेण उवेइबंधो, नान्यथा, यदा पुनः स्निग्धरूक्षयोः बन्धस्तदा कथमिति चेदत आहजहन्नवज्जो विसमो समो वा // 2 // " (निद्धस्स-लुक्खेणेत्यादि) स्निग्धस्य रूक्षेण सह बन्ध उपैति उपपद्यते गतिपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे जघन्यव| विषमः समोवा। किमुक्तं भवति? - एकगुणस्निग्धमेकगुणपण्णत्ते। तं जहा-फुसमाणगतिपरिणामे य, अफुसमाणगतिप- रूक्षं च मुक्त्वा शेषस्य द्विगुणस्निग्धाऽऽदि द्विगुणरूक्षाऽऽदिना सर्वेण बन्धो रिणामे य 1 / अहवा-दीहगइपरिणामे य, हस्सगइपरिणामे य भवतीति / उक्तो बन्धनपरिणामः / अधुना गतिपरिणाममाह / संठाणपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! (गइपरिणाम ण भंते ! इत्यादि) द्विविधो गतिपरिणामः / तद्यथापंचविहे पण्णत्ते / तं जहा-परिमंडलसंठाणपरिणामे०जाव स्पृशद्दतिपरिणामोऽस्पृशद्गतिपरिणामश्च / तत्र वस्त्वन्तरं स्पृशतो या आयतसंठाणपरिणामे 31 भेदपरिणामे णं भंते ! कतिविहे गतिपरिणामः स स्पृशगतिपरिणामो, यथा-ठिक्करिकाया जलस्योपरि पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते / तं जहा-खंडभेदपरिणामे० यत्नेन तिर्यग प्रक्षिप्तायाः / सा हि तथा प्रक्षिप्ता सती अपान्तरालेजल जाव उक्करियाभेदपरिणामे | वनपरिणामे णं भंते ! कतिविहे स्पृशन्ती 2 गच्छति, बालजनप्रसिद्धमेतत्, तथा अस्पृशतो गतिपरिपण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते / तं जहा-कालवन्नपरि- णामोऽस्पृशद्रतिपरिणामः, यद्वस्तु न केनापि सहापान्तराले संस्पर्शनणामेजाव सुकिलवनपरिणामे 5 / गंधपरिणामे णं भंते ! मनुभवति तस्यास्पृशदतिपरिणाम इति भावः। अन्ये तुव्याचक्षतेस्पृशकतिविहे पण्णत्ते / गोयमा! दुविहे पण्णत्ते / तं जहा-सुडिभगंध- दतिपरिणामो नाम येन प्रयत्नविशेषत् क्षेत्रप्रदेशान् स्पृशन् गच्छति, परिणामे य, दुब्भिगंधपरिणामे य 6 रसपरिणामे णं मंते ! अस्पृशगतिपरिणामो येन क्षेत्रप्रदेशान् अस्पृशन्नेव गच्छति, तन्न कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते / तं जहा- बुद्ध्यामहे, नभरनः सर्वव्यापितया तत्प्रदेशसंस्पर्शव्यतिरेकेण गतेरसम्भतित्तरसपरिणामे०जाव महुररसपरिणामे 7t फासपरिणामे णं | वात् / बहुश्रुतेभ्यो वा परिभावनीयम्। अत्रैव प्रकारान्तरमाह- (अहवा मंते ! कतिविहे पण्णत्ते / गोयमा ! अट्ठविहे पण्णत्ते / तं जहा- दीहगति परिणामे य, हस्सगतिपरिणामे य इति) अथवेति प्रकारान्तरे। कक्खडफासपरिणामे य.जाव लुक्खफासपरिणामे याअगुरु- अन्यथा वा गतिपरिणामो द्विविधः। तद्यथा-दीर्घगतिपरिणामो, लहुयपरिणामे णं भंते / कतिविहे पण्णत्ते ? गोयमा ! एगागारे हस्वगतिपरिणामश्च / तत्र विप्रकृष्टदेशान्तरप्राप्तिपरिणामो दीर्घगतिपरिपण्णत्ते / सद्दपरिणामे णं मंते ! कतिविहे पण्णत्ते ? गोयमा ! णामस्तद्विपरीतोहस्वगतिपरिणामः 2, परिमण्डलाऽऽदिसंस्थानविशेषाः दुविहे पण्णत्ते। तं जहा-सुब्भिसहपरिणामे य, दुब्भिसद्दपरिणामे खण्डभेदाऽऽदयश्च प्रागेव व्याख्याता इति न भूयो व्याख्यायन्ते 3, य 10 / सेत्तं अजीवपरिणामे / / 18 / / अगुरुलघुपरिणामो भाषाऽऽदिपुगलानां 'कम्मगमणभासाई, ए याई (बंधणपरिणामे णं भंते ! इत्यादि) स्निग्धबन्धनपरिणामो रूक्षब- अगुरुलहुयाई।" इति वचनात् / तथा अमूर्तद्रव्याणां चाऽऽकाशाऽऽन्धनपरिणामश्च / तत्र स्निग्धस्य सतो बन्धनपरिणामः स्निग्धयन्धन- दीनाम्, अगुरुलघुपरिणामग्रहणमुपलक्षणं, तेन गुरुलघुपरिणामोऽपि परिणामः / तथा रूक्षस्य सतो बन्धनपरिणामः रूक्षबन्धनपरिणामः / द्रष्टव्यः, स चौदारिकाऽऽदिद्रव्याणां तैजसद्रव्यपर्यन्तानामवसेयः, चशब्दौ स्वगतानेकभेदसूचकौ / अथ कथं स्निग्धस्य सतो बन्धनपरि- "ओरालिय वेउव्विय-आहारग तेय गुरुलहू दय्या," इति वचनात्। णामो भवति, कथं वा रूक्षस्य सत इति बन्धनपरिणामस्य लक्षणमाह- (सुब्भिसद्दे इति ) शुभशब्दः (दुब्भिसद्द इति) अशुभशब्दः / प्रज्ञा० 13 (समनिद्धयाए इत्यादि) परस्परं समस्निग्धतायां समगुणस्निग्धतायाम्, पद। स्था० / आ०म०। सूत्र०।आ००। तथा परस्परं समरूक्षतायां समगुणरूक्षतायां बन्धो न भवति, किंतु यदि (4) स्कन्धाः पुद्गलाश्च परिणामवन्तःपरस्परं स्निग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदा बन्धः एस णं भंते ! पोग्गले तीतमणंतं सासयं समयं लुक्खीस्कन्धानामुपजायते / इयमत्र भावनासमगुणस्निग्धस्य परमाण्वादेः | समयं अलुक्खीसमयं लुक्खी वा अलुक्खी वा पुच्विं च णं