________________ परिणाम 564 - अभिधानराजेन्द्रः - भाग 5 परिणाम विसुद्धियचारित्तपरिणामे, सुहुमसंपरायचारित्तपरिणामे, अह- के वलनाणी वि / अन्नाणपरिणामेणं तिण्णि वि अन्नाणा, क्खायचारित्तपरिणामे 9 / वेदपरिणामे णं भंते ! कतिविहे दंसणपरिणामेणं तिन्नि वि दंसणा, चरित्तपरिणामेणं चरित्ती वि पण्णत्ते? गोया! तिविहे पण्णत्ते / तं जहा-इत्थिवेदपरिणामे, अचरित्ती वि चरित्ताचरित्ती वि। वेदपरिणामेणं इत्थीवेदगा वि पुरिसवेदपरिणामे, नपुंसगवेदपरिणामे 10 // पुरिसवेदगा वि नपुंसगवेदगा वि अवेदगा वि, वाणमंतरा नेरइया गतिपरिणामेणं निरयगतिया, इंदियपरिणामेणं पंचिं- गतिपरिणामेणं देवगतिया, जहा असुरकुमारा, एवं जोइसिया दिया,कसायपरिणामेणं कोहकसाई वि०जाव लोभकसाई वि वि, नवरं तेउलेस्सा। वेमाणिया वि एवं चेव, नवरं लेस्सापरिलेस्सापरिणामेणं कण्हलेस्सा वि नीललेस्सा वि काउलेस्सा णामेणं तेउलेस्सा वि पम्हलेस्सा वि सुक्कलेस्सा वि / सेत्तं वि, जोगपरिणामेणं मणजोगी वि वइजोगी वि कायजोगी वि। जीवपरिणामे / / 183 / / उवओगपरिणामेणं सागारोवउत्ता वि अणागारोवउत्ता वि, 'गइपरिणामे ण भंते ! कइविहे'' इत्यादि पाठसिद्धम् / संप्रति नाणपरिणामेणं आभिणिबोहियनाणी वि सुयनाणी विओहिनाणी नैरयिकाऽऽदयो यैः परिणामविशेषैर्विशिष्टास्ताँस्तथाप्रतिपादयतिवि, अन्नाणपरिणामेणं मतिअन्नाणी विसुयअन्नाणी वि विभंगनाणी "नेरझ्या इत्यादि'' सुगम, नवरं नैरयिकाणां कृष्णनीलकापोतरूपाः वि दंसणपरिणामेणं सम्मादिट्ठी वि मिच्छादिट्ठी वि सम्मामि- तिस्र एव लेश्या नशेषाः, ता अपि तिस्रः पृथिवीक्रमेणैवम् -आद्ययोर्द्वयोः च्छादिट्टि वि, चरित्तपरिणामेणं नो चरित्ती नो चरित्ताचरित्ती पृथिव्योः कापोतलेश्या, तृतीयस्यां कापोतलेश्या नीलेश्या च, चतुर्थ्याअचरित्ती,वेदपरिणामेणं नो इत्थीवेदगानो पुरिसवेदगा नपुंसग- नीललेश्या, पशम्या नीललेश्या कृष्णलेश्या च, षष्ठीसप्तम्योः वेदना। असुरकुमारा वि एवं चेव, नवरं देवगतिया कण्हलेस्सा कृष्णलेश्यैव। तत उक्तम्-"कण्हलेस्सा वि नीललेस्सा वि काउलेस्सा विजाव तेउलेस्सा वि। वेदपरिणामेणं इत्थीवेदगा वि पुरिस- वि।" तथा तिर्यक्रपञ्चेन्द्रियमनुष्यव्यतिरेकेणान्यत्र चारित्रपरिणामः वेदगा वि नो नपुंसवेदगा, सेसंतं चेव, एवं०जाव थणियकुमारा। सर्वथा न भवति, भवस्वाभाव्यात्, ततः कृतश्चारित्रपरिणामनिषेधः, पुढवीकाइया गतिपरिणामेणं तिरियगतिया इंदियपरिणामेणं वेदपरिणामचिन्तायां च नैरयिका नपुंसका एव न स्त्रियो, नापि पुरुषाः। एगिदिया, सेसं जहा नेरइयाणं, नवरं लेस्सापरिणामेणं "नारक-सम्मूञ्छिनो नपुंसकानि।" (तत्त्वा अ० 2 सूत्रम् 50) इति तेउलेस्सा वि, जोगपरिणामेणं कायजोगी, नाणपरिणामे नत्थि, वचनात् एवमसुरकुमाराणामपि, नवरं गतिमधिकृत्य देवगतिकास्तेषां च अन्नाणपरिणामेणं मइअन्नाणी सुयअन्नाणी, दंसणपरिणामेणं महर्द्धिकानां तेजोलेश्याऽपि भवति, तत उक्तम्- "तेउलेस्सा वि" मिच्छादिट्ठी सेसं तं चेव / एवं आउवणप्फइकाइया वि, तेऊ इति / वेदपरिणामचिन्तायां स्त्रियः पुरुषा वा न नपुंसकाः, देवानां वाऊ वि एवं चेव, नवरं लेस्सापरिणामेणं जहा नेरइया, बेइंदिया नपुंसकत्वम्याऽसंभवात्। तथा पृथिवीकायिकसूत्रे, नवरं (लेस्सापरिणामे गतिपरिणामेणं तिरियागतिया, इंदियपरिणामेणं बेइंदिया, सेसं णं इत्यादि) इह पृथिव्यम्बुवनस्पतीनां तेजोलेश्याऽपि सम्भवति, येन जहा नेरइयाणं, नवरं जोगपरिणामेणं वयजोगी कायजोगी, सौधर्मेशानपर्यन्तानां देवानामेतेषूत्पादसंभवात्। तत उक्तम्-"तेउलेनाणपरिणामेणं आमिणिबोहियणाणी वि सुयणाणी वि, स्सावित्ति' एतेषां च पृथिव्यादीनां पञ्चानामपि सासादनसम्यक्त्यमपि अन्नाणपरिणामेणं मतिअन्नाणी वि, सुयअन्नाणी वि णो न भवति, आगमे निषेधात् ततो ज्ञाननिषेधः सम्यक्त्वनिषेधश्च कृतः, विभंगणाणी, दंसण परिणामेणं सम्माद्दिट्ठी वि मिच्छादिट्ठी वि सम्यगमिथ्यात्वपरिणामस्तु सङ्गिपञ्चेन्द्रियाणामेव भवति, नशेषाणामनो सम्मामिच्छादिट्ठी वि, सेसं तं चेव, एवंजाव चउरिंदिया, तस्तनिषेधः, द्वीन्द्रियाऽऽदीनां पुनः केषाञ्चित् करणापर्याप्तावस्थाना नवरं इंदियपरिवुड्डी कायव्वा! पंचिंदियतिरिक्खजोणिया सासादनसम्यक्त्वमवाप्यते, ततस्ते ज्ञानपरिणता अपि सम्यगइपरिणामेणं तिरियगतिया, सेसं जहा नेरइयाणं, नवरं क्दृष्योऽप्युक्ताः, तिर्यगपञ्चेन्द्रियाणां च षडपि लेश्याः सम्भवन्ति। ततः लेस्सापरिणामेणं.जाव सुक्कलेस्सा वि, चरित्तपरिणामेणं नो सूत्रे उक्तम्- "०जाव सुक्कलेस्सा वि इति / " तथा-देशतश्चारित्रचरित्ती अचरित्ती वि चरित्ताचरित्ती वि, वेदपरिणामेणं इत्थीवेदगा परिणामोऽपि तेषामुल्लसति। तत उक्तम्- "चरित्ताचरित्ती वि इति।" वि पुरिसवेदगा वि नपुंसगवेदगा वि / मणुस्सा गतिपरिणामेणं तथा ज्योतिष्काणां तेजोलेश्यैव केवला, न शेषा लेश्याः। ततोऽभिमणुयगतिया, इंदियपरिणामेणं पंचिंदिया अणिं दिया वि, हितम्-"लेस्सापरिणामे ण तेउलेस्स त्तिा' कसायपरिणामेणं कोहकसाई वि०जाव अकसाई वि,लेस्सा (3) अजीवपरिणामःपरिणामेणं कण्हलेस्सा विजाव अलेरसा वि, जोगपरिणामेणं / अजीवपरिणामे णं भंते ! कतिविहे पण्णते ? गोयमा ! मणजोगी वि०जाव अजोगी वि, उवओगपरिणामेणं जहा दसविहे पण्णत्ते / तं जहा-बंधणपरिणामे 1 गइपरिणामे नेरइया, नाणपरिणामेणं आमिणिबोहियनाणी वि०जाव | 2, संठाणपरिणामे 3, भेदपरिणामे 4, वनपरिणामे 5,