SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ परिणाम 563 - अभिधानराजेन्द्रः - भाग 5 परिणाम रित्यागेनोत्तरावस्थागमने, “परिणामो ह्यान्तरगमनं न च सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः / / 1 / / '' पं० सं०२ द्वार। सं०। पतञ्जलिटीकाकारोऽप्याह- "अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्ती धर्मान्तरोत्पत्तिःपरिणामः।" स्या०। कथशित् पूर्वरूपत्यागेनोत्तररूपाऽऽपत्ती, आ०म०१ अ०। ध० / अने० / स्या०। स्था०। पो०। पर्यायान्तराऽऽपत्तौ, दश०८ अ० / तत्तद्भावगमने, स्था०१० डा० / द्रव्यस्य तेन तेन रूपेण वर्त्तने, अनु० / विपरिवर्तने, विशे० / आचा०ा तत्थ सव्वदव्वपरिणामोणाम, दव्वं दुविहं भवति-तं जीवदय, अजीवदव्वं च, तस्स दुविहस्स वि दव्वस्स जो उप्पायट्टितिभंगेहि पज्जायभावो सोदव्यपरिणामो भण्णति, तत्थ खेत्तग्गहणेण आगासस्थिकायस्स गहणं कय, तस्स खेत्तस्स परिणामो परपच्चइओ पोग्गलस्थिकायादिणो दव्वे पडुच्च भवति त्ति / तत्थ कालपरिणामो णामसमयावलियमुहुत्ताऽऽदी अणेगभेदो हवइ / भावपरिणामो नाम-एगगुणकालगादी अणेगभेदो ददुव्वो त्ति / एतेसि चउण्हं वि दव्वखेत्तकालभावाणं जो परिणामो तस्स सव्वपरिणामस्स विन्नत्तिकारण अणंत केवलणाणं भवति त्ति / आचू०१ अ०। आ०म०। (1) जीवाजीवपरिणामाःकइविहे णं भंते ! परिणामे पण्णत्ते ? गोयमा! दुविहे परिणामे पण्णत्ते / तं जहा-जीवपरिणामे य, अजीवपरिणामे य॥१८१।। (कइविहे गं भंते ! परिणामे पण्णत्ते इत्यादि) कतिविधः कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त ! परिणामः प्रज्ञप्तः, परिणमनं परिणामः, "अकर्त्तरि० ॥३1३।१६।।(पाणि.) इति भावे घञ्प्रत्ययः, परिणमनं च नयभेदेन विचित्रं, नयाश्च नैगमाऽऽदयोऽनेके तेषां च समस्तानामपि संग्राहको प्रवचने द्वौ नयौ / तद्यथा-द्रव्याऽऽस्तिकनयः, पर्यायाssस्तिकनयश्च / तथा चाहुः श्रीमल्लवादिनः- "तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी। दव्वढिओ य पञ्जवनओ य सेसा विगप्पा सिं (तीर्थकरंयचन-सामान्यविशेषप्ररूपणामूलव्याकर्तारौ / द्रव्यार्थिकः पर्यायादिकच, शेषा भेदा अनयोः / / 1 / / )" तत्र द्रव्वास्तिकनयमतेन परिणमनं नाम यत् कथंचित्सदेवोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, न च पूर्वपर्यायस्यापि सर्वथावस्थानं नाऽप्येकान्तेन विनाशः, तथा चोक्तम्- "परिणामी ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः / / 1 // ' पर्यायाऽऽस्तिकनयमतेन पुनः परिणमनं पूर्वसत्पर्यायापेक्षया विनाश उत्तरेण चासता पर्यायेण प्रादुर्भावः, तथा चामुमेव नयमधिकृत्यान्यत्रोक्तम्- "सत्पर्यायेण विनाशः प्रादुर्भावोऽसतोऽथ पर्ययतः। द्रव्याणां परिणामः, प्रोक्तः खलु पर्यवनयरस्य / / 1 / / " भगवानाह गौतम ! द्विविधः परिणामः प्रज्ञप्तः / तद्यथा-जीवपरिणामश्चाऽजीवपरिणामश्च, तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिकः, अजीवस्य परिणामः अजीवपरिणामः, स वैश्रसिकः, चशब्दौ स्वगतानेकभेदसूचकौ, तांश्च भेदान् अग्रे सूत्रकृदेव वक्ष्यति / / 181 / / (जीवपरिणामस्य दशविधत्वे सूत्रम्- (182) 'जीवपरिणाम' शब्दे | चतुर्थभागे 1557 पृष्ठे गतम्) तद्व्याख्या चेत्थन्- (जीवपरिणामे ण भंते ! इत्यादि) दशविधो जीवपरिणामः। तद्यथा-गतिपरिणाम इत्यादि, तत्र गम्यते नरयिकाऽऽदिगतिकर्मोदयवशादयाप्यत इति गतिः - नरयिकत्वाऽऽदिपर्यायपरिणतिः गतिरव परिणामो गतिपरिणामः 1, तथा इन्दनादिन्द्रः-आत्मा ज्ञानलक्षणपरमैश्चर्ययोगात् तस्येदम्-इन्द्रियमिति निपातनादिन्द्रशब्दादियप्रत्ययः, इन्द्रियाण्येव परिणाम इन्द्रियपरिणामः 2, तथा कर्षन्तिहिंसन्ति परस्पर प्राणिनोऽस्मिन्निति कषःसंसारस्तमयन्ते-अनतर्भूतण्यर्थत्वात् गमयन्तिप्रापयन्ति येते कषायाः / "कर्मणोऽण् / / 5 / 1 / / 72 / / (सिद्ध०) इत्यणप्रत्ययः, कषाया एव परिणामः कषाय परिणामः कषायपरिणामः 3, लेश्याऽऽदिशब्दार्थों वक्ष्यमाणः, लेश्या एव परिणामः लेश्यापरिणामः 4, योग एव परिणामो योगपरिणामः 5, उपयोग एव परिणाम उपयोगपरिणामः६, एवं ज्ञानपरिणाम 7 दर्शनपरिणाम 8 चारित्रपरिणाम 6 वेदपरिणामेष्वपि भावनीयम् 10 / (2) गतिपरिणामःगतिपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते / तं जहा-नेरइयगतिपरिणामे, तिरियगतिपरिणामे, मणुयगतिपरिणामे, देवगतिपरिणामे 1 / इंदियपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते / तं जहासोइंदियपरिणामे, चक्खिंदियपरिणामे, घाणिंदियपरिणामे, जिभिदियपरिणामे, फासिंदियपरिणामेश कसायपरिणामे णं भंते! कइविहे पण्णत्ते ? गोयमा ? चउविहे पण्णत्ते / तं जहाकोहकसायपरिणामे, माणकसायपरिणामे, मायाकसायपरिणामे, लोभकसायपरिणामे 3 / लेस्सापरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! छविहे पण्णत्ते / तं जहा-कण्हलेसापरिणामे, नीललेसापरिणामे, काउलेसापरिणामे, तेउलेसापरिणामे, पम्हलेसापरिणामे, सुक्कलेसापरिणामे 4 जोगपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते। तं जहा-मणजोगपरिणामे, वइजोगपरिणामे, कायजोगपरिणामे 5 / उवओगपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते / तं जहा-सागारोवओगपरिणामे य, अणागारोवओगपरिणामे य 6 / नाणपरिणामे णं भंते ! कतिविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते तं जहा-अभिणिबोहियनाणपरिणामे, सुयनाणपरिणामे, ओहिनाणपरिणामे मणपञ्जवनाणपरिणामे, केवलनाणपरिणामे। अन्नाणपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते / तं जहामतिअन्नाणपरिणामे, सुयअन्नाणपरिणामे, विभंगनाणपरिणामे ७.दसणपरिणामे णं भंते ! कतिविहे पण्णते? गोयमा ! तिविहे पण्णत्ते / तं जहा-सम्मइंसणपरिणाम, मिच्छादसण-परिणामे, सम्मामिच्छादसणपरिणामे / चारित्तपरिणामे णं भंते ! कइविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते / तं जहा-सामाइअचारित्तपरिणामे, छे दोवट्ठावणियचारित्तपरिणामे, परिहार
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy