________________ परिट्टवणा 592 - अमिधानराजेन्द्रः - भाग 5 परिणाम ति। पंचसु वि पएसु एते अवरपदा भणिता। नि०चू० 4 उ० / ग० / विषयसूची(१) परिष्ठापनाविधिः। उदकसंसक्तस्याऽऽहारस्य परिष्टापनिका। जड्डो दीक्षाऽनहः। कालगतसाधुपरिष्ठापनिका। दिग्द्वारम्। णतकद्वारम्। (7) णोमणुयपरिट्ठावणिया / (6) दिवा रात्रौ कालगत इति द्वारम्। (6) जागरणबन्धनच्छेदनद्वारम्। (10) कुशप्रतिमाद्वारम्। (11) निवर्तनद्वारम्। (12) मात्रकद्वारम्। (13) शीर्षद्वारम्। (14) तृणाऽऽदिद्वारम्। (15) उपकरणद्वारम्। (16) कायोत्सर्गद्वारम्। (17) प्रादक्षिण्यद्वारम्। (18) अभ्युत्थानद्वारम्। (16) व्याहरणद्वारम्। (20) कायोत्सर्गद्वारम् / तत्र स्तुतित्रयम्। (21) क्षपणस्वाध्यायमार्गणाद्वारम्। (22) व्युत्सर्जनद्वारम्। (23) अवलोकनद्वारम् / असंजतपरिट्टवणा च। (24) भोजनजातं परिगृह्य सुरभि भुडते दुरभि परिष्ठापयति तत्र प्रायश्चित्तम। (25) मनोज्ञ भोजनं परिगृह्य तद् बहपि साधर्मिकेभ्योऽदत्त्वा परिष्ठा पयति। (26) नोआहारपरिस्थापनिका। (27) गृहवर्चादिषु उचार-प्रश्रवणे परिष्ठापयति। (28) रात्रौ विकाले वा उच्चार कृत्वा पात्रे स्थापयित्वा प्रातः परिष्ठापयन्ति। (26) अङ्गारदाहादिषु स्थण्डिलेषु उच्चार-प्रश्रवणे। (30) आगन्तारेषु परिष्ठापना। (31) अनन्तरहिताया पृथिव्यामुचारप्रश्रवणपरिष्ठापना। (32) अविधिपरिष्ठापने दोषाः। परिट्ठवणियसमिइ स्त्री० (परिष्ठापनासमिति) समितिभेदे, सम्प्रति परिष्ठापनसमितिमाहउच्चारं पासवणं, खेलं सिंघाणजल्लियं / आहारं उवहिं देहं, अपणं वाऽवि तहाविहं / / 15 / / उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखविनिर्गतं श्लेष्माणम्. (सिंघाणं | ति) नासिकानिष्क्रान्तं तमेव, (जल्लियं ति) आर्षत्वात् जल्लो मलस्तम्, आहारमशनाऽऽदिमुपधि वर्षाकल्पाऽऽदि, देहं शरीरम्, अन्यद्वा कारण तो गृहीतं गोमयाऽऽदि, अपिः पूरणे, तथाविध परिष्ठापनाऽह प्रक्रमात् स्थण्डिले व्युत्सृजेदित्युत्तरेण संबन्धः / उत्त०२४ अ०। नि०चू०। परिट्ठवणिया स्त्री० (पारिष्ठापनिकी) परिष्ठापनं प्रदानभाजन-गतद्रव्यान्तरोज्झनलक्षणम, तेन निवृत्ता पारिष्ठापनिकी आव० 4 अ०ा त्यागे, स्था० 4 ठा०४ उ० / अपुनर्गहणतयान्यासेन निवृत्तक्रियायाम, आव० 4 अ०। परिट्ठविअ त्रि० (परिष्ठापित) त्यक्तपूर्वे , आचा०२ श्रु०१ चू० 2 अ० 1 उ०॥ परिद्वविजमाण त्रि० (परिष्टाप्यमान) त्यज्यमाने, क्षिप्यमाणे, आचा० 201801 अ०५ उ०।। परिट्ठा स्त्री० (प्रतिष्ठा) "निष्प्रती ओत्परी माल्य-स्थो / ' ||1138|| इति सूत्रेण प्रतेः परिः। सद्गुणस्थापने, प्रा०१पादा परिट्ठावियव्व त्रि० (परिष्ठापितव्य) साधुना सम्यग्विज्ञाय परिहर्त्तव्ये, आचा०२ श्रु०१चू०२ अ०३ उ०। परिद्विय त्रि० (प्रतिष्ठित) "निष्प्रती ओत्परी माल्य-स्थोर्वा" ||1 / 38 / / इति सूत्रेण प्रतेः पर्यादेशः / उपरि स्थिते, प्रा०१ पाद। "उअ णिच्चल णिप्पंदा, भिसिणीपत्तम्भि रेहइ वलाया। णिम्मलमरगअभायण-परिहिआ संखसुत्ति व्व" ||1|| प्रा०२ पाद। परिणइ स्त्री० (परिणति) परिणमने, परिणामे, विशे०। परिणइमंजुल न० (परिणतिमञ्जुल) परिणती मञ्जुलम् / परिणाम सुन्दरे, दर्श०३ तत्त्व। परिणद्ध त्रि० (परिणद्ध) परिगते, ज्ञा०१ श्रु०६ अ०। वेष्टिते, नपुसके क्तः। परिणहने, ज्ञा०१ श्रु०८ अ०। परिणममाण त्रि० (परिणमत्) पूर्यमाणे, परिपूर्णप्राये, "अट्ठमभत्तेणं परिणममाणे।" ज्ञा०१ श्रु०१अ०। परिणामान्तराणि गच्छति। भ०७ श०१० उ०। परिणय त्रि० (परिणत) अवस्थान्तरमापन्ने, ज्ञा०१ श्रु०१२ अ०। परिणति गते, भ०१ श०१ उ०। स्वकायपरकायशस्त्राऽऽदिना परिणामान्तरमापादिते अचित्तीभूते, स्था०२ ठा० 1 उ०। आचा०ा परिणतमुदकदायकावस्था प्राप्तम्, स्था० 3 ठा०३ उ०। "परिणयजलदलविसुद्धिरूवा। 'परिणतं प्रासुकंतजलं पानीय, दलं च दूर्वाऽऽदितयोर्या विशुद्धिरनवद्यता, दोषरहितत्वाऽऽदिलक्षणा, सैव रूपं स्वभावो यस्याः सा परिणतजलदलविशुद्धिरूपा। पञ्चा०७ विव० / परिपक्के, पाइ० ना० 143 गाथा। परिणयण न० (परिणयन) विवाहे, भगवता ऋषभेण युगलधर्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी बाहुबलिने दत्ता, बाहुबविना सह जाता सुन्दरी भरताय दत्ता, तत आरभ्य प्रायो लोकेऽपि कन्या पित्रादिना दत्ता सती परिणीयते इति प्रवृत्तम्। आ०म०१ अ०। परिणयवय पुं० रत्री० (परिणतवयस्) संपन्नावस्थाविशेषे, तरुणे, प्रश्न० आश्र० द्वार। अतिक्रान्तयौवने, मध्यमवयः प्राप्ते, बृ०१उ०३ प्रक०। स्थविररित्रयाम, बृ०१ उ०२ प्रक०। त्रि०। विगतयौवने, ज्ञा०१ श्रु० ६अ। परिणाम पुं० (परिणाम) परि समन्तानमनं परिणामः / सुदीर्घकालपूर्वापरपर्यालोचनजन्ये आत्मनोधर्मविशेषे, नं०। स्थानापरीति सर्वप्रकारं नमन जीवानामजीवानां च जीवत्वाऽऽदिस्वरूपानुभवनं प्रति प्रह्वीभवने, उत्त०१ अ० / परिणमन परिणामः, कथञ्चिदवस्थितस्य वस्तुनः पूर्वाऽवस्थाप