________________ परिट्ठवणा 561 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा ष्ठे उक्तम्) (आचार्य उपाध्यायो वाऽन्तरुपाश्रये उच्चारप्रश्रवणे परिष्टापयन्नातिक्रामतीति 'अइसेस' शब्दे प्रथमभागे 12 पृष्ठ 17 पृष्ठे च उक्तम्) "सहसा पडिवुच्छं पडिग्गासियंतं तक्खणपरिगा-सियंत तक्खणाणं परिट्ठवेति निरुवदवे थडिले खवणं / ' महा० 1 चू०। (सचित्तवृक्षमूले स्थित्वा परिस्थापना 'सचित्तरुक्ख' शब्दे वक्ष्यते) जे भिक्खू वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अलं थिरं धुवं धारणिज्जं पलिच्छिंदिय पलिच्छिंदिय परिट्टवेइ, परिट्ठवंतं साइज्ज // 65 // / ख्यामियकप्पासादि वत्थं, उण्णियकप्यासादि कंबलं रयहरण पायपुंछणं उवग्गहियं वा पलिच्छिंदिय शस्त्राऽऽदिना। जे भिक्खू दंडगं वा जाव. वेणुसुयं वा पलिभंजिय पलिभंजिय परिट्ठवेइ, परिवंतं वा साइज्जइ।।६६।। हत्थेहिं आमोडणं पलिभंजण। गाहापायम्मि य जो उ गमो, णियमा वत्थम्मि होति सो चेव। दंडगमादीसु जहा, पुव्वे अवरम्मि य पदम्मि।।२६५।। नि०चू० 5 उ०। अप्रत्युपेक्षिते स्थण्डिलेदिया थंडिले हिं एगओसन्नं वोसिरिज्जा समाहीए वा एगासणं गिलाणस्स अन्ने सिं तु छट्टमेव जईणं दिया णं थंडिलं पच्चुप्पेहियं णोणं समाही संजमिया अपच्चुपेहिए थंडिले पेहिया चेव समाहीए रयणीए मत्तं वा काइयं वा वोसिरिज्जा एगासणं गिलाणस्स (महा०१०) अपच्चुप्पेहिय थंडिले उच्चारं वा पासवणं वा सिंघाणं परिट्ठवेज्जा निट्विगइयं / महा०१ चू०। (32) अविधिपरिष्ठापने दोषाःजे भिक्खू खुड्डुगंसि थंडिलंसि उच्चारं पासवणं वा परिट्ठवेइ, परिट्ठवंतं वा साइजइ।।१४०।। रयणिपमाणतो आरतो तं खुड़, तत्थ जो वोसिरति, तस्स मासलहूं, आणाऽऽदिया दोसा। वित्थाराऽऽयामेणं, थंडिलं जं भवे रयणिमेत्तं / चतुरंगुलमोगाढं, जहण्णयं तं तु वित्थिण्णं / / 264|| वित्थारो मोहच्च, आयामो दिग्धत्तणं रयणी हत्थो तम्माणे ठितं रयणिमेतं, जरस थंडिलस्स चत्तारि अंगुला अहे सवित्ता, तं च उरंगुलोवगाद, एयप्पमाणं जहण्णयं वित्थिण्णं। एत्तो हीणतराग, खुड्डागं तं तु होति णातव्वं / अतिरेगतरं पत्तो, वित्थिण्णं तं तु णायव्वं / / 265 / / सव्वक्कोसं वित्थिणं बारसजोयणं तं च जत्थ चक्कवट्टिखंधावारो ठिओ। पासवणुचारं वा, खुड्डाए थंडिलम्मि जो भिक्खू / जति वोसिरती पावति, आणा अण्णवत्थमादीणि / / 296 / / छक्कायाण विराधण, उभएणं झावणा तसाणं च। . जीवितचक्खुविणासो, उभयणिरोहेण खुड्डाए।।२९७|| आसपणे छकाया, ते उभएण काइयसण्णाएझावंति, तसाणं च मनसा खुड्डयं काऊण वोसिरति जीवियचक्खुविणासो भवति। वितियपदंथंडिल्लअसतिअद्धाण, रोधए संभमे भयासण्णे / दुब्बलगहणि गिलाणे, वोसिरणं होति जतणाए||२६|| असति पमाणजुत्तस्स थंडिलस्स, चोरसावयभया पमाणजुत्त ण गच्छति, आसपणे ति अणधियासओ पमाणजुत्तं गंतु ण सक्कति, दुष्बलगहणी वा ण तरति गंतुइमा जयणा, एत्थं सण्ण वोसिरति, काइय अण्णत्श, अह काइय पि, ताहे काइयं मत्तए पडिच्छति। जे मिक्खू उच्चारं वा पासवणं वा अविहीएपरिट्ठवेइ,परिट्ठवंतं वा साइज्जइ।।१४१।। थडिलसामायारी ण करति, एस अविधीए वोसिरति, तस्स मासलहुं आणाऽऽदिया य दोसा। पासवणुच्चारं वा,जे भिक्खू वोसिरेज्ज अविधीए। सो आणा अणवत्थं, मिच्छत्तविराधणं पावे // 26 // इमा विधीपडिलेहणा दिसाणं, पाए य पमज्जणट्ठ कायदुवे / भयणा छाया दिसऽभिग्गहे य जतणा इमा तत्थ / / 300|| दिसि पवण गाम सूरिय, छाया य पमज्जितूण तिक्खुत्तो। जस्सोग्गहो त्ति कुज्जा,राउ दिए पमज्जणा जतणा॥३०१।। सागारियसंरक्खणट्ठा उड्ढमहो तिरियं च दिसावलोगो कायवो, अहण करेति तो दय्वकप्पकलुसादिएहिं उड्डाहो भवति, पढमं पदं जत्थ वोसिरिउ कामो तट्ठाणस्स पासे संडासगं पादेय पमज्जति, अहण पमज्जति तो रयाऽऽदिविणासणा भवति, असमायरी य , चसद्दातो थंडिलं च, बितियपदं (कायदुवे भयण त्ति) भयणसद्दो उभयपदीपकः, इय कायभंगभयणा कज्जति, जति पडिलेहेति ण पमज्जति / एत्थ थावर रक्खति, ण तसे, अधण पडिलेहेति, पमज्जति, एत्थऽण्णत्थ वा रभसे रक्खति, पडिलेहेति, ण पमज्जति एत्थ वि दोवि काए रक्खति, ण पडि-लेहेति,ण पमजति, एत्थ दोविण रक्खति, अहवा इमा चउव्विहा भयणा-थंडिलं तसपाणविरहियं, थंडिलं तसपाणसहितं, अथंडिलं तसपाणविरहियं, अथंडिल तसपाणसहियं एवं ततियपयं (भयणा छाय त्ति) असंसत्तगहणी उण्हे वोसिरति, संसत्तगहणी छायाए वोसिरति, तो चउलहुं, एयं चउत्थपदं, दिसाभिग्गहो दिवसे उत्तराहुत्तो राओ दक्खिणाहुत्तो। अह अण्णत्तो सुहो वसइ ततो मासलहु, दिवसपवणगामसुरियादी य सव्वं अविवरीयं कायव्वं विवरीए मासलहुँ। वितियपदेसंकाऽऽगारं अइं, गरहमसंस असति दोसे य। पंचसु वि पदेसु एते, अवरपर होंति णातव्वा / / 302 / / दिसालोअणं करेज, तत्थ गामे गमयं, दिसालोअं करेंतो संकि जति, एस तेणो वारि हो वा पादे वि ण पमन्जेज्जा सागारिय त्ति काउं, अद्दमिति आई थंडिलं ण पमज्जति, अधवा-तं थंडिलं गरहणिज्जं ते ण पमज्जति, असं सत्त गहणी, तेण ण छायाए वो सिरति. सति दोसाणं दिसामिग्गहणं ण क रेज्जा, वट्टियसण्णो उगलगं पिण गेण्हेज्जा, गामसूरियादीण वि पिष्टुिं देजा, जत्थ लोगो दोसंण गेण्ह