________________ परिट्ठवणा 587 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा उत्तरगुणअसुद्ध, एकवकं दुर्वकं वा होजा, दुवंक एकवकं वा होजा, एवं मूलगुणे उत्तरगुणे होजा, उत्तरगुणे, वा मूलगुणो होजा, एवं चेव पाए वि होज्जा, एगं चीवरं निग्गय मूलगुणासुद्ध जायं, दोहिं विणिगएहिं सुद्ध जायं, जे य तेहिं वत्थपाएहिं परिभुजिएहिं दोसा तेसिं आवत्ती भवइ, तम्हा जे भणियं ते तं न जुत्तं, तओ कहं दाउं विगिचियव्वं ? आयरिया भणंति-मूलगुणे असुद्धे वत्थे एगो गंठी करिइ, उत्तरगुणअसुद्धे दोण्णि सुद्धे तिण्णि, एवं वत्थे,पाए मूल-गुणअसुद्धे अंतो अट्ठए एगसहिया रेहा कीरइ, उत्तरगुणअसुद्धे दोषिण, सुद्धे तिण्णि रेहाओ, एवं णाय होइ, जाणएण कायव्वाणि, कहिं परिट्टवेयव्वाणि ? एगंतमणावाए सह पत्ताबंधरयत्ताणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, उद्घमुहाणि ठविजंति, असइ ठाणस्स पासल्लियं ठविजइ, जओ वा आगमो तओ पुप्फयं कीरइ. एयाए विहीए विगिचिजइ, जइ कोइ आगारो पावइ तहा विवोसट्ठाऽहिगरणा सुद्धा साहुणो, जेहिं अण्णेहिं साहूहि गहियाणि जइ कारणे गहियाणि ताणि य सुद्धा जावज्जीवाए परि जति, मूलगुणउत्तरगुणेसु उप्पण्णे ते विगिंचइ। गतोपकरणपारिस्थापनिका। अधुना नोउपकरणपारिस्थापनिका प्रतिपाद्यते आह चनोउवगरणे जा सा, चउव्विहा होइ आणुपुव्वीए। उच्चारे पासवणे, खेले सिंघाणए चेव / / 8 / / व्याख्या निगदसिद्धव। विधि भणतिउच्चारं कुव्वंतो, छायं तसपाणरक्खणवाए। कायदुयदिसाभिग्गहे य दो चेव अभिगिण्हे ||8111 पुढविं तसपाणसमुट्ठिएहिं एत्थं तु होइ चउभंगो। पढमपयं पसत्थं, सेसाणि उ अप्पसस्थाणि||८| इमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए वोसिरियव्वं, केरिसियाए छायाए ? - जो ताव लोगस्स उवभोगरुक्खो तत्थ न वोसिरिज्जइ, निरुवभोगे वोसिरिज्जइ, तत्थ विजा सयाओ पमाणाओ निग्गया तत्थेव वोसिरिज्जइ, असइ पुण निग्गयाए तत्थेव वोसिरिज्जइ, असति रुक्खाणं कारणं छाया कीरइ, तेसु परिणएसु वचइ, काया दोणितसकाओ, थावरकाओ य / जइ पडिलेहेइ वि पमजइऽवि तो एगिंदिया वि रक्खिया तसा वि, अह पडिलेहेइ न पमज्जइ तो थावरा रक्खिया तसा परिच्चत्ता, अह न पडिलेहेइ पमज्जइ थावरा परिचत्ता तसा रक्खिया, इयरत्थ दोवि परिचत्ता, सुप्पडिलेहियसुप्पमज्जिएसु वि | पढम पयं पसत्थं, विइयतइए एक्कक्केण चउत्थं दोहि वि अप्पसत्थं,पढम आयरियव्वं, सेसा परिहरियव्या। दिसाभिग्गहे- "उभे मूत्रपुरीषे च दिवा कुर्यादुदडूमुखः। रात्रौ दक्षिणतश्चैव, तस्य चाऽऽयुर्न हीयते / / 1 / / ' दो चेव एयाउ अभिगेण्हंति, डगलगहणे तहेव चउभंगो, सूरिए गामे एवग्गइ / विभासा कायव्वा जहासंभव। अधुना शिष्यानुशास्तिपरां परिसमाप्तिगाथामाहगुरुमूले वि वसंता, अनुकूला जे न होंति उ गुरूणं / एएसिं तु पयाणं, दूर दूरेण ते होंति / / 83|| 'गुरुमूले' गुन्तिकेऽपि 'वसन्तः' निवसमाना अनुकूला येन भवन्त्येव गुरूणाम, एतेषां पदानाम् उक्तलक्षणानां, तुशब्दादन्येषां च, दुरंदूरेण ते भवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथाऽर्थः / आव० 4 अ०। (27) गृहवर्चाऽऽदिषु उच्चारप्रश्रवणे परिष्ठापयतिजे भिक्खू गिहंसि वा गिहमुहंसि वा गिहदुवारंसि वा गिहपडिदुवारंसि वा गिहलोयंसि वा गिहंऽगणंसि वा गिहवच्चंसि वा उच्चारं वा पासवणं वा परिहवेइ, परिट्ठवंतं सा साइज्जइ / / 72 / / थंडिल्लं उवधाती, गिह तस अगणीए पुढविसंबद्धं / आऊवणस्सतीए, विभासितव्वं जहा सुत्ते ||3|| थंडिलं तिविहोवघातियं आयपवयणे संजमगिहे आउवधाओ, तसअगणिपुढविआउवणस्सतिसंबद्धं संजमोवघातियं, विभाषा विस्तारण कर्त्तव्या, जहा सुत्ते आयारवितियसुतक्खंधे थंडिलसत्तिक्कए। इमो सुत्तत्थोअंतोगिहं खलु गिह, कोट्ठग सुविधी व गिहमुहं होति। अंगण मंडवथाणं, अग्गद्दारं दुवारं तु // 64|| गिहवच्चं पेरंता, पुरोहडं वा वि जत्थ वा वच्चं / घररस अतो गिह भण्णति, गिहगहणेण वा सव्वं चेव घर घेप्पति। कोट्टओ अग्गिमालिंदओ सुविही छदारुआलिंदो, एते दो वि गिहमुहं गिहस्स अग्गतो अज्झावगासं, मंडवथाणं, अंगणं भण्णति, अगदार पावेसिततं गिहदुवार भण्णति, गिहस्स, समंततो वच्चं भण्णति, परोहडं वा वच्चं पच्छंत ति वुत्तं भवति, जं वा वच्चं करेति तं वच्चं समोभूमि भण्णति। जे भिक्खू मडगगिहंसि वामडगच्छारियंसि वा मडगथूमियंसि वा मडगसुयंसि वा मडगलेणं सि वा मडगथंडिलंसि वा मडगवचंसि वा उच्चारं वा पासवणं परिट्ठवेइ, परिट्ठवंतं वा साइज्जइ // 73 // इमो सुत्तत्थोमडगगिह मेच्छाणं, थूभा पुण विचगा होति / / 65|| छारो तु अपुंजकडो, छारचिताविरहितं तु थंडिल्लं / वचं पुण पेरंता, सीताणं वावि सव्वं तु // 66| मडगगिह णाम मेच्छाणं घरभंतरे मतयं छोढ़ विज्जति, न डज्झति, तं मंडगगिह, अभिणवडड्ढे अपुंजकय छारो भण्णति, इट्टगाऽऽदिठिया विच्चा थूभो भण्णति, मडाणं आश्रयो मडाऽऽश्रयः, स्थानमित्यर्थः। मसाणाssसण्णे अणेतुमडयं जत्थ सुव्वतितमडासयं, मडयस्स उवरिंज देवकुलं तंलेण भण्णति, छारचितावज्जितं केवलं मडयं दड्डट्टाणं थंडिल भण्णति, मडयं पेरंत वचं भण्णति, सव्वं वा सीवाणं सीताणस्स वा पेरत वर्ष भण्णति। नि०चू० 3 उ०! (28) रात्री विकाले वा उच्चार कृत्वा पात्रे स्थापयित्वा प्रातः परिष्ठापयन्ति जे भिक्खू सगपायं सि वा परपायंसि वा दिया वा राओ वा वियाले वा उव्वाहिज्जमाणे सपायं गहाय परपायं