________________ परिट्ठवणा 588 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा जायइ, जाइत्ता उच्चारं पासवणं वा परिट्ठवेइ, परिट्ठवित्ता अणुग्गए सूरिए पाडेइ, पाडतं वा साइजइ॥१॥ राउत्ति निसा, वियालो त्ति संझावगमो, उत्प्राबल्येन बाधा उब्बाहा, अप्पणिओ सण्णामत्तओ सगपाय भण्णति, अप्पणियस्स अभावे परपाते वा जाइत्ता वोसिरइ, पर अजाइओ वोसिरंतस्समासलहुं, अणुग्गए सूरिए छड्डेति मासलहुं, मत्तगे णिक्कारणे वोसिरति मासलहु / णिज्जुत्तीणो कप्पति भिक्खुस्सा, णियमत्ते तह परायण वा वि। वोसिरिऊ णुच्चारं, वोसिरमाणे इमे दोसा / / 104|| णिअयमत्तए, परायत्तए वा णो कप्पति भिक्खुस्स वोसिरिउं / जो वोसिरति तस्स इमे दोसा। सेहाऽऽदीण दुगुंछा, णिसिरेज्जतं व दिस्स ऽगारीणं। उड्डाहभाणभेयणतिसुपावणमादिपलिमंथो॥१०५।। रोहा गंधेणं वा दळूण वा विपरिणमेज्ज, दुगुंछ करेज्ज, इमेहि हडसरक्खा वि जिता अगारिणो वा णिसिरिज्जंतं दटुं उड्डाहं करेज्ज"अहो इमे असुइणो सव्वलोग विट्टालेति।" भाणभेय करेज्ज, उदभेदिते आइये जाव परिहवेति तिसुआवेति त्ति जाव उव्ववेति जाव सुत्तत्थे पलिमथो भवति : आदिसद्दातो परेण घिट्ट संकाभोतिगाऽऽदिपसंगो। चोदगाऽऽहएयं सुत्तं अफलं, अत्था वा दो वि वा विरोधेणं / चोदग दो वि असत्था, जह होंति तहा णिसामेहि।।१०६।। सुत्ते वोरिसरणं न पडिसिद्धं तुम पुण अत्थेण पडिसेहसि, एवं एगतरेण अफलेण भवितव्वं, दो वि वा परोप्पर विरोधेन ठिता। आयरिआऽऽहचोदग पच्छद्ध कंट। सुत्त कारणीयं, के ते कारणा? इमेगेलण्णमुत्तमढे, रोहण अद्धाण सावए तेणे। मेहे दुविधरुयाए कहगदुग अभिग्गहाऽऽसण्णे / / 107 / / गिलाणो काइयसण्णाभूमी गंतु ण तरति, अणासगमुत्तिमट्ट, तं ] पडिवण्णो ण तरति गंतुं. रोधगे काइयसण्णाभूमीणत्थि, सागारियपङिबद्धावा, अद्धाणे सचित्तादी पुढवी, राओ वा, वसहीओ णिग्गच्छतस्स सावयभयं पि य, मेहे मुत्तसुक्कराए य एयाए दुविधरुजाए पुणो पुणो वो सिरति, अणिओगकहणे धम्मकहणे य, अभिग्गहे मोहपडिम पडिवण्णो, भावाऽऽसण्णो वा काइयसण्णाभूमी गंतुण तरति। अप्पे संसत्तम्मिय, सागरऽवियत्तभावपडिबद्धे। पाणिदयाएँ मणो वा, वोसिरणं मत्तए भणियं / / 108|| अप्पा काइयभूमी, संसत्ता वा काइयभूमी, साधुस्स वा बाहिरे सण्णायगादि सागारियं, सेज्जायरस्स वा अंतो वोसिरिज्जमाणे अवियत्तं इत्थीहिं वा सम भावपडिबद्धा काइयभूमी, पाणिदयट्ठा वा वासमिहियासु पडतीसु विज्जाए डवयारो काइयाए आयमियव्वं काउं, एतेहिं कारणेहि मत्तए वोसिरिउ बाहिं जयणाए उदिते सूरिए पट्टवेति। अभिग्गह अप्पदाराणं इमा दोण्ह वि व्याख्या अभिग्गहिय त्ति कए, कहणं पुण होति मोहपडिमाए। अप्पो त्ति अप्प मोहं, मोदमभी भवति अप्पा / / 106 / / पुव्वद्ध कंठ, अप्पमिति मोह अप्पं पुणो भवति, काइयभूमी वा अप्पा, तेण मत्तए वोसिरति। एतेहिं कारणेहिं, वोसिरणं दिवसतो व रत्ती वा। पगतं तु ण होति दिवा, अधिकारो, रत्तिवोसट्टे // 110 / / इह सूत्रे दिवसतो णाधिकारो, रातो वोसिरितेणाहिकारो। सगपातम्मि य रातो, अधवा परपायगंसि जो मिक्खू / उचारमायरित्ता, सूरम्मि अणुग्गए राओ / / 111 / / उचारो सण्णा, पासवणं काइया, जो राओ वोसिरिउ अणुग्गए सूरिए परिट्वेति, तस्सेयमुत्तम्। सो आणा अणवत्थं, मिच्छत्तविराहणं तहा दुविधं / पावति जम्हा तेणं, सूरम्मि उग्गए राओ / / 11 / / कंटा। रातो परिहवेंतस्य इमे दोसातेणाऽऽरक्खिय सावयपडणीयणपुंसइत्थितेरिच्छा। ओहाणपेहि पेहाणासे य वाले य मुच्छा य / / 113|| राओ णिग्गओ तेणाऽऽरक्खिएहिं थेप्पेज्ज, सीहमाइणो वा सावया, तेहि सखज्जेज्जा पडिणीओ वा पडियरिउराओ असागारिते पतावेज्ज, पडिणीओ वा भणेज्ज एस चोरोपारदारिओ, जेण राओ णिग्गच्छति, णपुसगो वा रातो बला गेण्हेज्ज, इत्थी वा गेण्हेज्जा। अहवा-अहभावेणं साधू इत्थी य जुगवं णिग्गता, तत्थ संकाइया दोसा, एवं महासद्दियादितिरिक्खीए वि संकेज्ज, अधवा णपुंसकइत्थीतिरिच्छीए वा कोवि अणायार सेविज्ज, ओहाणपेही वा दिवसतो छिदं अलभमाणो रातो समाहिपरिट्टवणलक्खेण ओहावेज्जा, एवं वेहाणसं पि करेज्जा, सप्पाऽऽदिणावा बालेणखइतोणतरति अक्खाउं. मुच्छा वा से होज्ज। जम्हा एते दोसा तम्हा ण परिट्टवेयव्यो। समाहिमत्तओ अणुगए विपरिहवेतिबितियपदे सागारो, संसत्तप्पेच्छणाण हेतुं वा। एतेहिं कारणेहिं, सूरम्मि अणुग्गए राओ॥११४|| उग्गए सुरिए परिवेज्जमाणे सागारियं भवति, अंतो वा कायभूमी, अप्पा संसत्तो वा, ताहे दिवसतो वि मत्तए वोसिरिउराओ अप्पसागारिए परिहविज्जति, उग्गते सूरिए जाव परिठ्ठवेति वि सुवावेति वा सुत्तपरिमंथो महतो भवति त्ति अणुग्गए सूरिए परिहवेति, परिहवेंतो सुद्धो भवतीत्यर्थः / नि०चू०३ उ०। (26) अङ्गारदाहाऽऽदिषु स्थण्डिलेषु उच्चारप्रश्रयणे करोतिजे भिक्खू इंगालदाहंसि वा खारदाहंसि वा भुसदाहंसि या उच्चारं वा पासवणं वा परिहवेइ, परिट्ठवंतं वा साइज्जइ // 74|| इमो सुत्तत्थोइंगालखारदाहे, खदिरादी वत्थुलादिया होति। गोमाऽऽदिरोगसमणो, दहति गच्छे तहिं जासिं ||17||