________________ परिट्ठवणा 586 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा णीते बहुपरिभोगो, भइतो तम्हा अणेगंतो // 340 / / जति तेसिं आयरियाऽऽदीणं तेण भत्तेण विणा परितावणाऽऽदी पीला हवेज्ज, ततो वेत्ता हवेज्ज, जति णीए परिभोगः स्यात् तो पायच्छित्तमपि स्यात्, तस्मादनेकान्तत्वात्तेषामानीयमानेनाऽवश्य दोष इत्यर्थः / आचार्याऽऽहमुंजंतु मा व समणा, आतविसुद्धीए णिज्जरा विउला / तम्हा छउमत्थेणं,णेयं अतिसेसिए भयणा ||341 / / अभुक्रेऽपि साधुभिः आत्मविशुद्ध्या नयतः विपुलो निर्जरालाभो भवत्येव, छद्मनि स्थितः छद्मस्थः अनतिशयी, तेनावश्य नेय। सातिसई पुण जाणित्ता जति भुंजइ ता णेति, अण्णहा ण णेति। चोदगाऽऽह-आयविसुद्धीए अपरिभुंजते कह निर्जरा? आचार्यो दृष्टान्तमाहआतविसुद्धीएँ जती, अवहिंसापरिणए जदि बधेति। सुज्झति जतणाजुत्तो, अवधेतो वि हु लग्गति पमत्तो॥३४२।। यथा आत्मविशुझ्या यतिः प्रव्रजितः न हिंसा अहिंसा तद्धावपरिणतः यद्यपि प्राणिनां बाधयति तथाऽपि प्राणातिपातफलेन न युज्यते, यतनायुक्तत्वात् / पमत्तो पुण भावस्सऽविशुद्धत्वात् अवहेंतो वि पाणातिपातफले लग्गतित्ति। दिद्वतोवसंहारमाहएमेव अगहितम्मि वि, णिज्जरलाभो तु होति समणस्स। अलसस्स सो ण जायति, तम्हा णेज्जा सति बलम्मि॥३४३।। अगहिते वि भत्तपाणे आयसुद्धीओ णेतस्स णिज्जरा विउला भवति / जो पुण अलसदोसजुत्तो अविशुद्धमणो, तस्स सो णिज्जरालाभो ण भवति / तस्मानिर्जरालाभार्थिना सति बले णेयं तत्थिमो कमो भण्णतितम्हा आलोएजा, सक्खेत्ते सालए इतरें पच्छा। खेत्तंते अण्णगामे, खेत्तबहिं वा अवोच्चत्थं // 344|| आलोएति कहयति स्वक्षेते स्वग्रामे सालए स्वप्रतिश्रथे जेट्ठिया संभोतिया ते भणाति- इमं भत्तं जइ अट्टो भेतो घेप्पउ, जइ ते णेच्छति ताहे अण्णे भणाति, इतरे पच्छा स्वग्रामे वा अण्णप्रतिश्रये, जति ते वि णेच्छति ताहे सखेत्ते अण्णगामे, जति ते वि णेच्छति ताहे खेत्तवहिं अण्णगाम कारणतोणिज्जति, एवं अवोच्चत्थंणेति, कारणे अण्णसंभोतिए स चेव कमो उत्क्रमकरणप्रतिषेधार्थम्। आसण्णुवणए मोत्तुं, दूरद्वाणं तु जो गए। तस्स सच्चेव बालादीपरचायविराधणा।।३४५।। आसपणे मोत्तुं जो दूरत्थाणं पक्खवाएण णेति, तस्स सा चेव बालातिविराहणा पुव्वुत्ता। स्वजनममीकारप्रतिषेधार्थम्ण पमाणं गणो एत्थ, सीसो णेव ण वा सओ। समणुण्णता पमाणं तु, कारणे वा विवज्जओ // 346|| मूलभेदो गणो, गच्छो वा गणो, सो अत्र प्रमाणं ण भवति, मम सीसो | स्वजन इदमपि प्रमाण ण भवति। समणुण्णता संभोगो, सो अत्र प्रमाण, कारण पुण आसपणे मोत्तुं दूरे णेति, संभोतिए वा मोत्तुं अण्णसंभोइयाण विणेति, त पुण गिलाणाऽऽदिकारणं बहुविध / अववाएण आणेतो सुद्धोवितियपद होज्जमप्पं, दूरद्धाणे सपञ्चवाए य। कालो वा अत्थमती, सुब्भी जंभे व तं दुभी / / 347 / / अप्पं स्तोक अण्णेतो विसुद्धो, दूरं वा अद्धाणं, दूरे आसपणे वा सपच्चवाए पणेति.जावणेति ताव आदिच्चो अत्थमेति, तेहिं वा सुभिं लद्ध, तं च पारिट्ठावणिय दुन्भि, एवमादिकारणहिं अणेतो वि सुद्धो अपच्छित्ती। नि०चू०२ उ०। (26) अधुना नोआहारपारिस्थापनिका प्रतिपादयतिणोआहारम्मी जा सा, सा दुविहा होइ आणुपुवीए। उवगरणम्मि सुविहिया!, नायव्वा नो य उवगरणे / / 77|| निगदसिद्धा, नवरं नोउपकरणं श्लेष्माऽऽदि गृह्यते। उवगरणम्मि उजा सा, सा दुविहा होइ आणुपुवीए। जाया चेव सुविहिया ! नायव्वा तह अजाया य / / 78| निगदसिद्धैव, नवरमुपकरणं वस्त्राऽऽदि। जाया य वत्थपाए, वंका पाए य चीवरं कुज्जा। अज्जाय वत्थपाए, वोचत्थे तुच्छपाए य / / 1 / / (प्र०) जाता च वरखे पात्रे च वक्तव्या, चोदनाऽभिप्रायस्तावद्वस्खे मूलगुणाऽऽदि दुष्टे वङ्कानि पात्रे च चीवरं कुर्यात्, अजाता च वक्तव्यावस्खे पात्रे च (वोच्चत्थे तुच्छपाए य) चोदनाऽभिप्रायो वस्त्र विपर्यस्तंऋजु स्थाप्यते पात्रं च ऋजु स्थाप्यत इति, सिद्धान्तं तु वक्ष्यामः, एष तावद् गाथाऽर्थः / इयं चान्यकर्तृकी गाथा दुविहा जायमजाया, अभिओगविस य सुद्धऽसुद्धाय। एगं च दोण्णि तिण्णि य, मूलुत्तरसुद्धजाणट्ठा 76 / / द्विविधा जाता अजाता पारिस्थापनिकाअभियोगिकी विषे च अशुद्धा शुद्धा च, तत्र शुद्ध अजाता भविष्यति, अयं च प्रानिर्दिष्टः सिद्धान्तः"एणंच दोण्णि तिणिय, मूलुत्तरसुद्धि जाणाहि।“ मूलगुणाऽशुद्धे एको ग्रन्थिः , पात्रे च रेखा, उत्तरगुणाशुद्धे द्वौ शुद्ध त्रय इति गाथाऽर्थः / अवयवार्थस्तु गाथाद्वयस्याप्ययम्-सामाचार्यभिज्ञैर्गीत इति-उवगरणे णोउवगरणे य। उवगरणे जाया अजाया य, जाया वत्थे पाएय, अजाया वि वत्थे पत्ते य, जाया णामवत्थपायं मूलगुणअसुद्धं उत्तरगुणअसुद्धं वा अभिओगेण वा विसेण वा, जई विसेण आभिओगियं वा वत्थ पायं वा खंडा-खंडि काऊण विगिंचिंयव्वं, सावणा य तहेव, जाणि अइरित्ताणि वत्थपायाणि कालगए वा पडिभग्गे वा साहारणगहिए वा जाएज एत्थ का विगिचणविही ? चोयओ भणइ- आभिओगविसाणं तहेव खंडाखंडिं काऊण विगिचणं मूलगुणअसुद्धवत्थस्स एक वकं कीरइ, उत्तरगुणअसुद्धरस दोण्णि वंकाणि, सुद्धं उज्जुयं विगिचिजइ, पाए मूलगुणअसुद्धे एणं चीरं दिजइ, उत्तरगुणअसुद्धे दोन्नि चीरखंडाणि पाए छुब्भंति, सुद्ध तुच्छ कीरइरित्तयं ति भणिय होइ। आयरिया भणंति-एवं सुद्धं पि असुद्ध भवइ, कह ? उज्जुब टवियं, एगेण वंकण मूलगुणअसुद्धं जायं, दोहि