________________ परिट्ठवणा 585 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा "रसगेहि त्ति" अस्य व्याख्यासुब्भीदडगजीहो, णेच्छति छातो वि मुंजितुं इतरं / आवस्सयपरिहाणी, गोयरदीहो उउज्झिमिया।।३२७।। इतरं दुभि ति लभतो वि सुब्भि भत्तणिमित्तं दीहं भिक्खाऽऽयरिय | अडति, सुत्तत्थमादिएसु आवस्सएसु परिहाणी भवति, दुटिभयस्स उज्झिमिया परिठ्ठावणिया। “अधिक्खाए त्ति' अस्य व्याख्यामणुण्णं भोयणज्जायं, भुंजंताण तु एकतो। अधिकं खादए जो तु, अधिक्खाए स वुच्चति // 328 / / मनसो रुचितं मनोज्ञं भोअणं जातमिति प्रकारवाचकः, साधुभिः सार्द्ध भुञ्जतां जो अधिकतरं खाए सो अधिक्खाओ भण्णइ। जम्हा एते दोसातम्हा विधीऐं भुंजे, दिण्णम्मि गुरूण सेस रातिणिए। भुंजति करम्विऊणं, एवं समता तु सव्वेसिं / / 326 / / का पुण विही ? जाए आयरियगिलाण बालवुड्डआदेसमादियाणं उक्किट्ठियं पत्तेयगहियं वा दिण्णं, सेसं मंडलिरातिणिओ सुभिदुभिदव्वाऽविराहेण करं वेत्तु मंडलीए भुजति, एवं सव्वेसिं समता भवति। एवं पुव्युत्ता दोसा परिहरिया भवंति। कारणओ परिट्टवेज्जा - वितियपदे दोण्णि व बहु, मीसे च विगिचणारिहं होना। अविगिचणारिहे वा, जवणिज गिलाणमायरिए।।३३०॥ पूर्ववत् कंट। जं होज्ज अभोजं जं, वऽणेसियत्तं विगिचणरिहं च / विसकयमंतकयं वा, दवविरुद्धं कयं वा वि // 331 / / पूर्ववत्। (25) मनोज्ञं भोजन परिगृह्य तद् बढपि। साधर्मिकेभ्योऽदत्वा परिष्ठापयतिजे भिक्खू मणुण्णभोयणजायं पडिग्गहित्ता बहु परियावणं अदूरे तत्थ साहम्मिया संभोइया से समणुण्णा अपरिहारिया संता | परिवसइ, जे अणापुच्छित्ता अण्णणिमंतियं परिट्ठवेइ, परिहवंतं वा साइजइ॥४४॥ जंचेव सुडिभसुत्ते सुभि भोयणं वुत्तं तं चेव मणुण्णं। अहवा भुक्खत्तस्स पंतं पि मणुण्णं भवति / अहमछट्टचउत्थआयंबिलेगासणिआणउम छगपरिहाणीए हिंडताणं असहूण जहा विधीए स्वग्रामे वा संभुजते जे,ते संभोइया,सभणुण्णाउज्जय विहारी। चोदगाऽऽह संभोइयगहणातो चेव अपरिहारिगहणसिद्ध, किं पुण अपरिहारिगहण ? आचार्याऽऽह-चउभंगे द्वितीयभंगे सातिचरिपारहरणार्थ, संत इति विद्यमानः। जं चेव सुब्मिसुत्ते, वुत्तं तं भोयणं मणुण्णं तु / अहवा वि परिज्झुसिए, समणुण्णं होति पंतं पि॥३३२।। परिझूसितोबभुक्षितः, शेष गतार्थम्। आचार्यो विधिमाहजावतियं उवउज्जति, जत्तियमेत्ते तु भोयणे गहणं। अतिरेगमणट्ठाए गहणे आणाऽऽदिणो दोसा // 333 // परिमाणतो जावतियं उवउज्जति तप्पमाणं घेत्तव्यं, अतिरेगं गिण्हन्तो लोभदोसो, परिठ्ठाव णियदोसो य, आणाइणो य दोसा, संजमे पिपीलियादी मरती, आयाए अतिबहुए भुत्ते विसूचियादी, तम्हा अतिप्पमाणंण घेत्तव्वं। चोदगाऽऽहतम्हा पमाणगहणे, परियावण्णं णिरत्थयं होति। अथवा परियावण्णं, पमाणगहणं ततो अजुतं / / 334|| तस्मादिति जति पमाणजुत्तं घेत्तव्वं तो परियावण्णगहणं णो भवति सुत्त णिरत्थय, अह परियावण्णगहण तो पमाणगहणमजुत्त, अत्थो णिरत्थओ। अह दोण्ह वि गहणंएवं उभयविरोधे, दो वि पया तू णिरत्थया होति। जह हुंति ते सयत्था, तह सुण वोच्छं समासेणं // 335|| अहवा दो विपदा णिरत्थया। आचार्याऽऽह पच्छद्धं / आयरिए य गिलाणे, पाहुणए दुल्लभे सह अदाणे। पुटवगहिते व पच्छा, अभत्तछंदो भवेजाहि॥३३६|| जत्थ सड्ढाइठवणाकुला णत्थि तत्थ पत्तेयं सव्वसंघाडिया आयरियस्स गेण्हंति, तत्थ य आयरिओ एगसंघाडगाणीतं गेण्हति, सेसं परिट्ठावणियं भवति। एवं गिलाणस्स विसव्वे संदिट्टा सव्वेहिं गहियं, एवं पाहुणे वि। अहवा कोइ संघाडओ दुल्लभदव्वखीराऽऽदिणा णिमतिओ सहसा दातारेण महंतं भायणं भरियं, एवं अतिरित्तं / अहवा भत्ते गहिए पच्छा अभत्तछंदो जातो वा एवं वा अतिरेग होजा एतेहि कारणेहिं, अतिरेगं होज पज्जयावण्णं / तमणालोएत्ता णं, परिट्ठवे तम्मि आणाऽऽदी॥३३७।। जं तुब्भे चोइयं पज्जत्तावण्णं तमेतेहिं कारणेहिं हवेज, तमेवं पञ्जशावण्णं अणालोएत्ता अणिमतेत्ता परिहवेति, तस्स आणादी, मासलहुं चपच्छित्त। इमे य परिचत्ता - बाला वुड्डा सेहा, खमग गिलाणा महोदगऽऽएसा! सव्वे विपरिचत्ता, परिट्ठवंतेण ऽणापुच्छ॥३३८|| बाला वुड्डा य तिक्खछुहा पुणो विजेभेजा, सेहा वा अभाविता पुणो वि जेमज्जा, खमगो वा पारणगे पुणो जेमेज्जा, गेलाणस्स वा तं पाउरगं, महोदरा वा मंडलीएण उवट्ठा जेमेज्जा,आदेसावा तेंसि आगता होज्जा, अद्धाणखिन्ना, वा ण जिमिता, पुणो जेमेज्जा; तत्थ अणापुच्छा परिट्ठावेंतो एते सव्वे परिच्चयति। इमं पच्छित्तंआयरिए य गिलाणे, गुरुगा लहुगा य खमगपाहुणए। गुरुगो य बालवुड्डे, सेहे य महोयरे लहुओ // 336 / / जति तेण भत्रोण विणा आयरियगिलाणाण विराहणा भवति तो आणितस्स अणापुच्छा परिहवेंतस्स चउगरुगा, खमए पाहुणए य चउलहुगा, बाले वुड्डे गुरुगो, सेहे महोदरे लहुओ। चोदगाऽऽहजदि तेण विणा आबाधा होज्जा तो भवे वेत्ता।