SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ परिट्ठवणा 573 - अमिधानराजेन्द्रः - भाग 5 परिट्ठवणा अथ भाष्यम्परिमाणे णाणत्तं, दगविंदु दगरयं वियाणादि। सीभरमो दुगफुसितं, सेसं तु दगं दव खरं वा / / 218 / / दकरजःप्रमृतीनां परिमाणकृतं नानात्वम् / तथाहि-यरतावदकबिन्दुस्तं दकरजो विजानीहि। ये तु सीभराः पानीये अन्यत्र क्षिप्यमाणे उदकशीकरा आगत्य प्रपतन्ति ते दकस्पर्शितम्। शेषं तु यत्प्रभृतमुदक तहकमिति भण्यते। तच द्रव वा, खर वा भवतीति विषमपदव्याख्यान भाष्यकृता कृतम्। सम्प्रति नियुक्तिविस्तरः - एमेव वितियसुत्ते, पलोगण गिण्हणे य गहिते य। अणभोगा अणुकंपा, पंतत्ता वा दगं देज्जा / / 216 / / अधस्तनाऽऽहारसूत्रादिव द्वितीयसूत्रमुच्यते / तत्र द्वितीयसूत्रेऽप्येवमेव विधिद्रष्टव्यः / ग्रहणे, ग्रहीतेच, पानके प्रलोकना प्रत्युपेक्षणा पिण्डस्येव मन्तव्या। तबोदकं त्रिभिः कारणैर्दद्यात्। तद्यथा; (अणभोगा इत्यादि) अनाभांगेन काचिद गारी एकत्रैव काञ्जिकं पानीयं नास्तीतिकृत्वा काजिक दास्यामीति बृद्ध्याऽपि स्मृतिवशात् शीतलं जलं दद्यात् / अनुकम्पया वा ग्रीष्मसमये तृषाऽऽकान्तं साधुं दृष्ट्वा शीतलं जलं पिबेदित बुद्ध्या काचिदुदकं दद्यात् / प्रान्ततया प्रत्यनीकतया वा काचित् भिक्षुकाऽऽद्युपासि-का एतेषामुदकं न कल्पते, अतो व्रतभङ्ग करोमीति बुद्ध्या साधू-नामुदकं दद्यात्। अथात्रैव विधिमाहसुद्धम्मि य गहियम्मी, पच्छा णाते विगिंचए विहिणा। मीसे परूविते उ-बहसीतसंजोगें चउभंगो।।२२०।। यदि तदुदकं शुद्धे रिक्तेप्रतिग्रहे गृहीतं पश्चाद् ज्ञात्वा ग्रहणानन्तरं ज्ञानयथोदकमिदं, ततो विधिमवेक्ष्यमाणेन विविच्यात् परिष्टापयेत् / (मीसे ति) यत्र प्रतिग्रहे पूर्वमन्यद्रव्यं गृहीतं पश्चात् तु पानीयं पतितम्, एतन्मिश्रमुच्यते / तत्र मिश्रे उष्णशीतसंयोगे चतुर्भङ्गचाः प्ररूपणा कर्त्तव्या। तत्र रिक्ते प्रतिगृहे यद् गृहीतं तस्याऽयं परिष्ठापनविधिःतत्थेव भायणम्मी, अलब्भमाणे व आगरसमीवे / सपडिग्गहं विगिंचइ, अपरिस्सएँ उल्लभाणे वा // 221 / / यतो भाजनादविरतिकया दत्तं तत्रैवेदमुदकं प्रक्षिपति ।अथ सा तत्र प्रक्षेप्तुंन ददाति, तत एवमलभ्यभाने सा पृच्छते-कुतस्त्वयेदमानीतम्? ततो यस्मात् कूपसरःप्रभृतेराकरसमीपात् नीतं तस्य समीपे गत्वा परिष्ठापनिकानियुक्ति भणितेन विधिना परिष्ठापयेत् / अथवा - सप्रतिग्रहमपि क्षीरदुमस्य छायायामेकान्तं स्थापयति / अथ प्रतिग्रहोऽन्यो न विद्यते ततो यदपरिश्राविघट्यादिकमाजलभावित तत्र प्रक्षिपति। अथ पूर्वमन्यद्रव्ये गृहीते पतितंतत इयं चतुर्भङ्गीदव्वं तु उण्हसीतं, सीतुण्डं चेव दो वि उण्हाई। दोहि वि सीताईचा-उलोद तह चंदणघते य / / 222 / / इह द्रव्य चतुर्दा / तद्यथा-किश्चिदुष्णं शीतपरिणाम् 1, अपर शीतमुष्णपरिणामन् 2. अन्यदुष्णमुष्णपरिणामम् 3, अपरं शीतंशीतपरिणामम 4 / अथाऽऽसन्नत्वात्प्रथमं चतुर्थभङ्ग व्याख्याति (चाउलोदक इत्यादि) तन्दुलोदकं चन्दनघृताऽऽदीनि द्रव्याणि शीतानि शीतपरिणाभानि। तृतीयभङ्गभाहआचामंअंबकंजिय, जति उसिणाणुसिसें तो विवागे वी। उसिणोदगपेज्जाऽऽदी, उसिणा वितणू गता सीता / / 223 / / आचामाऽऽम्लकाञ्जिकाऽऽदीनि द्रव्याणि यद्युष्णानि ततो विपाके परिणामेऽपि तान्युष्णान्येव भवन्तीति कृत्वा तृतीयो भङ्गः / यानि पुनरुष्णोदकपयाऽऽदीनि द्रव्याणि तान्युष्णान्यपि तनुं शरीरं गतानि शीतानि भवन्तीत्यनेन प्रथमो भङ्गो व्याख्यातः। अथ द्वितीयभङ्ग व्याचष्टेसुत्ताऽऽइ अंब कंजिय, घणोदसी तेल्ललोणगुलमादी। सीता वि होंति उसिणा, दुहतो उण्हा व ते होति / / 22 / / सुतं मदिराखोलो, देशविशेषप्रसिद्धो वा कश्चित् द्रव्यविशेषः, तदादीनि यानि द्रव्याणि, यचाऽऽन्लं काश्चिकं म स्ता च धनविकृतिरम्लं चोदश्वित्तकं यच्च तैलं लवणं गुडो वा, एवमादीनि द्रव्याणि शीतान्यपि परिणामत उष्णानि भवन्तीति द्वितीयभने अवतरन्ति / अथ तान्युष्णानि, तत उष्णान्युष्णपरिणामानीति तृतीये भङ्गे प्रतिपत्तव्यानीति। आह-कतिविधः पुनः परिणाम इति?, उच्यतेपरिणामो खलु दुविहो, कायगतो बाहिरो ये दठूणं / सीउ सिणत्तणं पि य, आगंतु तदुम्भवं तेसिं / / 225 / / द्रव्याणां परिणामो द्विविधः-कायगतो बाह्यगतश्च / तत्र का येन शरीराणाऽऽहारितानां द्रव्याणां यः शीताऽऽदिकः परिणामः स कायगतः। पुनरनाहारितानां स बाह्यः परिणामः शीतो वा स्यादुष्ण्णो वा; तदपि च शीतोष्णत्व च तेषा द्रव्याणां द्विधा-आगन्तुकं, तदुद्यं च / उभयमपि व्याचष्टसाभाविया च परिणा-मिया च सीताऽऽदओ तु दव्वाणं। असरिससमागमेण उ, णियमा परिणामओ तेसिं।२२६|| स्वाभाविका वा परिणामिका वाशीताऽऽदयः पर्यायाः द्रव्याणां भवन्ति / तत्र स्वाभाविका यथा हिम स्वभावशीतलम्, तापोद के स्वभावादेवोष्णम्। पारिणामिकास्तु पर्याया द्रव्यान्तराऽऽदिबाह्यकारणजनिताः / तथा चाऽऽह-(असरिस इत्यादि) अंसदृशेन वस्तुना सह यः समागमो मीलकस्तेन नियम्मात्तेषां द्रव्याणां परिणामः पर्यायान्तरगमनं भवति / यथोदकाऽऽदेः शीतलस्याप्यग्नितापेनाऽऽदित्यरश्मितापेन वा उष्णतागमनम्। तदेव सुव्यक्तमाहसीया विहाँति उसिणा, उसिणा वि यं सीयगं पुणरुति। दव्वंतरसंजोगं, कालसभावं व आसज्ज / / 227 / / द्रव्यान्तरेणाग्निजलाऽऽदिना संयोग संबन्धं, कालस्य च ग्रीष्महेमन्ताऽऽदेः स्वभावमासाद्य, शीतान्यपि द्रव्याण्युष्णानि भवन्ति, उष्णान्यपि च सीततां पुनरुपयन्ति / अयमागन्तुकपरिणामो मन्तव्यः। अयंपुनस्तदुद्भवःतावोदगंतु उसिणं,सीया मीसे य सेसगा आवो। एमेव सेसगाई, रूवीदव्वाइँ सव्वाइं।।२२८||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy