________________ परिट्ठवणा 571 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा तत्थ सणियं निसिरइ, अणुल्लसिओ सुक्कतडा होजा उल्लगं च ठाणं नस्थि, तहि भाणं सिक्कएण जडिज्जइ, मूले दोरो बज्झइ, उसक्वविउ पाणिय ईसिमसंपत्तं मूलदोरो उक्खिप्पइ, ताहे पलोट्टइ, नस्थि कूचो, दूरे वा, तेणसावयभय होज्जा, ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं बोसिरइ, न होज्ज पाय, ता उल्लियं पुहविकायं मन्गित्ता तेणे परिट्टवेइ, असइ सुक्क पिउण्होदएण उल्लेता पच्छा परिदृविज्जइ निव्वाघाए विक्खाले खड्डु खाणऊण पत्तपणालेण विगिंचइ, सोहिं च करें ति, एसा विही, जं पडिनियत्ताएआउन्मएण मीसउंदिण्णं तं विगिचेइ, जं संजयस्स पुष्वगहिए पाणिए आउक्काओ अणाभोगेण दिण्णो जइ परिणओ भुंजइ, न वि परिणमइजेण कालेण थडिल पावइ विगिंचियध्वं जत्थ हरतणुया पडेज्जा तं कालं पडिच्छित्ता विर्गिचिजह // 2 // ते उक्काओ तहेव आयसमुत्थो आहोएण संजयस्स अगणिक्काएण कज्जं जायअहिडक्को वा डभिजइ. फोडिया वा वायगंठी वा अन्त्रवृद्धिर्वा वसहीएदीहजाईओपविष्ठो, पाट्टसूलं वा तावेयव्यं, एवमाईहिं आणिए कज्जे कए तत्थेव पडिछुडभइ, ण देति तो ते हिं कठेहिं जो अंगणी तज्जाइओ तत्थेव विगिंचिजइ, न होज, सोविन देज्ज वा, ताहे तज्जाएण छारेण उच्छाइजइ, पच्छा अण्णजाइएण वि: दीवएसु तेल्लं गालिज्जइ वत्ती य निप्पोलिजइ, मल्लगसंपुडए कीरइ, पच्छा अहाउग पालेइ भतपचक्खायगाइसु मल्लणसंपुडए काऊण अत्यत्ति, सारक्खिज्जइकए कज्जे तहेव विवेगो अणाभोगेण खेलमल्लगालोयरछाराऽऽदिसु, तहेव परो आभोएण छारेण दिज्ज वसहीए अयणि जोइक्खं वा करेज्ज, तहेव विवेगो अणाभोएण वि, एए चेव पूयलियं वा सइंगालं देज्जा, तहेव विवेगो // 3 // वाउक्काए आयसमुत्थं आभोएण, कह? वत्थिणा दिइएण वा कजं, सो कयाइ सचित्तो अचित्तो वा मीसो वा भवइ। कालो दुविहोनिद्धो, लुक्खो य। णिद्धा तिविहोउक्कोसागइ / लुक्खो वि तिविहो उक्कोसाऽऽइ उक्कोसए सीएजाहे धंतो भवइ ताहे जावपढमपोरिसी ताव अचित्तो वितियाए मीसो, ततियाए सचित्तो, मज्झिमए सीए वितियाए आरद्धो, चउत्थीए सचित्तो भवइ मंदसीए तइयाए आरद्धो पंचमाए पोरिसीए सचित्तो उपहकाले मंदउण्हे मज्झ उक्कोसे दिवसा नवरि दो तिण्णि पंच य; एवं वत्थिस्स दइयस्स पुव्वद्धतस्स एसेव कालविभागो, जो पुण दाहे चेव धमित्ता पाणियं उत्तारिजइ, तस्स य पढमे इत्थसए अचित्तो वितिए मीसो, तइए सचित्तो, कालविभागो नत्थि जेण पाणिय पगतीए सीयलं, पुव्वं अचित्तो मग्गिजइ, पच्छा मीसो, पच्छा सचित्तो त्ति / अणाभोएण एस अचित्तो तिमीसगसचित्ता गहिया, परो वि एवं चेव जाणतो वा देजा, अजाणतोवा, णाए तस्सेवअणिच्छंते उव्वरगं सकवाड पविसित्ता सणियं मुंचइ, पच्छा सालाए वि, पच्छा वणणिगुंजे महुरे, पच्छा संघाडियाओ वि जयणाए, एवं दइयस्स वि, सचित्तो वा अचित्तो वा मीसो वा होउ सव्वरस वि एस विही, माअण्णं विराहेहि त्ति // 4|| वणस्सइकाइयस्स वि आयसमुत्थं आमाएण गिलाणाइकब्जे मूलाईण गहणं होज्जा, अणाभोएण गहियं भत्ते वा लोट्टो पडिओ, पिट्टगं वा कुक्कुसा वा, सो चेव पोरिसिविभागो दुकुट्टिओ चिरं पि होजा, परो अल्लगेण मिसियर्ग चवलगमीसियाणि वा पीलूणि कूरओडियाए वा अंतो छोढूणं करमद्दएहि वा समं कंजिओ अन्नयरो वीयकाओ पडिओ होजा, तिलाण वा एवं गह णं होजा, निब तिलमाइसु होजा, जइ आभोगगहियं आभोगेण वा दिन्नं विवेगो अणाभोगगहिए अणाभागदिण्णे वा जइतरइ विगिचिउं पढम परपाए सपाए संथारएलडीए वापणओ हवेज्जा, ताहे उण्हं सीयवणाऊण विर्गिचणा एसो वि वणरसइकाओ पच्छा अंतोकाए एसि विगिचणाविही, अल्लग अल्लगखेत्ते, सेसाणि आगरे, असइ आगरस्स निव्वाघाए महुराए भूमीए, अंतो वा कप्परे वा पत्ते वा एस विहि त्ति" अत्र तज्जातातजातपारिस्थापनिकी प्रत्येक पृथिव्यादीनां प्रदर्शितैव, भाष्यकारः सामान्येन तल्लक्षण प्रतिपादनायाऽऽहतज्जायपरिट्ठवणा, आगरमाईसु होइ बोद्धव्वा। अतजायपरिट्ठवणा, कप्परमाईसु बोद्धव्वा / / 20 / / तजाते तुल्यजातीये पारिस्थापनिका 2 सा आकराऽऽदिषु परिस्थापनां कुर्वतो भवति ज्ञातव्या, आकराः-पृथिव्याद्याकराः प्रदर्शिता एव, अतजातीवेभिन्नजातीये परिस्थापनिका 2 सा पुनः कर्पराऽऽदिषु यथायोग परिस्थापनं कुर्वतो बोद्धव्यति गाथाऽर्थः। गतैकेन्द्रियपरिस्थापनिका। अधुना नोएकेन्द्रियपारिस्थापनिका प्रतिपादयन्नाहणोएगिदिएहिँ जा सा, सा दुविहा होइ आणुपुव्वीए। तसपाणेहिँ सुविहिया!, नायव्या नोतसेहिं च / / 5 / / एकेन्द्रिया न भवन्तीति नोएकेन्द्रियाः त्रसाऽऽदयस्तैः करणभूतैरिति तृतीया / अथवा-तेषु सत्सु, तद्विषया वेति सप्तमी / एवम-न्यत्रापि योज्यम् / याऽसौ पारिस्थापनिका सा द्विविधा द्विप्रकारा 'भवति'' आनुपूर्व्या परिपाट्या / द्वैविध्यमेव दर्शयति (तसपा-णेहिं सुविहिया णायव्वा णोतसेहिं च) त्रसन्तीति त्रसाः त्रसाश्च ते प्राणिनश्चति समासस्तैः करणभूतैः सुविहितेति सुशिष्याऽऽमन्त्रणम्, अनेन कुशिष्याय न देयमिति दर्शयति, ज्ञातव्या विज्ञेया (नोतसेहिं च) त्रसा न भवन्तीति नोत्रसा आहाराऽऽदयस्तैः करणभूतैरिति गाथाऽऽर्थः / / 5 / / तसपाणेहिं जा सा, सा दुविहा होइ आणुपुव्वीए। विगलिंदियतसेहिं, जाणे पंचिंदिएहिं च / / 6 / / त्रसप्राणिभिर्याऽसो सा द्विविधा भवति आनुपूा, 'विकलेन्द्रियाः' द्वीन्द्रियाऽऽदयश्चतुरिन्द्रियपर्यन्तास्तैस्त्रसैश्च, (जाणे त्ति) जानीहि पञ्चेन्द्रियैश्चेति गाथाऽर्थः // 6 // विगलिंदिएहिं जा सा, सा तिविहा होइ आणुपुटवीए। बियतियचउरो यावि य,तजाया तह अतज्जाया।७।। विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति आनुपूर्व्या, (बियतियचउरो याविय) द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियांश्चाधिकृत्य, सा च प्रत्येकं द्विभेदा, तथा चाऽऽह-(तज्ञाया तहा अतजाया ) तज्जाते तुल्यजातीये या क्रियते सा तज्जाता, तथा अतजाता या क्रियत इति गाथाऽऽर्थः / / 7 / /