SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ परिट्ठवणा ५७०-अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा परिहवणा स्त्री० (परिष्ठापना) परि सर्वैः प्रकारैः स्थापनं परिष्ठापना। अपुनर्ग्रहणतयान्यासे, आव० 4 अ० परित्यागे, आचा०२ श्रु०१चू०१ अ०६ उ01 ("उच्चारं 18" इत्यादि (दश०८ अ०) गाथा 'पडिलेहणा' शब्देऽस्मिन्नेव भागे 348 पृष्ठे व्याख्याता) (1) परिष्ठापनाविधिःपारिट्टावणियंविहिं,वोच्छामी धीरपुरिसपण्णत्तं। जंणाऊण सुविहिया, पवयणसारं उवलहंति||१|| परितः सर्वैः प्रकारेः स्थापन परिस्थापनम्, अपुनर्ग्रहणतया न्यास इत्यर्थः / तेन निर्वृत्ता पारिस्थापनिका, तस्या विधिः प्रकारः पारिस्थापनिकाविधिः, तं वक्ष्ये' अभिधास्ये। किं स्वबुद्ध्योत्प्रेक्ष्य? नेत्याह- | 'धीरपुरुषप्रज्ञप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः / तत्रैकान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधरस्तु धीः बुद्धिस्तया राजत इति धीरः / आह-यद्ययं पारिस्थापनिकाविध/रपुरुषाभ्यां प्ररूपित एव, किमर्थं प्रतिपाद्यत इति? उच्यते-धीरपुरुषाभ्यां / प्रपञ्चेनप्रज्ञप्तः,सएव संक्षेपरुचिसत्त्वानुग्रहायेह संक्षेपेणोच्यत इत्यदोषः। किंविशिष्ट विधिमत आह-यं 'ज्ञात्वा' विज्ञाय 'सुविहिताः' शोभनं विहितम् अनुष्ठानं येषां ते सुविहिताः, साधव इत्यर्थः / किं ? प्रवचनस्य सारः प्रवचनसन्दोहस्तम्, 'उपलभन्ति' जानन्तीत्यर्थः। सा पुनः पारिस्थापनिक्योघत एकेन्द्रियनोएकेन्द्रियपरिस्थाप्यवस्तुभेदेन द्विधा भवति आहएगिंदिय नोएगिं दियपरिठावणियसमासओ दुविहा। एएसिं तु पयाणं, पत्तेय परूवणं वोच्छं / / 2 / / एकेन्द्रियाः पृथिव्यादयः, नोएकेन्द्रियाः-त्रसाऽऽदयः, तेषां पारिस्थापनिकी एकेन्द्रियनोएकेन्द्रियपारिस्थापनिकी, समासतः संक्षेपेण 'द्विधा' द्विप्रकारा प्रज्ञप्तोक्ता अनेनैव प्रकारेण, "एएसिंतुपयाणं, पत्तेय परूवणं वोच्छं।" अनयोः पदयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः 'प्रत्येकं पृथक् पृथक् 'प्ररूपणां' स्वरूपकथनां, वक्ष्ये-अभिधास्ये, इतिगाथार्थः / / 2 / / तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तत्स्वरूपमेवाऽऽदौ प्रतिपादयन्नाहपुढवी आउकाए, तेऊ वाऊ बणस्सई चेव। एगोंदिय पंचविहा, तज्जाय य तहा अतज्जाया ||3|| पृथिव्यप्कायस्तेजो वायुर्वनस्पतिश्चैव, एवमेकेन्द्रियाः पञ्चविधाः, एकं | त्वागन्द्रियं येषां ते एकेन्द्रियाः पञ्चविधा' पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति। कथमित्याह- 'तजाय तहा अतज्जाया' तज्जातपारिस्थापनिकी, अतज्जातपारिस्थापनिकी च / 'अनयोर्मावार्थमुपरिष्टावक्ष्यतीति गाथार्थः // 3 // आह-सति ग्रहण सम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्र पृथिव्यादीनां कथं ग्रहणमित्यत आहदुविहं च होइ गहणं आयसमुत्थं च परसमुत्थं च / एकेकं पिय दुविहं, आभोगे तह अणाभोगे ||4|| 'द्विविधं तु' द्विप्रकारं च भवति 'ग्रहणं' पृथिव्यादीनां, कथम् ?'आत्मसमुत्थंपरसमुत्थंच।' 'आत्मसमुत्थंच स्वयमेव गृह्णतः परसमुत्थं परस्माद् गृह्णतः। पुनरेकैकमपि द्विविधं भवति कथमित्याह- आभोए तह अणाभोए।" आभोगनम् आभोगः उपयोगविशेष इत्यर्थः तस्मिन्नाभोगे सति, तथाऽनाभोगे अनुपयोग इत्यर्थः, अयं गाथाऽक्षरार्थः // 4 // अयं पुनर्भावार्थो वर्तत"तत्थताव आयसमुत्थं कहंच आभोएण होज ? साहू अहिणा खइओ, विसंवा खझ्यं, विसप्फोडिया वा उट्ठिया, तत्थ जो अचित्तो पुढविकाओ केणइ आणीओ सो मग्गिजइ, णत्थि अ णिल्लओ ताहे अप्पणा वि आणिज्जइ तत्थ विण होज्ज अचित्तोताहे मीसो अंतो हलखणणकुड्डुमाईसु आणिज्जइ, ण होज ताहे अडवीओ पंथ वम्मिए वा दवदडए वा ण होज्ज पच्छा सचित्तो वि घेप्पइ आसुकारी वा कजं होज्जा, जो लद्धा सो आणिज्जइ, एवं लोणं पिजाणंतो अणाभोइएण तेण लोणं मग्गियं अचित्तं तिकऊण मीसं सचित्तं वा घेत्तूण आगआ, पच्छा णायं, तत्थेव छड्डुयव्द, खंडे वा मम्गिए एयं खंडं ति लाणं दिन्नं, तं पितहिं चेव विगिंचियव्वं, ण देज ताहेतं अप्पणा विगिंधियव्वं, एयं आयसमुत्थं दुविहं पि। परासमुत्थं आभोगेण ताव सवित्तदेसमट्टिया लोणं वा कज्जनिमित्तेण दिण्णं, मगिएण अणाभोगेणं खड मग्गिणं लोणं देज, तस्सेव दायव्वं, नेच्छेज, ताहे पुच्छिज्जइ-कओ तुम्भेहिं आणीयं? जत्थ साहइ तत्थ विगिंचिज्जइ, न साहेज न जाणामो त्ति वा भणेज्जा ताहे उवलक्खेयव्वं वण्णणंधरसफासेहि, तत्थ आगरे परिढविजइ, नत्थि आगरा, पंथवा वहृति, विगालो वा जाओ, ताहे सुक्कगं महुरगं कप्परं मग्गिज्जइ, ण होज कप्परं, ताहे वडपत्ते पिप्पलपत्ते वाकाऊण परिद्वविजइ।।१।। आउक्काए दुविहं गहणंआयाएणायं अणायचा एवं परेण विणायं, अणायं च। आयाए जाणंतस्स विसकुम्भो हणियव्वो, विसफोडिया वा सिंचियव्वा विसंवाखइयंमुच्छाए वा पडिओ, गिलाणोवा, एवमाइसुकज्जेसु पुव्यमवित्तं पच्छामीसं, अहुणा धोयं तं दुलवियाइ आउरे कज्जे सचित्तं पि, कए कज्जे सेसं तत्थेद परिहविज्जइन देज्जताहे पुच्छिज्जइ कओ आणीयं? जइ साहेइ, तत्थ परिठवेयव्वं आगरे, नसाहेज्जान वा जाणेज्जा, पच्छावण्णाईहिं उवलक्खेउं तत्थ परिद्ववेइ। अणाभोगा कोंकणेसु पाणियं अंविलं च एगत्थ वेइयाए अत्थए, अविरइया मंग्गिया भणइएत्तो गिण्हाहि, तेण अंबिलं ति पाणिथ गहियं, णाएतत्थेवछुभेजा, अहण देइ ताहे आगरे, एवं अणाभोगा आथसमुत्थं, परसमुत्थं जाणंती अणुकंपाए देह, ण एते भगवंतो पाणियस्स रसं जाणंति हदोदगं दिज्जा, पडिणीययाए वा देज्जा, एयाणि से वयाणि भज्जंतु त्ति णाए तत्थेव साहरियव्वं न देज्ज जओ आणिय तं ठाणं पुच्छिजइ, तत्थ नेउं परिझविजइ, न जाणेज्जा, वण्णाईहिं लक्खिज्जइ, ताहे णइपाणियं णईए विगिचेञ्जा, एवं तलाग पाणियं तलाए, अगडवाविसरमाइसु सट्टणिसु विगिविज्जइ, जइ सुक्कं तडागपाणियंवडपतं पिप्पलपतंवा अड्डेऊण सणियं विगिचइ, जह उज्जरा न जायंति, पत्ताणं असईए भायणस्स कण्णा जाव हेट्ठा सणियं उदयं अल्लियाविज्जइताहे विर्गिविज्जइ, अह कूओदयं ताहेजइ कूवतडा उल्ला
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy