________________ परिचिय 566 - अभिधानराजेन्द्रः - भाग 5 परिझसिय म कमतो बहहिं वि गमेहिं / ' यस्य श्रुतम् उत्क्रमतः क्रमेण च, तथा परिजविय अव्य०। (परिजल्प्य परेण सार्द्ध भृशमुल्लापं कृत्वेत्यर्थे आचा० क्रमेण उत्क्रमेण वा ‘एकैकपदाऽसावनेन' इत्यादि भिरपि बहुभिर्गमः १श्रु०१ चू०३ अ०३ उ०। नि०चू०। स्वनामेव स्वाभिधानमिव परिवितं स परिचितः। व्य० 10 उ०। आ०म०। परिविच्य अव्य० पृथक् कृत्वेत्यर्थे, 'परिजविय परिजविय हता० जाव परिचियपुव्वसुत पुं० (परिचितपूर्वश्रुत) परिचितं पूर्वस्मिन् पूर्वपर्याय श्रुतं उवक्खाइत्ता भवइ।" सूत्र०२ श्रु०२ अ०। यस्य स परिवितपूर्वश्रुतः / यदि वाप्रत्याख्यानगतस्यापि स्वाभिधानमिव परिजाणंत त्रि० (परिजानत) अनुभवति,प्रश्न० 1 आश्र० द्वार। परिचितं पूर्वभुतं पूर्वपठितं यस्य स तथा। ततः पूर्वपदेन विशेषणसमासः / परिजिय न० (परिजित) परि समन्तात्सर्वप्रकारेजितं परिजितम् / अभ्यस्तपूर्वाधीते, व्य०३ उ०। परावर्त्तनं कुर्वतो यत्क्रमेणोत्क्रमेण वा समागच्छति तादृशे अवश्यकापरिचियसुत्त त्रि० (परिचितसूत्र) उत्क्रमक्रमवाचनाऽऽदिभिः स्थिरसूत्रे, ऽऽदौ, अनु०। विशे०। आ०म०। पं०चू० / आ०चू० ! उत्त०१ अ० दशा० परिजुण्ण त्रि० (परिजीर्ण) असारे, व्य०। परिचियसुत्तया स्त्री० (परिचितसूक्ता) उत्क्रमक्रमवाचना 5 दिभिः सम्प्रति परिजीर्णशब्दार्थमाहस्थिरसूत्रतायाम, उत्त०१ अ०। श्रुतसंपर्दोदे, व्य०१ उ०। परिजुण्णो उदरिद्दो, दव्वे धणरयणसारपरिहीणो। परिचियसुय पुं० (परिचितश्रुत) परिचितमत्यन्तमभ्यस्त स्वीकृतं श्रुतं भावे नाणाऽऽदीहि, परिजुणो एस लोगो उ।।३।। येन स परिचितश्रुतः : अभ्यस्तश्रुते, व्य०१3०। परिजीर्णोऽपि चतुर्विधः। तद्यथा-नापरिजीर्णः, स्थापनापरिजीर्णा, परिचइऊण अव्य० (परित्यज्य) परित्यागं कृत्वेत्यर्थे, "लोगसारीणि द्रव्यपरिजीणों, भावपरिजीर्णश्च। तत्र नामस्थापने प्रतीते। द्रव्ये द्रव्यतः परिचइऊण पव्वइया।" दश०२ अ०। परिजीर्णो नोआगमतो ज्ञशरीरमध्यशरीव्यतिरिक्तिो धनरत्नसारपरिपरिच्चज्ज अव्य० (परित्यज्य) परित्यागं कृत्वेत्यर्थे, "हासं परिच्चज्ज हीनो दरिद्रः / भावे भावतः परिजीर्णो ज्ञानाऽदिभिः परिहीनः एष अलीणगुत्तो परिव्वए।" आचा०१श्रु०३ अ०३ उ०। समस्तोऽपि लोकः। व्य० 4 उ० / स्फटिवस्त्रे ‘‘परिजुण्णे मे वत्थे।" परिचयंत त्रि० (परित्यजत्) अनाददति, आचा०१ श्रु०२ अ०४ उ०। आचा०१श्रु०६ अ०३ उ०। उत्तला दारिद्रये, स्था०१०ठा०। अपरिपेपरिचाय पुं० (परित्याग) दाने, अनु० / विमोचने, पक्षा० 11 विव०। लवे निःसारे, "अट्टे लोए परिजुण्णे।" आचा० 1 श्रु०१ अ०२ उ०। उत्त० ! संयम, आचा०२ श्रु०१ चू० 1 अ० 1 उ०। * परि-न- त्रि० असारे, व्य० / (एतत्सूत्रगतपरिधून शब्दार्थः 'पुढपरिच्छण्ण पु० (परिच्छन्न) परिवारोपेते, व्य० 5 उ० / परिच्छन्नः वीकाय' शब्दे वक्ष्यते) द्रव्यपरिच्छदोपेतः, परिवारसहित इत्यर्थः। भावपरिच्छदेन पुनर्द्वयोरपि | परिजुण्णा स्त्री० (परिधूना) परिघूनादारिद्यात्काष्ठाऽऽहार-कस्येव या परिच्छदोऽस्ति। शिष्याऽऽचार्ययो, (व्य०४ उ०) नैयत्येन व्यवस्थापिते, सा परिघुना। प्रव्रज्याभेदे, स्था०१०ठा०। परिजुण्णेहिंसा भणिता।" विशे०। आच्छादिते. रा०। पं०भा०१ कल्प०। पं० चू०। परिजुण्णाए सदमओ सावएण पव्वाविओ परिच्छद पुं० (परिच्छद) शिष्याऽऽदिपरिवारे, व्य०३ उ० / उपकरणे, धम्म सुणेइ साहूण सगासे भइया ते दीसंति।' पं०चू०१ कल्प। ज्ञा० 1 श्रु०५ अ० वरवविशेषे, औ०। परिजूरिअ त्रि० (परिजीर्ण) परिपक्के, "परिजूरिअपेरतचलंतविंट।" परिच्छिदिय अव्य० (परिच्छिद्य) ज्ञात्वेत्यर्थे, आचा० 1 श्रु०२ | परिजीर्ण पर्यन्तं स्वपरिपाकत एव प्रचलद्वन्तं वृक्षात्यत भ्रश्यत् अ०३ उ०। प्रसवबन्धनं यस्य तत् पत्रम्। अनु०॥ परिच्छिण्ण त्रि० (परिच्छिन्न) गृहीते, आ०म०१अज्ञाते, आव०४ अ०। परिज्झामिय त्रि० (परिध्यामित) कृष्णीकृते कृतप्रभाशे, नि०० परिच्छित्ति स्त्री० (परिच्छित्ति) विज्ञप्तौ, विशे०। १उ०। परिच्छूह (देशी) उत्क्षिप्ते, देना०६ वर्ग 25 गाथा। परिझुसियसंपन्न पुं० (पर्युषितसंपन्न) पर्युषितं रात्रिपरिवसनं तेन संपन्नः परिच्छेज्जन० (परिच्छेद्य)परिच्छेदव्यवहार्थे, ज्ञा०ा यद्गुणतः परिच्छद्यते पर्युषितसंपन्नः / इदुरिकाऽऽदौ आहारभेदे ता हि पर्युषितकलनीकृता परीक्ष्यते, यथा-वस्त्रमण्यादि। ज्ञा०१ श्रु०८ अ०। आ०चू०। आम्लरसाः भवन्ति, आरमनास्थिरताऽऽमफलाऽऽदि वेति / स्था०४ परिच्छेय त्रि० (परिच्छेक) लघुनि, औ०। ज्ञा० / ज्ञानधर्मे, आ०म०१ ठा०२ उ०। अ० / ग्रहणप्रकारे, आ०चू०१ अ०। स्था०। परिझूसिय त्रि० (परिजूषित) सेविते, प्रीते च / “परिझूसियकापरिजण पुं० (परिजन) दासीदासाऽऽदिद्वन्द्वे, विपा० 1 श्रु०३ अ०। मभोगसंपओगसपउत्ते।" 'जुषी' प्रीतिसेवनयोरिति वचनात् सेवितः नि०० दासाऽऽदिपरिकरे, औ०। प्रश्ना शिष्यवर्गे, स्था०८ ठा०। प्रीता वा यः कामभोगः शब्दाऽऽदिभोगा मदनसेवा वा तत्संप्रयोगसंय"मया परिजनस्यार्थे, कृतं कर्मसुदारुणम्।" सूत्र०१ श्रु०४ अ०१ युक्तः। भ०२५ श०७ उ०। निषेविते. स्था० 4 ठा०३ उ०। उ० ज्ञा०। / *पर्युषित न० रात्रिपरिवसने,स्था० 4 ठा०२ उ०।