________________ परिग्गहावंत 568 - अमिधानराजेन्द्रः - भाग 5 परिचिय वचमतः पाणिपुट भो जिनो दिगम्बराः सरजस्कयो टिकाऽऽदयो - मोक्षस्तथा अध्यात्मन्येव' ब्रह्मचर्य व्यवस्थितस्थैवेति। किंच- 'इत्थ' ऽपरिग्रहाःस्युः, तेषां तदभावात्, नैतदास्त, तदभावादित्यसिद्धो हेतुः। इत्यादि, अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ? नास्यागारं तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाबोटि कानामपि पिच्छिकाऽऽदि- गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरान्नं' यावज्जीव परिग्रहाभावात परिग्रहादन्ततश्च शरीराऽऽहाराऽऽदिपरिग्रहसद्भावात, धर्मोपष्टम्भकत्वा- यत् क्षुत्पिपासाऽऽदिकमा गच्छति तत् 'तितिक्षेत' सेहत। पुनरप्युपदेददोष इति चेत् तदितरत्राऽपि समानं किं दिगम्बराऽऽग्रहेग्रहणेति / शदानायाऽऽह 'पमत्ते' इत्यादि, प्रमत्तान-विषयाऽऽदिभिः प्रमादैर्वडिएतचाल्पाऽऽदिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिना चाऽऽहार- र्द्धर्माद्व्यवस्थितान् पश्य गृहस्थतीर्थकाऽऽदीन् / दृष्ट्वा च किं कुर्यादिति शरीराऽऽदिक महते अनथोयेति दर्शयन्नाह -(एतदेवेत्यादि) एतदेव दर्शयति-अप्रमत्तः सन् संयमाऽनुष्ठाने परिव्रजे-दिति / किं च- 'एय' अल्पबहुत्वाऽऽदिपरिग्रहेण परिग्रहवत्त्वमेकेषां परिग्रहवतां नरकाऽऽदि मित्यादि, 'एतत्' पूर्वोक्तं संयमाऽष्टानं मुनेरिदं मौनंसर्वज्ञोक्तं सम्यग् गमनहेतुत्वात सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरिय 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्ती, ब्रवीमीति परिग्रहस्य, यदुत तद्वान् सर्वस्माच कति, यदि वैतदेव शरीराऽऽहारा पूर्ववत् / आचा०१ श्रु०५ अ०३ उ०। ऽऽदिकमपरस्या ल्पस्यापि पात्रत्ववत्त्राणाऽऽदेड़ापकरणस्याभावात् परिग्गहि (ण) त्रि० (परिग्रहिन्) परिग्रहयुक्ते, सूत्र०१ श्रु०६ अ गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहाराऽऽदिकं भुंजानस्य परिग्गहिय त्रि० (परिगृहीत) परिवष्टिते, ज्ञा० 1 श्रु०१ अ०। स्वीकृते, कर्मबन्धजनितमहाभयहेतुत्वात् महाभयं तथैतद् धर्मशरीरं समस्ता सूत्र०२ श्रु०१ अ०। आत्ते, ज्ञा०१ श्रु०१ अ०। रा०ा बृला नि०चू०। ऽऽच्छादनाभावाद्वीभत्सं परेषां महाभयं, तन्निरवद्यविधिपालनाभावाच (परिगृहीत ग्रहणम् 'पलंब' शब्दे वक्ष्यते) परिग्गहिया रस्त्री० (परिग्रहिका) परिग्रहो धर्मोपकरणवर्जवस्तु-स्वीकारो महाभयभिति / यतः परिग्रहो महाभयमतोऽपदिश्यते-(लोग इत्यादि) धर्मोपकरणमूर्छा च, स प्रयोजनं यस्याः सा पारिग्रहिकी भ०१ श०२ लोकस्थासंयतलोकस्य वित्तं द्रव्यमल्पाऽऽदिविशेषणविशिष्ट, चशब्दः उ०। स्था० / क्रियाभेदे, साच "जीवे परिगिण्हइ अजीते परिगिण्हइ।" पुनःशब्दार्थे, णमिति, वाक्यालङ्कारे, लोकवित्तं लोकवृत्तं वा आहा आ०चू०१ अ०नि००। रभयमैथुनपरिग्रहोल्कटसंज्ञाऽऽत्मक महते भयाय पुनरुत्प्रेक्ष्यज्ञात्वा परिघट्टण न० (परिघट्टन) बहिरन्तो वा निर्माण, नि०चू०१ उ०। ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया परिहरेत् / तत्परिहर्तुश्व परिघट्टिया स्त्री० (परिघट्टिता) संस्पृष्टायां (वीणायाम) जी०३ प्रति०४ यत्स्यात्तदाह- (एए संगेत्यादि) एतान् अल्पाऽऽदिद्रव्यपरिग्रहसङ्गान अधि०। शरीराऽऽहाराऽऽदिसङ्गान् वा आवजानतोऽकुर्वाणस्य वा तत्परिग्रह परिघट्ट त्रि० (परिधृष्ट) खरशाणयेव पाषाणप्रतिमावत् कृतपरिधर्षे, रा०। जनितं महाभयं न स्यात्। जी०। किञ्च परिघाय पुं० (परिघात) निर्घातने, प्रव० 65 द्वार। से सुपडिबद्धं सूवणीयं तिणचा पुरिसा परमचक्खू विपरिक्कया, परिघासिय त्रि० (परिघर्षित) कृतपरिघर्षे, आचा० 2 श्रु०१ चू०१ एतेसु चवे बंभचेरं ति बेमि, से सुयं च मे अज्झत्थयं च मे - अ०३उ०। बंधपमोक्खो अज्झत्थेव, एत्थ विरते अणगारे दीहरायं परिघासेउं अव्य० (परिधासयितुम्) साधुभोजनार्थे, आचा० 1 श्रु०८ तितिक्ख-ए, पमत्ते बहिया पास, अपमत्तो परिव्दए, एतं मोणं अ०२ उ०। सम्म अणु-वासिञ्जासि त्ति बेमि // 150|| परिघेत्तव्व त्रि० (परिग्राह्य) परिग्रहीतव्ये, आचा० 1704 अ०१ उ०। (से) तस्य परिग्रहपरिहर्तुः सुष्टु प्रतिबद्धंसुप्रातबद्ध, सुष्टूपनीतं सूपनीतं / परिघोलन न० (परिघोलन) विचारे, नं० / आ०म०। ज्ञानाऽऽदि इत्येतत् ज्ञात्वा हे पुरुष ! हे मानव ! परम ज्ञानं चक्षुर्यस्याऽसौ / परिघोलेमाण त्रि० (परिपूर्णत) परिभ्रमति, नं०। परमचक्षुर्मोक्षकदृष्टिा सन् विविधंतपोऽनुष्ठानविधिना सयमे कर्मणि वा परिचत्त त्रि०(परित्यक्त) परिहते, पञ्चा०१० विव० / विमुक्ते, पञ्चा० पराक्रमस्वेति। अथ किमर्थ पराक्रमणोपदेश इत्यत आह- (एतसु चे व 11 विव०। औ०।"तेण य परिचत्तेण संजमोवहिओ।" नि०चू०११ इत्यादि) य इमे परिग्रहविरताः परमचक्षुषश्चेतेष्वेव परमार्थतो बहाचर्य उ० / “परिचत्तणिस्सीलकुसीला।" निःशीला गृहस्थाः कुशीलानाऽन्येषु नवविधबृह्मचर्यगुप्त्यभावात् यदि वा ब्रह्मचयोऽऽस्योऽयं स्त्वन्यतीर्थिकाः पार्श्वरथाऽऽदयो वा ते परित्यक्ता येन साधुना स श्रुतस्कन्धः, एतद्वाच्यमपि बहाचर्य तदेतेष्वेवापरिग्रहवत्सु, इतिरधिकार- परित्यक्तनिः शीलकुशीलः। सूत्र० 1 श्रु०१ अ०१३० परिसमाप्तौ, ब्रवीम्यहम्, यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह- "से | परिचिंतिय पुं०(परिचिन्तित) मनसेप्सिते. विशे०। से सुअंच में'' इत्यादि तद्यत् कथितं यच्च कथयिष्यामि तच्छुत च मया परिचिय त्रि० (परिचित) अभ्यस्तै, प्रश्न०२ आश्रद्वार। साङ्गतिके, स्था० 4 तीर्थकरसकाशात्, तथा आत्मन्यधि अध्यात्म ममैतच्चेतसिध्यवस्थित, ठा०३ उ०।व्या आवका अभ्यस्ते, व्य०१ उ०। पुनः पुनः कृते, औ०। 'जो किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धग- उगधव्वं च से अतिपरिचय।" आव०४ अ०। "सगनामवपरिचिय, उक्त