________________ परिग्गहवेरमण 566 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण घातकीसिद्ध मद्य, वरवाराणी मदिरा, सीधुकापिशायेन मद्यविशेषौ, तथा शाकमष्टादशं यत्राऽऽहारे स शाकाष्टाऽऽदशः ततः एषांद्वन्द्वः, ततस्ते च ते बहुप्रकाराश्चेति कर्मधारयः, ततस्तेषु / शाकाष्टादशता चैवमाहारस्य "सूपो 1 -दणा २य जावण 3. तिन्नि य मंसाइँ 6 गोरसो 7 जूसो 8 / भक्खो 6 गुललावणिया 10, मूलफला 11 हरितयं 12 डागो 13 / / 1 / / होइरसालू य 14 तहा, पाण 15 पाणीय 2 पाणगं 3 चेव। अट्ठारसमो सागो, निरुवहओ लोइओ पिंडो // 2 // " इति। अनयोथियोयाख्या(तिन्नि य मंसाइ त्ति) जलचनाऽऽदिसत्कानि (जूसो त्ति) मुद्रतन्दुलजीरककडुभाण्डाऽऽदिरसः (भक्ख त्ति) खण्डखाद्यानि (गुललावणिय त्ति) गुलपर्पटिका लोकप्रसिद्धा, गुडधाना वा। मूलफलान्येकमेव पदम्। (हरितगति) जीरकाऽऽदिहरित, (डागो ति) वस्तुलाऽऽदिभर्जिका।।१।। (रसालु त्ति) मज्जिका (पाणं ति) मद्यं (पाणीयं ति) जलम् (पाणगं ति) द्राक्षापानकाऽऽदि (सागो त्ति) तक्रसिद्धशाक इति // 2 // तथा भोजनेषु च विविधेषु शालनकेषु मनोज्ञवर्णगन्धरसस्पानि च तानि बहुद्रव्यैः संभृतानि चोपस्कृतानि तानि तथा तेषु, अन्येषु चैवमादिकेषु रसेषु मनोज्ञभद्रकेषु श्रमणेन न रक्तव्यमित्यादि पूर्ववत् / तथा पुनरपि जिह्वेन्द्रियेणाऽऽस्वाद्य रसान अमनोज्ञपापकान् (किं ते त्ति) तद्यथा अरसानि अविद्यमानाऽऽहार्यरसानि हिङ्ग्वादिभिरसंस्कृतानीत्यर्थः। विरसानि पुराणजत्वेज विगतरसानि शीतानि अनौचित्येन शीतलानि, रूक्षाणि निस्नेहानि, (निज्जय त्ति) निर्याप्यानि च निर्यानकारकाणि निर्बलानीत्यर्थः / यानि पानभोजनानि तानितथा (दोसीणं ति) दोषान्नं रात्रिपर्युषितं व्यापन्नं विनष्टवर्णं कुथितं कोथवत् पूतिकमपवित्रं कुथितपूतिकं वाऽत्यन्तकुथितम्, अत एवामोजमसुन्दरं विनष्टमत्यन्तविकृताऽवस्थाप्राप्तं, ततः प्रसूतः बहुदुरभिगन्धो येन तत्तथा, तत एतेषां द्वन्द्वोऽस्तीति / तथा तिक्तं च निम्बवत्, कटुकं च शुण्ठ्यादिवत्, कषायं च विभीतकवत्, आम्लरसंच तक्रवत् लिद्रं च सशैवलपुराणजलवत् नीरसं च विगतरसमिति द्वन्द्वः / अतस्तानि आस्वाद्य, तेष्विति योगात्तेष्वन्येषु चैव मादिकेषु रसेष्वमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् प्रश्न०५ संव० द्वार। अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुण्णा-मणुण्णाई रसाई अस्सादेति, मगुण्णामणुण्णेहिं रसेहिं णो सज्जेज्जा०जाव णो विणिघायमावजेजा, केवली बूयाणिग्गंथे णं मणुण्णामणुपणे हिं रसेहिं सज्जमाणे०जाव विणिघायमावज्जमाणे संति / भेदा० जाव भंसेज्जा-"णो सक्का रसमस्सातुं, जीहाविसयमागतं / रागदोसा उजे तत्थ, ते भिक्खू परिदजए // 1 // "/ जीहाओ जीवो मणुण्णामणुण्णाई रसाइं अस्साएइ त्ति चउत्था भावणा आचा०२ श्रु०३ चू०। पंचमगं फासिंदिएणं फासिय फासाइं मगुण्णभद्दकाइं, किं ते?-दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरउसीरमुत्तिगमुणालदोसिणा पेहुणउक्खेवगतालियंटवीयणगजणियसुहसीयले य पवणे गिम्हकाले सुहफासाणि य बहूणि सयणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धम-उयसीयउसिणलहुया य जे उउसुहफासा अंगसुहनिव्विति करा से अण्णेसु य एवमाइएसु फासेसु मणुण्णभद्दएसु न तेसु समणेण सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुच्छियव्वं न विनिग्घायमावज्जियव्वं न लुभियव्वं नतुसियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुञ्जा, पुणरवि फासिंदिएण फासिय फासाई अमणुण्णपावकाई, किं ते ?अणेगवंधवहतालणाकण्णअइभारारोहणअंगभंजणसूईनखप्पवेसगायपच्छारणलक्खारसखारतेल्लकलकलतउयसीसककाललोहसिंचणहडीबंधणरज्जूणिगलसंकलहत्थंदुयकुंभिपागदहणसीहपुंछणउव्वंधणसूलभेयगयचलणमलणकरचरणकन्ननासोट्ठसीसच्छे यणजिब्भच्छेयणविसणनयणहिययंतदंतमंजणजोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविकच्छु अगणिविच्छु यडकवायाऽऽतवदंसमसकणिवाए दुट्टणिसजदुन्निसीहिया कक्खडगुरुसीयउसिणलुक्खेसु बहुविहेसु अण्णेसु य एवमाइएसु फासेसु अमणुण्णपावएसुन तेसु समणेण रुसियव्यं ण हीलियव्वं न किंदियव्वं न खिंसियव्वं ण छिंदियव्वं ण भिंदियव्वं न वहेयव्वं न दुगुछावत्तियव्यं लब्भा उप्पाएउं, एवं फासिंदियभावणाभाविओ भवइ अंतरप्पा मणुण्णामणुण्णसुभिदुभिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते संबुडे पणिहिइंदिए चरेज धम्मं / / 5 / / (पंचमग ति) पञ्चमकं भावनावस्तु स्पर्शनन्द्रियसंवरः / तचैवम्स्पर्शनन्द्रियेण स्पृष्ट्वा स्पर्शान् मनोज्ञभद्रकान् (किं ते त्ति) तद्यथा(दगमडव ति) उदकमण्डपा उद्रकक्षरणयुक्ताहाराः प्रतीताः, श्वेतचन्दन श्रीखण्ड शीतलं विमलं च जलं पानीयं विविधाः कुसुमानां सस्तराः शयनानि उशीरं वीरणीमूलं, मौक्तिकानि मुक्ताफलानि, मृणालं पद्मनालं, (दोसिण त्ति) ज्योत्सा चेति द्वन्द्वोऽतस्तान् / तथा पेहुणानां मयूराङ्गाना य उत्क्षेपकः सन् तालवृन्तं वीजनकं चेतानि वायूदीरकाणि वस्तूनि, तैर्जनिताः सुखाः सुखहेतवःशीतलाश्च शीता ये ते तथा तांश्व पवनान यायून, क? ग्रीष्मकाले, तथा सुखस्पर्शानि च बहूनि शयनानि आसनानि च प्रावरणगुणांश्च शीताऽपहारकस्थात, शिशिरकाले शीतकाले चाङ्गारेषु प्रतापना शरीरस्याङ्गारप्रतापनाश्व, आतपः सूर्यतापः, स्निग्धमृदुकशीतोष्णलघुकाश्च ये ऋतुसुखाहेमन्ताऽऽदिकालविशेषषु सुखकाराः स्पर्शाअङ्गसुखच निवृतिचमनःस्वाथ्यकुर्वन्तिये नेतथा।/सेनि तान