________________ परिग्गहवेरमण 565 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण 'गर्भ वातप्रकोपेण दोहदे वाऽपमानित भवेत्कुब्जः कुणिः पडद्को मन्मन एव वा।।१॥ (अधल्लग त्ति) अन्ध एवाऽन्धिङ्कको जात्यन्धः, (एगचक्खु त्ति) काणः। एतच दोषद्वयं गर्भगतस्योत्पद्यते, जातस्य च तत्र गर्भस्थस्य दृष्टिगगमप्रतिपन्न तेजो जात्यन्धत्वं करोति, तदेवाऽक्षिगतं काणत्व विधन, तदेव रक्तानुगतं रक्ताक्षि, पित्ताऽनुगतं पिङ्गाक्षं, श्लेष्माऽनुगतं शुक्लाक्षमिति। (विणिहय त्ति) विनिहतचक्षुरित्यर्थः / तत्र पथा तस्य चक्षुर्विनिहननेनान्धकत्वं काणत्वं वा तदनेन दर्शितमिति / (सपिसल्लग त्ति) सह पिसलकेन पिशाचकेन वर्तते यत्स तथा, ग्रहग्रहीत इत्यर्थः / अथवा-सर्पगीति सर्पि, स च गर्भदोषात्कर्मदोषाद्वा भवति स किल पाणिगृहीतकाष्टः सर्पतीति। शल्यकः शल्यवान्, शूलाऽऽदिशल्यभिन्न इत्यर्थः / व्याधिना विशिष्टचित्तपीडया, चिरस्थायिगदेन वा, रोगेण रुजरा, सद्योघातिगर्दन वा पीडितो यः स तथा। ततो गण्ड्यादिपदानामेकत्वद्वन्द्वः / तद् दृष्ट्वेति प्रकृतम्। विकृतानि च मृतककडेवराणि (सकिभिणकुहिरा वनि) सह कृमिभिर्यः कुथितश्च स तथा, तवा द्रव्यराशि पुरीषाऽऽदि द्रव्यसमूह. दृष्ट्वति प्रकृतम् तेष्विति सम्बन्धात् तेषु गण्ड्यादिषु रूपेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यं,यावत्करणान्न हीलितव्यमित्यादीनि पट्पदानि दृश्यानि, न जुगुप्सावृत्तिका अपि लभ्या उचिता योगत्यर्थः, उत्पादयितुं निगमयन्नाह-एवं चक्षुरिन्द्रियभावनाभावितो भवति अन्तरात्मेत्यादिव्यक्तमेव / प्रश्न०५ संब० द्वार। अहावरा दोचा भावणा चक्खूओ जीवो मणुण्णामणुण्णाई रूवाइंपासइ, मणुण्णामणुण्णेहिं रूवेहिं सज्जमाणे रज्जमाणे. जाव विणिघायमावजामाणे सति भेया. जाव मंसेज्जा- "ण सक्का रूवमदह, चक्खूविसयमागयं / रागदोसा उजे तत्थ, ते भिक्खू परिवज्जए / / 1 / / " चक्खूओ जीवा मणुण्णामणुण्णाई रूवाई पासति, दोचा भावणा। आचा०२ श्रु०३ चू०) तइयं घाणिदिएण अग्वाइय गंधाई मणुण्णभद्दगाई, किं ते?जलयथलयसरसपुप्फफलपाणभोयणकोद्वतगरपत्तचोयदमणकमरुयएलारसपक्कम सिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमकक्कोलउसीरसेयचंदणसुगंधसारंगजुत्तिवरधूववासेसु उउयपिंडिमणीहारिमगंधेसु अण्णेसु य एवमाइएसुगंधेसु मणुण्णभद्दएसुनतेसु समणेण सजियव्वं०जाव नसतिं च मतिं च तत्थ कुञ्जा, पुणरवि घाणिदिएण अग्धाइय गंधाणि अमणुण्णपावकाई, किं ते ? अहिमडआसमड हत्थिमडगोमडविगसुणगसियालमणुपमज्जारसीहदीविमयकुहियविणट्टकिमिणबहुदुरभिगंधेसु अण्णेसुय एवमाइएसु अमणुण्णपावएसुन तेसु समणेण रुसियव्वं न हीलियव्यं० जाव पणिहियपंचिंदिए चरेज धम्म / (तइय ति) तृतीयं भावनावस्तु सुगन्धसंवृतत्वम् / तच्चैवम् - घ्राणेन्द्रियेणाऽऽध्राय गन्धान मनोज्ञभद्रकान् (किं ते त्ति) तद्यथाजलजस्थलजसरसपुष्पाणि फलपानभोजनानि प्रतीतानि, कुछ- मुत्पलकुष्ठ (तगर त्ति) गन्धद्रव्यविशेषः, पत्रंतमालपत्राऽऽदि. (चोय त्ति) गन्धद्रव्यविशेषः, दमनकः पुष्पजातिविशेषः, मरुकः प्रतीतः, पलारस: सुगन्धिफलविशे, परसः / (पक्कमंसि ति) पक्का संस्कृता मासीति गन्धद्रव्यविशेषः, गोशीर्षाऽभिधानं सरसं यच्चन्दन तत्तथा, कर्पूरो घनसारः, लवङ्गानि फलविशेषाः अगुरुदारुविशेषः, कुड्कुम काश्मीरज, कक्कोलानि फलविशेषाः, उशरीरंवारणीमूलं, श्वेतचन्दनं श्रीखण्ड, श्वेदो वा स्यन्दश्चन्दनं मलयज, सुगन्धानां सद्गन्धानां साराङ्गानां प्रधानदलाना युक्तिों जनं येषु वरधूपवासेषुतत्तथा, तेचते वरधूपवासाश्चेति समासः। ततस्तानाघ्राय तेष्विति योगात्तेषु / (उउयपिंडिमनीहारिमगंधिएसु त्ति) ऋतुजः कालोचित इति भावः। पिण्डिमो वहलः, निर्हारिमो दूरनिर्यायी, यो गन्धः स विद्यते येषु ते तथा, तेषु, अन्येषु चैवमादिकेषु गन्धेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि / “किं ते' इत्येतदन्तं पूर्ववत् / तथा-अहिमृताऽऽदीन्येकादश प्रतीतानि, नवरं वृक ईहामृगः, द्वीपी चित्रक एषां चाऽऽहिमृतकाऽऽदीनां द्वन्द्वः। द्वितीया बहुवचनं दृश्य, तत आघ्रायेति क्रिया योजनीया। ततस्ते ष्विति योगात्तेषु किम्विधेष्वित्याहमृतानि जीवविमुक्तानि कुथितानि कोथमुपगतानि विनष्टानि पूर्वाऽऽकारविनाशेन (किमिण त्ति) कृमिवन्ति बहुदुरभिगन्धानि चात्थन्तामनोज्ञगन्धानि यानि तानि तथा तेषु, अन्येषु चैवमादिकेषु गन्धेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत्। प्रश्न०५ संवन्द्वार। अहावरा तच्चा भावणा-घाणओ जीवे मणुण्णा-मणुण्णाई गंधाई अग्घाइ, मणुण्णामणुण्णेहिं गंधेहिं णो सञ्जेज्जा, णो रोजा०जाव णो विणिघायमावज्जेज्जा / केवली बूयामणुण्णामणुण्णेहिं गंधेहिं सज्जमाणे०जाव विणिघायमावजमाणे संति भेदा संति विभंगा० जाव भंसेज्जा'णो सक्का गंधमग्घाउं,णासाविसयमागयं / रागदोसाउजे तत्थ, ते मिक्खू परिवजए।।१।।" घाणओ जीवो मणुण्णामणुण्णाई गंधाई अग्घायइ त्ति तच्चा भावणा। आचा०२ श्रु०३ चू०। (चतुर्थजिढे न्द्रियसंवरविषयकं प्रश्रव्याकरणमूलं 'जिभिदियसंवर' शब्दे चतुर्थभागे 1510 पृष्ठे गतम्)तन्मूलव्याख्या त्विहोच्यते (चउत्थं ति) चतुर्थ भावनावस्तु जिह्वेन्द्रियसम्वरः। तच्चैवम्-जिह्वेन्द्रियेणाssस्वाध रसांश्च मनोज्ञभद्रकान् / (किं भूते त्ति) तद्यथा -अवगाहः स्नेहवोल नं, तेन पाकतो निर्वृत्तमवगाहिमं पक्वान्नं खण्डखाद्याऽऽदि, विविधं पानं द्राक्षापानकाऽऽदि, भोजनं ओदनाऽऽदि, गुडकृतं गुडसंस्कृतं, खण्डकृतं खण्डसंस्कृतं, लड्-डुकाऽऽदि, तैलघृतकृतपूपा5ऽदि आस्वाद्येति प्रकृतम्, तेष्विति सम्बन्धात् तेषु भक्ष्येषु शष्कुलिकाप्रभृतिषु, वहुविधेषु विचित्रेषुलवणरससंयुक्तेषु तथा मधुमंसि प्रतीते, बहुप्रकारा मज्जिका, निष्ठानक प्रकृष्टमूल्यनिष्पादितम् / यदाह"णिट्ठाणं जा सयसहस्सं।" दालिकाम्लमिट्ठरिकाऽऽदि, सेन्धाम्लं सेन्धानेनाऽऽम्लीकृतमामलकाऽऽदि, दुग्धं दधि च प्रतीते, सरको गुड