________________ परिग्गहवेरमण 564 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण नयणमणसुहकराई वणसंडे पव्वए य गामाऽऽगरनगराणि अभिरामाश्च रम्यास्त तथा तान् अनेकशकुनिगणाना मिथुनानि यखुड्डियपुक्खरणिवावीदीहियगुजालियसरसरपंति- विचरितानि सञ्चरितानि येषु ते तथा तान् तथा वरमण्डपा प्रतीताः सागरविलपंतियखातियनदीसरतलागवप्पीणि फुल्लुप्प- विविधानि भवनानि गृहाणि, तोरणानि प्रतीतानि चैत्यानि प्रतिमाः. लपउमपरिमंडियाभिराम अणे गसउणिगणमिहुणविचरिते देवकुलानि प्रतीतानि सभा बहुजनोपवेशन्थानं प्रपा जलदानस्थानम् वरमंडवविविहभवणतोरणचेइयदेवकुलसभापवाऽऽवसहसु- आवसथः परिव्राजकवसतिः, सुकृतानि शयनानि शय्या आशनानि च कयसयणाऽऽसणसीयरहसगडजाणजुग्गसदणनरनारीगणे य सिंहाऽऽसनाऽऽदीनि शिविका जम्पानविशेष पार्वती येदिका उपरि च सोम्मपडिरूवदरिसणिज्जे अलंकियविभूसिए पुवकयतव- कूटाऽऽकृतिः, रथः प्रतीतः शकटं गन्त्री यानं गन्तीविशेष एव युग्यं बाहन, प्पभावसोइग्गसंपउत्ते नट्टनहगजलमल्लमुट्ठियवेलंबक कह- गोल्लदेशप्रसिद्ध वा जम्पानं, स्यन्दनो रथविशेषः, नरनारीगणश्चेति कपवगलासगआइक्खगलंखमंखतूणइल्लतुंववीणियतालायग्प- द्वन्द्वरतांश्च, किम्भूतान् ? सौम्या अरौद्राः प्रतिरूपा द्रारं प्रति रूपं येषां करणाणि य बहूणि सुकरणाणि अण्णेसु य एवमाइएसु रूवेसु ते, दर्शनीयाश्च मनोज्ञा ये ते तथा तान्, अलङ्कृतविशेषितान् क्रमेण मणुण्णभद्दएसु न तेसु समणेण सज्जियवं, न रजियवं, न मुकुटाऽऽदिभिर्वस्वाऽऽदिभ्यश्व, पूर्वकृतस्य तपसः प्रभावेन यत सौभाग्य गिज्झियव्वं, न मुज्झियव्वं, न विनिग्धायमावज्जियव्वं, न जनाऽ देयत्वं तेन सम्प्रयुक्ता ये ते तथा तान्, तथा नटनर्सकयल्लम लुभियव्वं, न रुसियव्वं,न हसियव्वं,न सतिं च मतिं च तत्थ ल्लमौष्टिक विडम्वककथकप्लवकलासकाऽऽख्यायकलव मसतूणयिल्लकुजा / पुणरविचक्खिदिएण पासिय रूबाणि अमणुण्णपावकाई; तुम्बवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते यानि तानि तथा। तानि किं ते?, गंडिकोढिकुणिउदरिकच्छुल्लपइलकुज्जपंगुलवामण- च कानीत्याह-बहूनि सुकरणानि शोभनकर्माणि, दृष्टुति प्रकृतम, तेष्विति अंधिल्लगएगचक्खुविणिहयसपिसल्लगवाहिरोगपीलियं विगताणि सम्बन्धात्तेषु अन्येषु चैवमादिकेषु रूपेषु मनोज्ञभद्रकेषुन श्रमणेन सक्त्तव्यं, य मतककलेवराणि सकिमिणकुहियं च दव्वरासिं अण्णेसु य न रक्तव्यं, यावत्करणान्न गर्द्धितव्यमित्यादीनि षट्पदानि दृश्यानि, न एवमाइसु अमणुण्णपावएसुन तेसु समणेण रुसियव्वं० जाव न स्मृति वा मतिं वा तत्र तेषु रूपेषु कुर्यात् / पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा दुगुंछावत्तिया विलब्भा उप्पाएउं, एवं च चक्खिदियभावणा- रूपाणि अमनोज्ञपापकानि (किं तेत्ति) तद्यथा- (गंडीत्यादि) वातपित्तभावितो भवइ अंतरप्पा मणुण्णामणुण्णेसु सुब्भिदुब्मिरागदोस- श्लेष्मरान्निपात चतुर्दा गण्ड, तदस्या स्तीति गण्डी गण्डमालावान् / पणिहिअप्पा साहुमणवयणकायगुत्ते सवुडे पणिहिदिए चरेज कुष्टमष्टादशभेदमस्यास्तीति कुष्ठी / तत्र सप्त महाकुष्ठानि / तद्यथाधम्म (14) / अरुणा-१ दुम्बर 2 रिश्यजिह्न 3 काकपाल 4 काक्न 5 पौण्डरीक 6 बिइयं ति) द्वितीय भावनावस्तु चक्षुरिन्द्रियसंवरो नाम / तच्चैवम्- द[७ कुष्ठानीति। महत्व चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाचेति। एकादश चक्षु रिन्द्रियेण दृष्ट्वा रूपाणि नरयुग्माऽऽदीनि मनोज्ञभद्रकाणि क्षुद्राणि / तद्यथा-म्थूलामारुक्कमहाकुष्ठककुष्ठा 3 चर्मदलविसर्पपरिसर्प सचित्ताचितमिश्रकाणि / त्याह-काष्ठे फलकाऽऽदौ, पुस्ते च वरचे, 6 विचर्चिका 7 सिध्मः 8 किटिभः हपामा 10 शतारुक 11 संज्ञानीति / चित्रकर्मणि प्रतीते, लेप्ये मृत्तिकाऽऽदिविशेष, शैले च पाषाणे सर्वाण्यप्यष्टादश सामान्यतः कुष्ठं सर्वसन्निपातजमपि वाताऽऽदिदोषोदन्तकर्मणि-च गजविषाणविषयायां रूपनिर्माणक्रियायो, पक्ष- त्कटतया भेदभाग्भवतीति। (कुणि त्ति) गर्भाऽऽधानदोषान् ह्रस्वैकपादो मिर्वणैर्युक्तानीति गम्यते / तथा अनेकसंस्थानसंस्थितानि ग्रन्थिम न्यूनैकपाणिर्वा कुणिकुण्ट इत्यर्थः। (उदरित्ति) जलोदरी तत्राष्टावुदराणि ग्रन्थनेन निष्पन्न मालावत्, वेष्टिमं वेष्टनेन निवृत्त पुष्पगेन्दुकवत्, पूरिमं तेषां मध्ये जलोदरमसाध्यमिति तदिहं निर्दिष्टम्। शेषाणित्वचिरोत्थानि पूरणेन तिवृत्तं पुष्पपूरितवंशपञ्जरकरूपशेखरकवत्, संघातिम सघातेन साध्यानि, तानि चाऽष्टावेव पृथक् पृथक् समस्तैरपि चाऽनिलाद्यैः 4 निष्पन्नम् इतरेतरनिवेशितजालपुष्पमालावत्, एषां द्वन्द्वः। कानि प्लीहोदरं ५वद्धगुदं तथैव आगन्तुकं सप्तमभष्टम जलोदरं चेति भवन्ति चैतानीत्याह-माल्यानि मालासु साधूनि, पुष्पाणीत्यर्थः / बहुविधानि यानि (कच्छुल्ल त्ति) कण्डूतिमान् (पइल्ल त्ति) पदं श्लीपदं, पदादौ चाऽधिकमत्यर्थ नयनमनसां सुखकराणि यानि तानि तथा / तथा काठिन्यम्, यदुक्तम्-प्रकुपिता वातपित्तश्लष्मणाऽधः प्रपन्ना वंक्षणोरुवनखण्डान् पर्वतांश्व ग्रामाऽऽकरनगराणि च प्रतीतानि / क्षुद्रिका जडास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोकमुपजलाऽऽशयविशेषः, पुष्करिणी पुष्करवती वर्तुला वा, वापी चतुष्कोणा, जनयन्ति यत् तत् श्लीपदमाचक्षते; दीर्घिका ऋजुसारणी, गुञ्जालिका वक्रसारणी, सरःपङ्क्तिका ''पुराणोदकभूयिष्ठाः, सर्वर्तुषु च शीतलाः। क्वैकस्मात् सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारकपाटकेनोदकं ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः / / 1 / / सञ्चरति सा सरसरपङ्क्तिका, सागरः समुद्रो, बिलपड् क्तिका धातुख- पादयोर्हस्तयोश्वाऽपि, जायते श्लीपदं नृणाम्। निपद्धतिः / (खाइय त्ति) खातवलयं, नदी निम्नगा, सरः स्वभा-वजो कर्णोष्ठनासास्वपि च, क्वचिदिच्छन्ति तद्विदः / / 2 / " जलाऽऽश्रयविशेषः, तडागः कृतकः (वप्पिण त्ति) केदाराः, एतेषां द्वन्द्वः / कुब्जः पृष्ठाऽऽदौ कुब्जयोगात्, पड् गुलः पङ्गु :, चड् क्रमणाततस्तान् दृष्टेति प्रकृतम् / किम्भूतान्? फुल्लैर्विकसितैरुत्पलैर्नी- समर्थः, वामनः खर्व शरीरः। एते च माता पितृशोणित शुक्र दोषेण लोत्पलाऽऽदिभिः पद्यैः सामान्यैपुण्डरीकाऽऽदिभिः, परिमण्डिता ये | गर्भस्य दोषो द्वात् कुडजवामनकाऽऽदयो भवन्ति / उक्तं च