________________ परिग्गहणिविट्ठ 557- अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण भीकारः, तत्र निविष्टः / परिग्रहेषु ममत्वाभिनिविष्ट, सूत्र०१ श्रु०६ अ०। परिग्गहरुइ त्रि० (परिग्रहरुचि) परिशहो रोचते यस्य सः। परिग्रहविषय करुचिशालिनि, प्रश्न०१ सम्ब० द्वार। परिग्गहविरइ स्त्री० (परिग्रहविरति) परिग्रहाद् विरमणे, "परिग्ग-1 हविरइए पंचिदियनिग्गहं विहिणा उज्जमियव्वं / ' महा०१०।। परिग्गहविरयाविरय पुं० (परिग्रहविरताविरत) अनन्तात्परिग्रहाद विरते | यावत् आकारस्ततोऽविरते, आ०चू०६ अ०। परिग्गहवेरमण न० (परिग्रहविरमण) परिग्रहाद् विरतो, परिग्रहस्य ज्ञपरिज्ञया ज्ञानेन प्रत्याख्यानपरिज्ञया त्यागे, तथाणुमहदभेदेन द्विविधम् / तत्र-अणु श्रावकाणाम् इच्छापरिमाणाऽऽख्यम्। पं०व०४ द्वार / ('इच्छापरिमाण' शब्दे द्वितीयभागे 577 पृष्ठारभ्य सातिचार व्याख्यातम्) “एगे परिग्गहवेरमणे / " स्था० 1 ठा० / आ०चू० / ध० र० / श्रा०। आव०। तयाऽणंतरं च णं इच्छापरिमाणं करेइ, हिरण्णसुवण्णविहिपरिमाणं करेइ / णऽण्णत्थ चउहिं हिरण्णकोडीहिं णिहाणपत्ताहिं, चउहिं वुड्डि पत्ताहिं, चउहिं वित्थरमाणं पत्ताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पञ्चक्खामि। तयाऽणंतरं च णं चउप्पयवीहिपरिमाणं करेइ / णण्णत्थ चउहिं वएहिं दसगोसाहस्सिएणं वएणं अवसे सं सध्वं चउप्पयविहिं पचक्खामि / तयाऽणंतरं च णं खेत्तवत्थुपरिमाणं करेइणऽण्णत्थ पंचहिं हलसएहिं णियत्तणसइएहिं हलेणं अवसेसं सव्वं खेत्तवत्, पञ्चक्खामि / तयाऽणंतरं च णं सगडविहि परिमाणं करेइ / णऽण्णत्थ पंचहिं सगडसएहिं दिसाजत्तिएहिं पंचहिं सगडीसएहिं संवहणिएहिं अवसेसं सव्वं सगडविहिं पचक्खामि / तयाऽणतरं च णं वाहणविहिपरिमाणं करेइ / णण्णत्थ चउहिं वाहणेहिं दिसाजत्तिएहिं चउहिं वाहणे हिं संवाहणिएहिं अवसेस सव्वं वाहणविहिं पञ्चक्खामि ! उपा०१ अ०। महन्महाव्रतिनां साधूनां सर्वस्मात् परिग्रहाद् विरमणम् / रथा० 10 ठा०। 'परिग्रहस्य सर्वस्य, सर्वथा परिवर्जनम्। आकिञ्चत्यव्रतं प्रोक्तमहद्भिर्हितकाक्षिभिः / / 1 / / '' ध०२ अधि०। दश०। पा०। अस्य प्रश्नव्याकरणोक्तदशाना पञ्चमेऽध्ययने इत्थं प्रतिपादनम्जंबू ! अपरिग्गहं संवुडे य समणे आरंभपरिग्गहाओ विरते, विरते कोहमाणमायालोभा। जम्बूरित्यामन्त्रणे, अपरिग्रहो धर्मोपकरणवर्जपरिग्राह्यवस्तुध(पकरणमूच्छापरिवर्जित, तथा संवृतश्चेन्द्रियकषायसम्वरणे यः स तथा, स च श्रमणो भवति / चकाराद् ब्रह्मचर्याऽऽदिगुणयुक्तश्चेति / एत्तदेव प्रपञ्चयन्नाहआरम्भः पृथिव्याधुपमईः / परिग्रहो द्विधा-बाह्यः, आभ्य- | न्तरश्च। तत्र बाह्योधर्मसाधनवज्यो, धर्मोपकरणमूर्छा च। आन्तरस्तुमिथ्यात्वाविरतिकषायप्रमादुष्टयोगरूपः। आह च 'पुढवाइसु आरम्भो, परिग्गहो धम्मसाहणं मोत्तु। मुच्छा यतत्थ बज्झो, इयरो मिच्छत्तमाईओ / / 1 / " इति। अनयोश्च समाहारद्वन्द्वः / अतः तस्माद्विरतो निवृत्तो यः सः, श्रमण इति वर्तते / तथा विरतो निवृत्तः क्रोधमानमायालोभात्। इह समाहारद्वन्द्वत्वादेकवचनम्। अथ मिथ्यात्वलक्षणाऽऽन्तरपरिग्रहविरतत्वं प्रपञ्चयन्नाहएगे असंजमे, दो चेव रागदोसा, तिण्णि य दंडा, गारवा य, गुत्तीओ तिण्णि, तिणि य विराहणाओ, चत्तारि कसाया, झाणसण्णा विगहा तहा य हुंति चउरो, पंच किरियाओ समितिइदियमहव्वयाइय५, छज्जीवनिकाया छच्च लेसाओ, सत्त भया, अट्ठ मया नव चेव य बंभचेरगुत्ती, दसप्पकारे य समणधम्मे, एक्कारस उवासगाणं, वारसय भिक्खुपडिमा, तेरस किरियावाणाए, चउद्दस भूयगामा 14, पन्नरस परमाधम्मिया 15, सोलस गाहासोलसाय 16, असंजम 17 अबंभ १८णाय 16 असमाहिट्ठाणा 20 सवला य 21 परीसहा य 22 सूयगडज्झयणा 23 देव 24 भावणा 25 उद्देस 26 गुण 27 कप्प 28 पावसुय 26 मोहणिजे 30 सिद्धातिगुणा य 31 जोगसंगह 32 तित्तीसाऽऽसायणा 33 सुरिंदा, आदि एकाइयं करेत्ता एकुत्तरियाए वुड्डिएसु तीसाओ जाव य भवे तिकाहिका विरतीपणिहिसु य अविरतीसु य अण्णेसु य एवमादिएसु बहुसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अविट्ठएसुसंकं कंखं निराकरित्ता सद्दहति सासणं भगवंतो अणिदाणे अगारवे अलद्धे अमूढे मणवयणकायगुत्ते / अपरिग्रह संवृतः श्रमण इत्युक्तम् / अधुनाऽपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिधेयं वर्णयन्नाहजो सो वीरवरवयणविरतियवित्थरबहुविहपगारो सम्मत्तविमुद्धबद्धमूलो धितिकंदो विणयवेइओ निग्गयतेल्लोक्कविपुलजसनिचियपीणपीवरसुजायखंधो पंचमहत्वयविसालसालो भावणातयं तज्झाणसुभगजोगनाणपल्लववरंकुरघरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणणहवफलो पुणो य मोक्खवरबीयसारो मंदरगिरिसिहरचूलिया इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपायवो चरिमं संवरदारं। (जो सो ति) योऽयं वक्ष्यमाणविशेषणः सम्वरवरपादपः,चरमसंवरद्वारमिति योगः। किंभूतः सम्बरवरपादपः ? इत्याह वीर-वरस्य श्रीमन्महावीरस्य यद्वचनमाज्ञा ततः सकाशाद् या विरतिः परिग्रहानिवृत्तिः, सैव प्रविस्तारो यस्य सम्वरपादपस्य स तथा बहुविधोऽनेकप्रकारः स्वरूपविशेषो यस्य सतथा, तत्र सम्वरपक्षे बहुविधप्रकारत्वं विचिं