________________ परिग्गह 556- अभिधानराजेन्द्रः - भाग 5 परिग्गहणिविट्ठ तथा कांस्यं च स्थालकच्योलकाऽऽदिरूप, तामं च कमण्डलुकल- येन केनचिदुपायभूत परिग्रहमेव प्रकर्षेण कुर्वाणः पाप कर्म समुचिनोशिकाऽऽदिरूपं, स्फटिकरत्नमयभाजनाऽऽदीति द्वन्द्वः, तेषामुपलक्षण- तीति / सूत्र०१ श्रु०१० अ०। त्वात् का वकपर्दिकादन्ताऽऽदिपात्राणां काष्ठपात्रेऽपि पित्तलकाऽऽदि- परिग्रहग्रह एव परमार्थतोऽनर्थमूलं भवति। तथा बन्धनानां च। (ग०) चैवशब्दात् तथाविधानां तूलिकागुप्तदवरकशीर्ष चोक्तम्पिधानीगल्लमसूरिकाचक्कलकगद्दिकाऽऽदिना परिग्रहः / परिभोगों "ममाहमिति चैष यावदभिमानदाहज्वरः, व्यापारणं, क्रियत इति शेषः / तथा यत्र च गच्छे (वारडियाणं ति) कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः।" रक्तवस्त्राणाम् (तत्चडियाणं ति) नीलपीताऽऽदिरहितवस्त्राणां च यशः सुखपिपासितैरयमसावनर्थोत्तरैः, परिभोगः क्रियते, किं कृत्वेत्याह मुक्त्वा परित्यज्य, किम्? शुक्लवस्त्रं परैरपसदः कुतोऽपि कथमप्यपाकृष्यते"||१|| यलियोग्यं वरामेन्यर्थः, तत्र (का मेर त्ति) का मर्यादा न काचिदपीति तथा च "द्वेषस्याऽऽयतनं धृतेरपचयः, क्षान्तेः प्रतीपो विधिवस्त्राऽऽदिभ्यः स्वर्णाऽऽदिकं बह्वनर्थ व्यक्षिपस्य सृहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः / __ कारीत्यतस्तद्विशेषयन्नाह दुःखस्य प्रभवः सुखस्य निधन, पापस्य वासो निजः, जत्थ हिरण्ण सुवणं, हत्थेण पराणगं पिनो छिप्पे। प्राज्ञस्याऽपि परिग्रहो गृह इव क्लेशाय नाशाय च // 2 // " कारणसमप्पियं पिहु, निमिसखणद्धं पितं गच्छं ||10|| सूत्र 1 श्रु०१ अ० 1 उ०। (परिग्रहदोषा अन्यत्राप्यन्ययूथिकनियत्र गच्छे हिरण्यसुवर्णे (पराणगं पित्ति) अपेरेवकारार्थत्वात् परकीये न्दाऽऽवसरे)। एव न त्वामवि, यतेस्तयोरसम्भवात्। कथम्भूते (कारणसमप्पियं पिहु परिग्रहत्यागाष्टकम्त्ति) हु निश्चितं, कारणे ग्लानत्वविषग्रस्तत्वाऽऽदिकेनामि नागारिणा न परावर्तते राशे-र्वक्रतां जातु नोज्झति / समर्पित अपि, किं पुनरसमर्पिते इत्यपिशब्दार्थः / अस्ति च साधोरपि परिग्रहो ग्रहः कोऽयं, विडम्वितजगत्त्रयः? ||1|| कारणे हिरण्यसुवर्णयोहणसम्भवः यत उक्तं निशीथपीठे परिग्रहप्रति- परिग्रहग्रहाऽऽवेशाद्, दुर्भाषितरजःकिराः। सेवनाऽधिकारे-"यहा गिलाणभंगीकिच वेजट्टयाए हिरण पि गेण्हेज, श्रूयन्ते विकृताः किन्न, प्रलापा लिङ्गिनामपि ? ||2|| उरालस्यापवादः'' "वि कणगांते' विषग्रस्तस्य कनक सुवर्ण तं घेत्तुं यस्त्यक्त्वा तृणवद्धाह्य-मान्तरं च परिग्रहम् / घसिऊण विसणिग्घायणट्ठा तस्स पाणं दिनति, अतो गिलाणट्ठा उदास्ते तत्पदाम्भोज, पर्युदास्ते जगत्त्रयी ||3|| ओरालियग्गहणं भवेज त्ति, एवंविधे अपि ते साधुः, (निमिसखणद्धं पि चित्तेऽन्तर्ग्रन्थगहने, बहिर्निर्ग्रन्यता वृथा। ति) निमेषस्य क्षणोऽवसरो वेलेति यावत् / तस्या निमेषक्षणार्द्ध , त्यागात् कञ्चुकमात्रस्य, भुजगो न हि निर्विषः / / 4 / / निमेष क्षणार्द्ध निमेषवेलार्द्धमित्यर्थः / तदपि यावत्कार्यकरणानन्तरं त्यक्ते परिग्रहे साधोः, प्रयाति सकलं रजः। कौतुकमोहाऽऽदिना हस्तेन करेण न स्पृशेत्। (तं गच्छत्ति) हे गौतम ! स पालित्यागे क्षणादेव, सरसः सलिलं यथा||५|| गच्छः स्यादितिः / ग०२ अधि०। (परिग्रह विषया दर्पिका कल्पिका च त्यक्तपुत्रकलत्रस्य, मूर्खामुक्तस्य योगिनः / प्रतिसेवना 'मूलगुण पडिसेवणा' शब्दे वक्ष्यते) अपरिग्रहाभ्यासवतश्च चिन्मात्रप्रतिबन्धस्य, का पुगलनियन्त्रणा ? ||6|| जनुष उपस्थितिः- "कोऽहमास, कीदृशः, किं कार्यकारी" इति चिन्म, दीपको गच्छेत्, निर्वातस्थानसन्निभैः। जिज्ञासायां सर्वमेद सम्यग जानातीत्यर्थः। न केवलं भोगसाधनपरिग्रह निः परिग्रहतास्थैर्य, धर्मोपकरणैरपि / 7|| एव परिग्रहः, किंतु आत्मनः शरीरपरिग्रहोऽपि तथा, भोगसाधनत्वाच्छ- मूर्छाछिन्नधियां सर्व, जगदेव परिग्रहः। रीरस्य, तस्मिन् सति रागानुबन्धाद्बहिर्मुखायामेव प्रवृत्तौ न तात्त्विक- मूर्छया रहितानां तु, जगदेवाऽपरिग्रहः ||8|| ज्ञानप्रादुर्भावः। यदा पुनः शरीराऽऽदिपरिग्रहनैरपेक्ष्येण माध्यस्थ्य- अष्ट०२५ अष्ट। मवलम्बते तदा मध्यस्थस्य रागाऽऽदित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव (नैरयिकाः किं साऽऽरम्भाः सपरिग्रहा इति 'आरंभ' शब्दे द्वितीयपूर्वापरजन्मसंबोध इति। तदाह- "अपरिग्रहस्थैर्यजन्मकथन्तासंबोध भागे 363 पृष्ठे उक्तम्) इति / (2-36) // 6|| द्वा०२ द्वा० / न बैहिकसुखैषिणां दासीदास- परिग्गहकिरिया न०(परिग्रहक्रिया) परिग्रहिक्या क्रियायाम् आ०चू० धनधान्याऽऽदिपरिग्रहवतां धर्मध्यानं भवतीति / तथा चोक्तम्' 4 अ०। "ग्रामक्षेत्रगृहाऽऽदीनां गृहक्षेत्रजनस्य च / यस्मिन्परिग्रहो दृष्टो, ध्यान | परिग्गहझाण न० (परिग्रहध्यान) परिग्रहो धनधान्याऽऽदिरूपस्तस्य तत्र कुतः शुभम् ? ||1||" सूत्र०१ श्रु०११ अ०। ध्यानम् / गतविभवस्य विभवार्थं चारुदत्तस्येव मुनिपतिमु निरुन्धनइत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्यमाणे (8) कुश्चिकस्येव दुर्व्याने, आतु०। (चारुदत्तकथा'चारुदत्त' शब्दे तृतीयभागे 'स्त्रीषु रमणीषु आसक्त अध्युपपन्नः पृथक् पृथक् तद्भाषितह- | 1176 पृष्ठे गता) सितविव्वोकशरीरावयवेष्विति। बालवद्' 'बालः' अज्ञः सदसद्विवेकवि- | परिग्गहणिविट्ठत्रि० (परिग्रहनिविष्ट) परि समन्ताद् गृहाते इति कलस्तव्वसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो | परिग हो द्विपदचतुष्पदधनधान्यहिरण्य सुवर्णाऽऽदिषु म