________________ परिग्गह 555 - अभिधानराजेन्द्रः - भाग 5 परिग्गह वरत्रिमाणवासिणो सुरगणा गेवेज्जा अणुतराय दुविहा कप्पातीया विमाणवासी महिड्डीया उत्तमा सुरवग एवं चेते चउव्विहा सपरिसा वि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य णाणाविहवत्थभूसणाणि य पवरपहरणाणि य णाणामणिपंचचाणदिव्वं च भायणविहं नाणाविहकामरूववेउव्वियअच्छरगणसंघाए दीवसमुद्दे दिसाओ चे इयाणि य वणसंडे पव्वते गामनगराणि य आरामजुाणकाणणाणि य कूवसरतला य वाविदीहा य देवकुलसभप्पवावसहिमाइयाई बहुयाई कित्तणाणि य पगिण्हित्ता परिग्गहं विपुलदव्वसारं देवा वि सइंदगा न तत्तिं न तुर्हि उवलब्मति अञ्चंतविपुललोभाभिभूयासन्ना वासहरइक्खुगारवट्टपव्वयकुंडलरुयगवरमाणुसुत्तरकालोदधिलवणसलिलदहपतिरतिक रअंजणक से लदहिमुहउवउप्पायकं चणकविचित्तजमकवरसिहरिकूडवासी वक्खारअकम्मभूमीसु सुविभत्तभागदेसासुकम्मभूमीसु जे वि य नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलिया इस्सरा तलवरा सेणावई इन्भा सेट्ठीया पुरोहिया कुमारा दंडणायगा माडं बिया सत्थवाहा कुडुबिया अमचा एए अण्णे य एवमादी परिग्गहं संचिणंति अणंतमसरणं दुरंतं अधुवमणिचं असासयं पावकम्मनेमं अयकिरियव्वं विणासमूलं वहबंधपरिकिलेसबहुलमणंतसंकिलेसकरणं ते तं धणकणगरयणनिचयपिंडिया चेव लाभघत्था संसारं अतिवयंति सव्वदुक्खसंनिलयणं परिगहस्सेवय अट्ठाए सिप्पसयं सिक्खाए बहुजणो कलाओ य बावत्तरिसु निपुणाओ लेहादियाओ सउणरुयावसाणाओ गणियप्पहाणाओ चउसर्व्हि च महिलागुणे रतिजणणे सिप्पसेवं असिमसिकिसिवाणिजं ववहारं अत्थसत्थं इसुसत्थं च्छरुप्पगयं विविहाओ य जोगजुंजणाओ य अण्णेसु य एवमादिएसु बहुकारणसएसु जावजीवं नहिजए संचिणंति मंदबुद्धी परिग्गहस्सेव अ अट्ठाए करेति पाणाण वहकरणं अलियनियडि सातिसंपओगे परदव्वअमिज्झा सपरदारगमणसेवणाए आयासविसूरणं कलहभंडणवेराणि य अवमाणविमाणणाओ इच्छमहिच्छप्पिवाससतततिसिया तण्हगेहिलोभघत्या अत्ताणअनिग्गहिया करेंति कोहमाणमायालोभे अकित्तणिज्जे परिग्गहे चेव हंति नियमा सल्ला दंडाय गारवा य कसाया समाय कामगुणअण्हगाय इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाईदव्वाइं अणंतकाई इच्छंति परिघेत्तुं सदेवमणुयासुरम्मिलोएलोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधा अस्थिसव्वजीवाण सव्वलोए पर-लोगम्मि य नट्ठातमपविट्ठा महया मोहमोहियमती तमिसंधकारे तसथा वरसुहुमबायरेसु पज्जत्तमपज्जत्तग०जाव परियमुति दीहमद्धं०जाव लोभवससन्निविट्ठा एसो सो परिग्गहस्स फलविवागो इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महत्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुञ्चती नय अवेदयित्ता अस्थि हुमोक्खो त्ति एवमाहंसु नायकुलनंदणो महप्पा जिणो वरवीरनामधेजो कहेसी य परिग्गहस्स फलविवागं एसो सो परिग्गहो पंचमो नियमा णाणामणिकणगरयणमहरिह०जाव इमस्स मोक्खवरमुत्तिमग्गस्स फलिहभूयो चरिमं अहम्मदारं सम्मत्तं। "एएहिँ पंचहिँ असं-वरेहिं रयमाचिणुत्तु अणुसमय। चउविहगतिपेरंतं, अणुपरियटृति संसारं 111 / / सव्वगतीपक्खंदे, काहिंति अणंतगे अकयपुण्णा। जे यन सुणंति धन्म, सोऊण य जे पमायंति / / 2 / / अणुसिटुं पि बहुविहं, मिच्छदिट्ठिया जे नरा अबुद्धीया। बद्धनिकाइयकम्मा, सुणति धम्मं न य करेंति // 3 // किं सका काउंजे, जं नेच्छह ओसहं मुहा पाउं। जिणवयणं गुणमहुरं, विरेयणं सव्वदुक्खाणं // 4|| पंचेव य उज्झिऊणं, पंचेव य रक्खिऊण भावेणं / कम्मरयविप्पमुक्का, सिद्धिवरमणुवरं जंति // 5 // " पदमात्रार्थप्रदेर्शिनीति टीकोपेक्षिता। "किं सक्का गाहा'' -किं शक्यं कर्तु, न शक्यमित्यर्थः / ज इति पादपूरणे / यत् यस्मान्नेच्छय नेत्सथ औषधं मुधा प्रत्युपकारानपेक्षितया, दीयमानमिति गम्यम्। पातुमपातुम्। किंरूपमित्याह-जिनवचनं गुणमधुरं, विरचेनं त्यागकारि सर्वदुःखानाम् // 4 // "पंचेव य गाह'- पञ्चैव प्राणातिपाताऽऽद्याश्रवद्वाराणि उज्झित्या त्यक्त्वा पञ्चैव प्राणातिपातविरमणाऽऽदिसंबरान् रक्षित्वा पालयित्वा भावेनान्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतम्। सिद्धानां मध्ये वरा सिद्धिवरा, सकलकर्मक्षयलभ्या भावसिद्धिरित्यर्थः। ताम्, अत एव अनुत्तरां सर्वोत्तमा यान्ति गच्छन्ति। प्रश्न०५ आश्र० द्वार। बहुपरिग्रहो गच्छः / अथ गाथात्रयेण हिरण्यसुवर्णाऽऽद्यधिकृत्य प्रस्तुतमेव द्रढयतिजत्थ हिरण्णसुवण्णे, धणधण्णे कंसतंबफलिहाणं / सयणाण आसणाण य, झुसिराणं चेव परिभोगो||८|| जत्थ य वारडियाणं, तत्तडियाणं च तह य परिभोगो। मुत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि?||८|| अनयोर्व्याख्या-यत्र गणे (हिरण्णसुवणे त्ति) विभक्तिव्यत्यायात् हिरण्यसुवर्णयोः, तत्र हिरण्यं रूप्यम्, अप्पटितसुवर्ण या, सुवर्ण च सामान्येन स्वर्ण, घटितस्वर्ण वा। तथा विभक्तिव्यत्ययादेव धनधान्ययोस्तत्र धनं नाणकमाणिक्याऽऽदि। धान्यं सवित्तं यवाऽऽदि चतुर्विशतिधा (ग०) (धान्यानि 'धण्ण' शब्दे चतुर्थभागे 2656 पृष्ठे गतानि)