________________ परहियट्ठकारि (ण) 546 - अभिधानराजेन्द्रः - भाग 5 पराणंद फला। से ण भंते ! सवणे किं फले ? नाणफले। से णं भंते ! नाणे किं समाधिनिष्ठा तु परा, तदासङ्गविवर्जिता। फले ? विन्नागफले। सेणं भंते ! विन्नाणं किं फले? पचक्खाणफले / से सात्मीकृतप्रवृत्तिश्च, तदुत्तीर्णाऽऽशयेति च // 26|| ण भंते ! पचक्खाणे किं फलं? संजमफले। से णं भंते ! संजमें किं (समाधीति) परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्याफले ? अणण्हयफलं एवं अणण्हएतवफले, तवे वोदाणफलं, वोदाणे सक्ता,तदासङ्गेन समाध्यासनेन विवर्जिता, सात्मीकृतप्रवृत्तिश्च सर्वाअकिरियाफले / सेणं भंते! अकिरिया किं फला? सिद्धिपञ्जवसाणफला ङ्गीणैकत्वपरिणतप्रवृत्तिश्च, चन्दनगन्धन्यायेन / तदुत्तीर्णाऽऽशयेति च पन्नत्ता गोयमा ! गाहा-"सवणे नाणे य विन्नाणे, पञ्चक्खाणे य संजमे। सर्वथा विशुद्ध्या प्रवृत्तिवासकचित्ताभावेन !|26|| द्वा० 24 द्वा०। अणण्हए तवे चेव, वोदाणे अकिरिया चेव॥१॥" पराअपुं० (पराग) रजसि, "रेणू पंसू रओ पराओ या" पाइ० ना० 137 अस्य सूत्रस्य वृत्तिः-(तहारूवं इत्यादि) तथारूपमुचितस्वभावं, कश्शन | गाथा। पुरुष श्रमणं वा तपोयुक्तम्, उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः / | पराइय त्रि० (पराजित) पराभग्ने, संथा। आ०म० / सूत्र० / निराकृते, माहनं वा स्वयं हनननिवृत्तत्वात् परं प्रतिमाहनेति वादिनम्, उपलक्षण- स्था० 10 ठा०॥ त्वादेव मूलगुणयुक्तमितिभावः / वाशब्दोऽत्र समुच्चये / अथवा श्रमणः पराइयसत्तु त्रि० (पराजितशत्रु) पराभग्नशत्रौ, यद्विधविजयवत्त्वात् साधुः, माहनः श्रावकः, श्रवणफलेति सिद्धान्तश्रवणफला-(नाणफल (स्था०६ ठा०) तद्विधराज्योपार्जने कृतसम्भावनाभङ्गान् शत्रूनकृत। ति) श्रुतज्ञानफल, श्रवणाद्धि श्रुतज्ञानमवाप्यते। (विण्णाणफल त्ति) औ०। सूत्रकारा०। विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते | परागम पुं०(पराऽऽगम) उत्कृष्टाहऽऽगमे,जैनशास्त्र, पराक्ये कापिलाssएव / (पञ्चक्खाण त्ति) विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति। दिशास्ने च। अट०१६ अष्ट०। (संज-मफल त्ति) कृतप्रत्याख्यानस्य हि संयमो भवत्थेव। अणण्हयफल | परागार न० (परागार) परगृहे, दश०८ अ०। त्ति) अनाश्रवफलः, संयमवान् किल नव कर्म नोपदत्त। (तवफल त्ति) पराघाय पुं० (पराऽऽघात) गर्तपाताऽऽदिसमुत्थेदुःखे, स्था०७ ठ०। अनाश्रवो हि लघुकर्मत्वात्तपस्यतीति / (वोदाणफल त्ति) व्यवदानं पराधायणाम(ण) न० (पराघातनामन्) नामकर्मभेदे, यदुदयात् कर्मानर्जरणं, तपसाहि पुरातनं कर्म निर्जरयति / (अकिरियाफल त्ति) परेषामुपधातको / भवति जीवः / स०४२ सम० / प्रव० / उत्त०। योगनिरोधफल कर्मनिर्जराते हि योगनिरोधं कुरुते। (सिद्धिपज्जवसाण- "परघाउदया पाणी, परेसि बलिणं पि होइ दुद्धरिसो। (43)" फल ति) सिद्धिलक्षणं पर्यवसानफलं, सकलफलपर्यन्तवर्ति फलं यस्याः परानाहन्ति परिभवति, परैर्वा न हन्यते नाभिभूषते इति पराघातं, सा तथा। (गाह त्ति) संग्रहगाथा। एतल्लक्षणम्-विषमाक्षरपादं चेत्यादि तन्निबन्धनं नाम पराघातनाम / ततः पराघातोदयात्पराधातनामकर्मछन्दःशास्त्रप्रसिद्धमिति। श्रीधर्मदासगणिपूज्यैरुपदेशमालायामप्युक्तम्- विपाकात्प्राणी जन्तुः परेषामन्येषां बलिनामपि बलवतामपि, आस्तां "वंदइ पडिपुच्छइ पज्जुवासए सावुणो य सयमेव। पढइ सुणेइ गुणेइय, दुर्बलानामित्यपिशब्दार्थः / भवति जायते दुर्धर्षो ऽसभिभवनीयमूर्तिः जणस्स धम्म परिकहेइ // 1 // " इति। अयमर्थः-यदुदयात्परेषां दुसवर्षो महौजस्वी दर्शनमात्रेण वाक्रसौष्ठवेन वा किं विशिष्टः सलित्याह-गिरीहचित्तो निःस्पृहमनाः, सस्पृहो हि महाभूपसमामपि गतः सभ्यानामपि क्षोभमापादयति, प्रतिपक्षप्रतिभाशुद्धमार्मोपदेष्टाऽपि न प्रशस्यते। तथा चोक्तम्- "परलोकतिगं धाम, प्रतिघातं चकरोति तत्पराघातनामेत्यर्थः। कर्म०१ कर्मा पं०सं० श्रा०। तपः श्रुतमिति द्वयम् / तदेवार्थित्वनिलुप्तसारं तृणलवायते // 1 // " पराजय पुं० (पराजय) अभिभवे, विजये, आचा०१ श्रु०२ अ०१ उ०। किमित्येवविध इत्याह-महासत्त्व इति कृत्वा, यतः सत्त्ववताममी गुणाः | नि०। विशे०। संभवन्ति / तथाहि- "परोपकारैकरतिनिरीहता, विनीतता सत्यमतु- पराजिणित्तए अव्य० (पराजित्य) परानभिभवितुमित्यर्थे, भ०७ श० च्छचित्तता। विद्याविनोदोऽनुदिन न दीनता, गुणा इमे सत्त्ववतां भवन्ति ६उ01 ||1||" ध० २०१अधि०२० गुण (भीमकुमारकथा 'भीमकुमार' शब्दे पराजिणित्ता अध्य० (पराजित्य) भृशं जित्वेत्यर्थे, परिभङ्ग प्राप्येत्यर्थे वक्ष्यते) च / स्था०३ ठा०२ उ०। आ०म० / पराजेतृरिसुबलाद् भज्यमाने, परहियणिरय त्रि० (परहितनिरत) परोपकाराभिरते, षो०५ विया स्था० 4 ठा०२ उ०। परहियरय त्रि०(परहितरत) परे आत्मवयतिरिक्ता जीवास्तेषां हितं सम्य- | पराजिय त्रि० (पराजित) पराभिभूते, उत्त०१३ अ० / वशीकृते, आचा० क्त्वाऽऽदिगुणाऽऽधान, तव रतश्चाऽऽसक्तः। परोपदेशाऽऽसक्ते, जी०१ १श्रु०२ अ०४ उ०। सूत्र०। अरनाथाय प्रथमभिक्षादायके, आ०म०१ प्रति०१ अधि०। अ० / अपराजित इति नाम संभाव्यते। स०। परहुअ पुं० (परभृत) परेण स्वपितृव्यतिरिक्तेन भृतः पोषितः / / पराणंद न० (पराऽऽनन्द) पर आनन्दोऽस्मिन्निति पराऽऽनन्दम् / "उदृत्वादो" |8/1 / 131 / / इति ऋकारस्योकारः / प्रा०१ पाद। परब्रह्मणि, षो०१५ विव०। भस्य हः / कोकिले, कल्प०१ अधि०३ क्षण। पाइ० ना०। ज्ञा०। जंग। * पराऽऽनन्द्य न० परैरानन्द्यमभिनन्दनीयं तत्प्रार्थिभिः श्लाघनीयं, परा स्त्री० (परा) योगदृष्टिभेदे, द्वा०। रोचनीयमिति यावत्। परब्रह्मणि, षो०१५ विव०।