________________ परविम्हावग 548 - अभिधानराजेन्द्रः - भाग 5 परहियट्ठकारि (ण) सुरजालमिन्द्रजालम्, आदिशब्दादपरकौतुकपरिग्रहः, तैस्तथा | परसामण्ण न०(परसामान्य) महासामान्ये सत्तायाम्.द्रव्यत्वाऽऽद्यवाआहर्ताः प्रहेलिकाः कुहेटकाः वक्रोक्तिविशेषरूपाः, तैश्च तथावि-धजनस्य न्तरसामान्यापेक्षया महाविषयात्वात् सत्तायाः / स्या०। तादृशस्य बालिशप्रायलोकस्य विस्मयं चित्तविभ्रगं करोति, स्वयं | परसु पुं० (परशु) कुठारे, ज्ञा०१ श्रु०२ अ० / बृ० / अनु० / ''परसुंगहाय पुनस्तेषु न विस्मयते। एष परविरमापकः / बृ० 1 उ०२ प्रक० / दंतमोत्तियगइंदसंतपमाणो।' आ०म०१ अ०। परविलायण न० (परविचालन) परविषयोत्खनने, सम्म०१ काण्ड। / परसुणियत्त त्रि०(परशुनिकृत्त परशुच्छिन्ने, भ०६ श०३३ उ०। परविवाहकरण न० (परविवाहकरण) परेषां स्वापत्यव्यतिरिक्तानां परसुराम पुं० (परशुराम) यमदग्निसुते पशुधारके, सच यमदग्नेः रेणुकाया जनानां विवाहकरणं कन्याफललिप्सया स्नेहसम्बन्धाऽऽदिना वा जातः खेचरात्पशुविद्यां प्राप्य स्वगोहार कस्य कृतवीर्यस्य वधं कृत्वा परिणयनविधानं परविवाहकरणम्। पञ्चा० 1 विव०। परकीयापत्यानां ततः स्वपितृहन्तारं कार्तवीर्य हत्वा महाक्रोधपरीतः त्रिः सप्तकृत्वो स्नेहाऽऽदिना परिणायने, ध०२ अधि०। आव०। इदं च स्वदारसन्तोष निःक्षत्रियां पृथिवीं व्यधात्। आ० क० 4 अ०। आ०म० / आ०चू०। स्याऽतिचारः / अयमभिप्रायः-स्वदारसंतोषिणो हि न युक्तं परेषां परसुहत पुं० (देशी) वृक्षे, 6 वर्ग 26 गाथा। विवाहाऽऽदिकरणेन मैथुननियोगोऽनर्थको, विशिष्टविरतियुक्तत्वा परस्सर पुं० (पराशर) गण्डे, 'गैंडा' इतिख्याते (प्रज्ञा०११ पद। जी० / ) दित्येवमनाकलयतः परार्थकरणोद्यनतयाऽतिचारोऽयमिति / उपा०१ आटव्यजीवविशेषे, प्रज्ञा०१ पद। जी०। भ०। स्त्रियाम्- "परस्सरी / ' प्रज्ञा०११ पद। अ०। पञ्चा०1 परविसय पुं० (परविषय) परदेशे, प्रश्न०३ आश्र० द्वार। परहत्थ पुं० (परहस्त) दातृहस्ते, आचा०२ श्रु०१ चू० 1 अ० 130 / परवेयावच्चकर पुं० (परवैयावृत्त्यकर) स्वार्थनिरपेक्षे परेषां वैयावृत्त्यकरे, परहत्थपारियावणिया स्त्री० (परहस्तपारितापनिका) परहस्ते- नतथैव तत्कारयतः परहस्तपारितापनिकी। तस्याम, स्था० 2 टा० 1 उ०। स्था० 4 ठा०३ उ०। परसंतिग त्रि० (परसत्क) परकीये, "परसतिगाभिज्झालोभमूल काल परहिय न० (परहित) परोपकारे, ध०२ अधि० / पञ्चा० / "ते तावत्कृतिनः परार्थघटकाः स्वार्थस्य नाशेन ये, विसयसंसियं।'' पर सत्के धने योऽभिध्यालोभो रौद्रध्यानान्विता मूर्छा, स मूलं निबन्धनं यस्याऽदत्ताऽऽदानस्य तत्तथा तचेति कर्मधारयः। प्रश्न० सामान्यास्तु परार्थमुद्यतधियः स्वार्थाविरोधेन ये। तेऽभी मानुषराक्षसाः परकृतिर्हन्यते स्वार्थती, ३आश्र० द्वार। ये निघन्ति निरर्थक परकृतं ते के न जानीमहे ? ||1 // " समा०१ परसंसट्ठ न० (परसंसृष्ट) गृहस्थाऽऽदिपरिवेषणनिमित्ते हस्ते, मात्रके वा / अधि०१प्रस्ता०। बृ०१ उ०३ प्रक०। परहियट्ठकारि(ण) पुं० (परहितार्थकारिन्) परेषामन्येषां हितानर्थान परसमय पुं० (परसमय) कपिलाऽऽद्यभिप्रायानुवर्तिग्रन्थरूपे, उत्त० प्रयोजनानि कर्तुं शीलं यस्य स परहितार्थकारी। स्वत एव परप्रयोजन१०। परतीर्थिकसिद्धान्ते, विशे० / स्था० / अपरिशब्दनयवादे, प्रसाधनप्रवणे, दर्श० 2 सत्त्व / ध011०र० / प्रव० / गुणवच्छू वके. "जावइया वयणपहा, तावइया चेव होंतिणयवाया। जावइया णयवाया, घ०र०। तावइया चेव परसमया // 1 // " सम्म०३ काण्ड। तत्फलम्। संप्रति विंशतितमगुणः परहितार्थकारी, तत्स्वरूपं नामत परसमयण्णु त्रि०(परसमयज्ञ)शास्त्रान्तरज्ञे, परसमयज्ञतायाः प्रयोजनम् एव सुगमम्, तस्य धर्मप्राप्तौ फलमाहग्रीष्ममध्याह्नतीव्रतरणिकरनिकरावलीढगलत्-खेदविन्दुकः क्लिन्नव परहियनिरओ धन्नो, सम्मं विनायधम्मसम्भावो। पुष्कस्साधुः केनचित् द्विजातिनाऽभिहितः-किमिति भवतां सर्वजनाऽऽ अन्ने विठवइ मग्गे, निरीहचित्तो महासत्तो॥२७॥ वीर्ण स्नान न सम्मतमिति? स आह-प्रायः सर्वेषामेव यतीनां कामाग यो हि प्रकृत्यैव परेषां हितकरणे नितरा रतो भवति स धन्यो धर्मत्वात जलस्नानं प्रतिषिद्धम् / "स्नानं मददर्पहरं, कामाङ्ग प्रथम धनार्हत्वात् सम्यग विज्ञातधर्मसद्भावो यथावद् बुद्धधर्मतत्त्वो, गीतार्थीभूत स्मृतम् / तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः।।१।।" आचा० इति यावत् / अनेनाऽगीतार्थस्य परहितमपि चिकीर्ष-तस्तदसंभवमाह। 1 श्रु०२ अ०५ उ०। तथा चाऽऽगमः- "किं इत्तो कट्टयर, जसम्ममना य समयसब्भावो। अन्न परसमुत्तार पुं० (परसमुत्तार) परस्य मोक्षप्रापकत्वे, बृ०१३०२ प्रक० / कुदेसणाए, कट्ठयरागम्मि पाडेइ।।१।।" इति। अन्यानपि अविज्ञातधर्मान् (व्याख्या परदेसियत्त' शब्दे 528 पृष्ठे गता) सद्गुरुपाश्वेसमाकर्णिताऽऽगमवचन-रचनाप्रपञ्चैः स्थापयति प्रवर्त्तयति परसमुत्थ त्रि० (परसमुत्थ) परस्माज्जाते, आव० 4 अ०। ज्ञातधर्माश्च सीदतः स्थिरीकरोति मार्गे शुद्धधर्मे / भामकुमारवत्। अनेन परसरीर न० (परशरीर) परकीयशरीरे, मृतकशरीरे च / स्था०४ ठा० यति-श्राद्धसाधारणेन परहितगुणव्याख्यानपदेन साधोरिव श्रावकरयाऽपि 2 उ०। स्वभूमिकाऽनुसारेण देशनायां व्याप्रियमाणस्यानुज्ञामाह। तथा चोक्तं परसरीरअणवकंखवत्तिया स्त्री० (परशरीरानवकालाप्रत्यया) परशरीर श्रीपञ्चमाङ्गद्वितीयशतकपञ्चमोद्देशके-"तहारूव णं भते ! समणं वा क्षति कराणि कुर्वत्याम्, स्था० 2 ठा०१ उ०। माहणं वा पज्जुवासमाणस्स किं फला पज्जुवासणा ? गोयमा ! सवण