________________ परवादिवयण 547 - अभिधानराजेन्द्रः - भाग 5 परविम्हावग आपच व, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्प्रवेषिण- जेणऽन्ने णो विरुज्झेज्जा, तेण तं तं समायरे / / 16 / / श्वेत्यापन्नमिति // 16 // 'बहवो गुणाः' स्वपक्षसिद्धिपरपक्षदोषोद्भावनाऽऽदयो माध्यस्थ्याअपिच ऽऽदयो वा प्रकल्पन्तेप्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकसव्वाहिं अणुजुत्तीहि,अचयंता जवित्तए। ल्पानिप्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनाऽऽदीनि माध्यस्थ्यवचनप्रकाततो वायं णिराकिचा, ते भुजो वि पगडिभया / / 17 / / राणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात्, स ते गोशालकमतानुसारिणो, दिगम्बरा वा सर्वाभिरानुगताभिर्युक्तिभिः, एवं विशिष्यते-आत्मनःसमाधिश्चित्तस्वास्थ्यं यस्य स भवत्यात्मसवैरेव हेतुदृष्टान्तैः प्रमाणभूतैरशक्नुवन्तः स्वपक्षे आत्मानं यापयितुं समाधिकः। एतदुक्तं भवति-येन येनोपन्यस्तेन हेतुदृन्ताऽऽदिना आत्मसंस्थापयितुं ततः तस्माद्युक्तिभिः प्रतिपादयितुंसामर्थ्याभावात् 'वाद' समाधिः स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनाऽऽदिना वा परानुपघातनिराकृत्य' सम्यग्हेतुदृष्टान्तर्यो वादोजल्पस्तंपरित्यज्यतेतीर्थिका भूयः लक्षणः समुत्पद्यते तत्तत् कुर्यादिति, तथा येनाऽनुष्ठितेन वा भाषितेन पुनरपि वादपरित्यागे सत्यपि प्रगल्यिता धृष्टतां गता इदमूचुः, तचथा- वा, अन्यतीर्थिको धर्मश्रवणाऽऽदौ वाऽन्यः प्रवृत्तो 'न विरुध्येत' न "पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम्। आज्ञासिद्धानि चत्वारि, विरोधं गच्छेत्, तेन पराविरोधकरणेन तत्तदविरुद्धमनुष्ठानं वचनं वा न हन्तव्यानि हेतुभिः / / 1 / / " अन्यच्च-किमनया बहिरङ्गया युक्त्याऽ - 'समाचरेत् कुर्यादिति // 16 // नुमानाऽऽदिकयाऽत्र धर्म परीक्षेणे विधेये कर्त्तव्यमस्ति, यतः प्रत्यक्ष एव तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाऽऽहबहुजनसंमतत्वेन राजाऽऽद्याश्रयणाचायमेवास्मादभिप्रेतो धर्मः इमं च धम्ममादाय, कासवेण पवेइयं / श्रेयान्नापर इत्येवं विवदन्ते, तेषामिदमुत्तरम्-न ह्यत्र ज्ञानाऽऽदिसार- कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए।।२०।। रहितेन बहुनाऽपि प्रयोजनमस्तीति। (इम चेत्यादि) इममिति वक्ष्यमाणं दुर्गतिधारणांद्धर्मम्, 'आदाय' उक्तं च उपादाय आचार्योपदेशेन गृहीत्वा, काश्यपेन श्रीमन्महावीरवर्द्ध"एरंडकट्ठरासी, जहाय गोसीसचंदनपलस्स। मानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षणयथाऽवमोल्ले न होज सरिसो, कित्तियमेत्तो गणिज्जंतो / / 1 / / स्थितार्थनिरूपणद्वारेण वेदित प्रवेदित, चशब्दात्परमतं च निराकृत्य, तह वि गणणातिरेगो, जह रासी सो न चंदनसरिच्छो। भिक्षणशीलो भिक्षुः ग्लानस्य अपटोरपरस्य भिक्षोयावृत्याऽऽदिकं तह निविण्णाणमहा-जणो वि मोले विसंवयति / / 2 / / कुर्यात्, कथं कुर्यादतदेव विशिनष्टिस्वतोऽप्यग्लानतया यथाशक्ति एक्को सचक्खुगो जह, अंधलयाण सएहिँ बहुएहिं। 'समाहितः समाधि प्राप्त इति / इदमुक्तं भवति-यथा यथाऽऽत्मनः होइ वरं दट्ठव्यो, न हु ते बहुगा, अपेच्छंता॥३।। समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा एवं बहुगा वि मूढा, ण पमाणं जे गइ ण याणंति। यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा-पिण्डपाताऽऽदिक संसारगमणगुविलं, णिउणस्स य बंधमोक्खस्स // 4 // " विधेयमिति // 20 // इत्यादि। कि कृत्वैताद्विधेयमिति दर्शयितुमाह__ अपिच संखाय पेसलं धम्म, दिहिमं परनिव्वुडे / रागदोसाभिभूयप्पा, मिच्छत्तेण अभिद्दता। उवसग्गे नियामित्ता, आमोक्खाएपरिव्वए।।२१।। आउस्से सरणं जंति, टंकणा इव पव्वयं // 18 // (संखाए इत्यादि) संख्याय-ज्ञात्वा, कं? - 'धर्म' सर्वज्ञप्रणीतं रागश्च प्रीतिलक्षणो, द्वेषश्च-तद्विपरीतलक्षणः,ताभ्यामभिभूत-आत्मा श्रुतचारित्राऽऽख्यभेदभिन्नं 'पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसायेषां परतीथिकानां ते तथा, "मिथ्यात्वेन' विपर्यस्तावबोधेना- ऽऽदिप्रवृत्त्या प्रीतिकारण, किंभूतमिति दर्शयतिदर्शनं दृष्टिः सद्भूततत्त्वाऽध्यवसायरूपेण 'अभिद्रुताः' व्याप्ताः सधुक्तिभिवदिकर्तुम- पदार्थगता सम्यग्दर्शनमित्यर्थः, सा विद्यते यस्याऽसौ दृष्टिमान् यथावसमर्थाः क्रोधनुगाः 'आक्रोशान्' असभ्यवचनरूपांस्तथादण्डमुष्ट्या- स्थितपदार्थपरिच्छेदवानित्यर्थः, तथा-परिनिर्वृतो रागद्वेषविरहाच्छादिभिश्च हननव्यापारं 'यन्ति आश्रयन्तो-अस्मिन्नेवार्थे प्रतिपाद्य न्तीभूतस्तदेवं धर्म पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुदृष्टान्तमाह यथा 'टङ्कणाः' म्लेच्छविशेषा दुर्जया यदा परेण बलिना कूलप्रतिकूलान्नियम्य संयम्य सोढा, नोपसर्गरुपसर्गितोऽसमञ्जसं स्वानीकाऽऽदिनाऽभिद्रूयन्ते तदा ते नानाविधैरप्यायुधैर्योद्धुमसमर्थाः विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत्, परिसमन्तात् सन्तः पर्वतं शरणमाश्रयन्ति, एवं 'तेऽपि कुतीर्थिका वाद पराजिताः व्रजेत्ससमानुष्ठानोधुक्तो भवेत् परिव्रजेत्॥२१॥ सूत्र०१श्रु०३ अ०३ उ०। क्रोधाऽऽद्युपहतदृष्ट्य आक्रोशाऽऽदिकं शरणमाश्रयन्ते, न च ते इदमाक- परवाय पुं० (परवाद) मिथ्यादृष्टीनां मतवादे, आचा०१ श्रु०४ अ०२ उ०। लय्य प्रत्याक्रोष्टव्याः, तद्यथा- "अक्कोसहणणमारणधम्मभंसाण | परविम्हावग पुं० (परविस्मापक) परचित्तविभ्रमकारके, बृ०॥ बालसुलभाणं / लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि।।१।।'' ||18|| अथ परविस्मापकमाहकिञ्चान्यत् सुरजालमाइएहिं, तु विम्हियं कुणइ तविहजणस्स। बहुगुणप्पगप्पाइं, कुजा अत्तसमाहिए। तेसु न विम्हयइ सयं, आहट्टकुहेडएहिं वा / / 503 / /