________________ पराणीय 550 - अभिधानराजेन्द्रः - भाग 5 परिअल - - सूत्र पराणीय न० (परानीक) शत्रुसैन्ये, तं०। कसंस्थानषट्कसंहननषट्काऽऽनुपूर्वीचतुष्काऽऽनपोदयोतविहापराणुकंपय पुं० (परानुकम्पक) निष्ठितार्थतया परमात्रानुकम्पकतीर्थकरे, योगतिद्विकत्रसाऽऽदिषोडशकपेदत्रिकहास्यरत्यरतिशोकयुलद्वयसाआत्मानपेक्षे च। स्था० 4 ठा० 4 उ०। तासातोचनीचाऽऽयुश्चतुष्टयलक्षणाः षट्षष्टिःप्रकृतयो बन्धोदयाभ्यामपि पराणुपति स्त्री० (परानुवृत्ति) आत्मव्यतिरिक्तप्रधानाऽऽवृत्तौ, दश०६ परस्पर विरुद्धा अतः परावर्तमाना इत्युक्ताः। कर्म०५ कर्म०। अ० 1 उ०। पराववाद पुं० (परापवाद) परेषां दोषोद्भावने, नि०चू० ११उ०॥ परामय पुं० (पराभव) पराजये, अनादरे, विपा० 1 श्रु०१० असतामेव दोषाणामुद्धोषणे परापवादः, न च वस्तुस्वरूपाऽऽविर्भावने पराभिसित्त पुं० (पराभिषिक्त) परेण पित्रादिना राज्येऽभिषिक्ते राजनि, परापवादः, 'कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान्, सम्यग् विचारयति यथा भरतेनाभिषिक्त आदित्ययशोः। व्य०५ उ०। कोऽत्र परापवादः?" सूत्र०२ श्रु०५ अ०। परामरिस पुं०(परामर्श)"शर्षतप्तवजे"||८।२।१०।। इति सत्रेण / परावेक्खा स्त्री०(परापेक्षा) स्वातिरिक्तहेत्वपेक्षायाम, द्वा०१७ द्वा०। शपूर्वाभकारः। विचारे, प्रा०२ पाद। पराऽऽश्रयतायाम, पराधीनतायाम, अष्ट०१७ अष्ट। परामुट्ठ पुं० (परामृष्ट) "उद्त्वादौ" ||8/1 / 131 // इति ऋकार-- परासर पुं० (परासर) शरभे, आटव्यपशुविशेषे, भ०३ श०५ उ०। ज्ञा० / स्योकारः। प्रा०१ पाद। गृहीते, प्रश्न०३ आश्र० द्वार। "अणेण पाणिणा आचा० / स्वनामख्याते ब्राह्मणपरिव्राजके, औ०1 प्रति०। परामुट्ठो।" आ०म०१अ०। विषयाभिलाषविषयतया स्पृष्ट, आचा०१ परासु त्रि० (परासु) मृते, आ०क० 110 / ज्ञा०। पराहिगरणि(न) पुं० (पराधिकरणिन्) परतः परेषामधिकरणे प्रवर्त्तनेश्रु०२ अ०५ उ०। परामुसिअ त्रि० (परामृष्ट) आश्लिष्टे, "आलुखिअं आलि , छिक्क छित्तं नाधिकरण। पराधिकरणी। परेषामधिकरणप्रवर्तके, भ०१६ श०१ उ०। पराहीण त्रि० (पराधीन) गुर्वाद्यायत्ते, विशे०। परामुसि।' पाइ० ना०८५ गाथा। परायग त्रि० (परकीय) परसम्बन्धिनि, "सय भंड अणुगवेसइ। नो परायगं पराहुत्त त्रि० (पराङ्मुख) अन्यतो मुखे,पं०व०२ द्वार। आवळा आ०म० / भंड अणुगवेसयइ।" भ०८ श०५ उ०। पराहूअ त्रि० (पराभूत) अभिभूते, ''परिहूअं अहिलिअं पराहूअ।" परायण त्रि० (परायण) धर्मध्यानतत्पर, उत्त. 14 अ० / धर्मकनिष्ठे, पाइ०ना० 161 गाथा। उत्त०१४ अ०। उद्युक्ते, आव० 4 अ०! परि अव्य० (परि) सामस्त्ये, रा०। सर्वतो भावे, आ०म० १अ स्था० / परायत्त त्रि० (पराऽऽयत्त) अस्वाधीने,आचा० 1 श्रु०३ अ० 1 उ०। समन्तादर्थे सूत्र०१ श्रु०६ अ०। आचा०। आतु०। सर्वप्रकारे, उत्त० / परारि अव्य० (परारि) विगतवर्षे, आचा० 1 02 अ० 3 उ०। 1 अ० / अभ्यावृत्तौ, आव० 6 अ० / सर्वत इत्यर्थः, वर्जने, व्याधौ, शेषे, परावत्तमाणा स्त्री० (परावर्तमाना) याः प्रकृतयोऽन्यस्थाः प्रकृतेर्बन्ध कश्चित् प्रकार प्राप्ते, निरसने, पूजायाम्, भूषणे, उपरमे, शोके, मुदयमुभयं वा विनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति / तासु सन्तोषभाषणे, अतिशये, त्यागे, नियमे च / वाचा कर्मप्रकृतिषु, कर्म०५ कर्म। परिअट्ट पुं० (देशी) रजके, दे०ना०६ वर्ग 15 गाथा। साम्प्रतं परावर्त्तमामप्रकृतीराह परिअट्ठलिअ (देशी) परिच्छिन्ने, दे० ना०६ वर्ग 36 गाथा। तणुअट्ट वेय दुजुयल, कसाय उज्जोयगोयदुग निदा। परिअडी (देशी) वृतिमूर्खयोः, दे० ना०६ वर्ग 73 गाथा। तसवीसा उपरित्ता, खित्त विवागाणुपुवीओ।।१६।। *परिअत्तधा० (श्लिष) श्लेषणे,"श्लेषैः सामग्गावयासपरि-अत्ताः" (तन्वष्टकव्याख्या 'तणुअट्ठ' शब्दे चतुर्थभागे 2178 पृष्ठे गता) वेदाः |||||160 // इति श्लिषेः परिअत्ताऽऽदेशः। परिअत्तइ।' श्लिष्यति / स्त्रीपुनपुंसकरूपास्त्रयः, द्वियुगलं हास्यरत्यरतिशोकरूपम्, कषायाः प्रा०४ पाद। षोडश. (उज्जोयगायदुगंति) द्विकशब्दस्य प्रत्येकं संबन्धादुद्द्योतद्विकम् / परिअत्तणा स्त्री० (परिवर्तना) सूत्रस्य घोषाऽऽदिविशुद्धगुणेन प्रव०६ "उज्जोयायवेति'' वचनादुद्योताऽऽतपाऽऽख्यम्। (द्विगोत्रव्याख्या / द्वार। पुनः सूत्रार्थभ्यासे, अनु०। औ० / विशे० 'दुगोय' शब्दे चतुर्थभागे 2554 पृष्ठे गता) निद्रापञ्चक, जसविंशति- परिअद्धय त्रि० (परिवर्द्धक) वृद्धिकारिणि, "समणगविंदपरिस्वसदशकस्थावरदशकरूपाः, आयूंषि चत्वारि इत्येता एकनवतिप्र- अद्धए।" औ०। कृतयः / (परित ति / प्राकृतत्वात्परिवृत्तााः परावर्त्तमाना भवन्तीति * परिकर्षक त्रि० अग्रे गामिनि, औ०। शेषः / तत्र षोडश कषायाः, निद्रापञ्चकं च। यद्यष्येता एकविंशतिप्रकृतयो परिअर (देशी) लीने, देवना०६ वर्ग 24 गाथा। धुवबन्धित्वाद् बन्धं प्रति परोपरोध न कुर्वन्ति, तथाऽपि स्वोदये परिअरबंध पुं०(परिकरबन्ध) विशिष्टनेपथ्यरचनायाम्, अशु०। स्वजातीयप्रकृत्युदयनिरोधात्परावर्त्तमाना भवन्ति / स्थिरशुभास्थि- परिअल(ल्ल)गम् धा० गतो, 'गमेः अई- अइच्छाणु वज्जाराशुभप्रकृतयश्चतस्रश्च यद्यप्युदयं प्रति न विरुद्धास्तथापि बन्धं प्रतिपरा- वजसोकुसाकुस-पच्चड्डु-पच्छन्द-णिम्भह णी-णीण-णीलुक्क पदवर्तमानाः, शेषाश्च गतिन तुष्कजातिपशकशरीरत्रिकाङ्गोपाङ्गत्रि अ-रम्भ परिअल्ल-वाल-परिअल-णिरिणास-णिबहाव-सेहाव