________________ परलोगमग्ग 545 - अभिधानराजेन्द्रः - भाग 5 परवादिवयण परलोगमग्ग पु० (परलोकमार्ग) स्वर्गाऽऽदिवीथ्याम्, जीवा० 1 अधि०। परलोगविरुद्ध न० (परलोकविरुद्ध) खरकर्माऽऽदौ, तद्यथा ''बहुधा खरकर्मित्व, सीरपतित्वं च शुक्लपालत्वम् / विरतिं विनाऽपि सुकृती, करोति नैवंप्रकारमकार्यम् ।।१।।ध० 20 1 अधि० 4 गुण / परलोगवेरि (ण) पुं० (परलोकवैरिन्) अन्यजन्मशत्रौ, पं०व०३ द्वार। परलोगसमावण्ण त्रि० (परलोकसमापन्न) समापन्ने, प्रश्न० 3 आश्र० द्वार। परलोगहिय न० (परलोकहित) जन्मान्तराय प्रधानजन्मने वा पथ्ये, पञ्चा०१ विव०। परलोगासंसापओग पुं० (परलोकाऽऽशंसाप्रयोग) देवोऽहं स्यामित्यादि रूपे परलोकविषयकाऽऽशंसालक्षणे अपश्चिममारणान्तिकसंलेखनाऽऽराधनाजाषेणाऽतिचारे, उपा०१ अ० श्रा० आवा परवंचण न० (परवञ्चन) परच्छलने, ध०। तद्वय॑ता चैवम् कूटतुलामान न्यूनाधिकवाणिज्यरसमेलावस्तुमेलानुचित मूल्यवृद्ध्यनुचितकलान्तरग्रणलञ्चाप्रदानग्रहणकूटकरकर्षणकूटदृष्टनाएकाऽऽघर्पणपरकीयक्रयविक्रयभञ्जनपरकीयग्राहकव्युद्ग्राहणवर्णिकान्तरदर्शनसान्धकारस्थानवस्त्राऽऽदिवाणि ज्यमषीभेदाऽऽदिभिः सर्वथा परवञ्चनं वय॑म् / यतः 'विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति / ते वञ्चयन्ति त्रिदिवापवर्गसुखान्यहो मोहविजृम्भितानि ||1 // " ध०२ अधिक। परवक न० (देशी) अल्पचेतसि दे० ना० 6 वर्ग 8 गाथा। परवक्ख पुं० (परपक्ष) अपरवर्गे भिक्षाचरे, आचा०२ श्रु०१ चू०१ अ० 1 उ01 परवडिया स्त्री० (परप्रतिज्ञा) पराऽऽनीतस्याशनाऽऽदेर्दानप्रतिज्ञायाम, ''णो चेव णं परवडियाए ओगिज्झिय ओगिज्झिय उवणिमंतेजा।" आचा०२ श्रु०१चू०७ अ० 1 उ०। परवत्थ न० (परवस्त्र) साध्वपेक्षया गृहस्थस्य वस्त्रे, सूत्र० 1 श्रु०६ अ० / प्रधानवस्त्रे, आचा०१ श्रु०६ अ०।१ उ०। परवयण न० (परवचन) परश्वोदकस्तस्य वचनम्। प्रच्छकवचने, नि०चू० 2 उ01 परववएस पुं० (परव्यपदेश) परस्याऽऽत्मव्यतिरिक्तस्य व्यपदेशः परकीयमिदमन्नाऽऽदिकमित्येवमदित्सावतः साधुसमक्ष भणनं परव्यपदेशः। पञ्चा० 1 विव० / जानन्तु साधवो यस्यै तद् भक्ताऽऽदिकं भवेत् तदा कथमस्मभ्यं न दद्यादिति साधुसंप्रत्ययार्थ परकीयमेतत्तेन साधुभ्यो न दीयते इति साधुसमक्ष भणने, अस्माद्दानान्ममाऽन्नाऽऽदेः पुण्यमस्त्विति वा भणने, एष यथासम्बिभागस्य चतुर्थोऽतिचारः / उपा० 1 अ० ध०। आव०। परवस त्रि० (परवश) पराऽऽयत्ते, "परवशो न च तत्र गुणोऽस्ति ते।" | उत्त० 1 अ०। अस्वतन्त्रे,प्रश्न०२ आश्र० द्वार। परवाइपमहण त्रि० (परवादिप्रमर्दन) वादिना मतप्रमर्दनात् ध्वसने, औ०। परवागरण न० (परव्याकरण) परस्तीर्थकृत्तस्य तेन वा व्याकरणं यथाऽवस्थितार्थप्रज्ञापनमागमः परव्याकरणम्। सर्वज्ञप्रवचने, आचा० 1 श्रु०५ अ०६ उ०। परवादिवयण न० (परवादिवचन) मिथ्यादृष्टीनां परेषा वादिनामुक्ती, तच सूत्रकृताङ्गप्रथम श्रुतस्कन्धे तृतीयाऽध्ययने तृतीयोद्देशे द्वितीयार्थाऽधिकारत्वेनोक्तम्। सूत्र०१ श्रु०३ अ०१ उ०। इदानीं परवादिवचन द्वितीयमर्थाधिकारमधिकृत्याऽऽहतमेगे परिभासंति, भिक्खुयं साहुजीविणं / जे एवं परिभासंति, अंतए ते समाहिए||८|| (तमेगे इत्यादि) तमिति साधुम, एके ये परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गीशालकमतानुसारिण आजीविका दिगम्बरा वा, तएवं वक्ष्यमाणं, परिसमन्ताद्वाषन्ते। तं भिक्षुकं साध्वाचार, साधुशोभनं परोपकारपूर्वक जीवितुं शीलमस्य स साधुजीविनमिति, 'ये' तेऽपुष्टधर्माणः (एवं ) वक्ष्यमाणं परिभाषन्ते' साध्वाचारनिन्दा विदधति, त एवम्भूता अन्तके पर्यन्ते दूरे 'समाधेः मोक्षाऽऽख्यात्सम्यग् ध्यानात्सदनुष्ठानात् वा वर्तन्त इति।।८।। यत्ते प्रभाषन्ते तद्दर्शयितुमाह संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया। पिंडवायं गिलाणस्स, जं सारेह दलाह य / / 6 / / 'सम् एकीभावेन परस्परोपकार्योपकारितया च 'बद्धाः' पुत्रकलत्राऽऽदिस्नेहपाशैः संबद्धाः-गृहस्थास्तैः समः तुल्यः कल्पोव्यवहारोऽनुष्ठानं येषां ते संबद्धसमकल्पाः, गृहस्थानुष्ठान-तुल्यानुष्ठाना इत्यर्थः / तथाहि-यथा गृहस्थाः परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं मूञ्छिता अध्युपपन्नाः, एवं भवन्तोऽप्यन्योन्यं परस्परतः शिष्याऽऽचार्याऽऽधुपकारक्रियाकल्पनया मूञ्छिताः / तथाहि-गृहस्थानामयं न्यायो यदुतपरस्मै दानाऽऽदिनोपकार इति, नतुयतीनां, कथमन्योन्यं मूर्च्छिता इति दर्शयति-'पिण्डपातं' भैक्ष्य, ग्लानस्य अपरस्य रोगिणः साधोः, यत्-यरमात् (सारेह त्ति) अन्वेषयन्ते। तथा-(दलाहय त्ति) ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थ ददध्वं चशब्दादाचार्याऽऽदेः वैयावृत्यकरणाऽऽद्युपकारेण वर्तध्वं, ततो गृहस्थसमकल्पा इति / / 6 / / साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाऽऽहएवं तुब्भे सरागत्था, अन्नमन्नमणुव्वसा। नट्ठसप्पहसब्भावा,संसारस्स अपारगा॥१०॥ (एवमित्यादि) (एवं) परस्परोपकाराऽऽदिना यूयं गृहस्था इव सरागस्थाःसह रागेण वर्तत इति सरागः-स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्य' परस्परतो वशमुपगताः-परस्पराऽऽयत्ताः, यतयो हि निःसङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति / त