________________ परलोग 544 - अभिधानराजेन्द्रः - भाग 5 परलोगभय इह रूपरसगन्धस्पर्शलक्षणो गुणसमुदायः, एकलक्षणा संख्या, विवक्ष्यते, नापि सुराऽऽदिपरलोको विवक्ष्यते, किंतु निष्पर्याय जीवद्रव्यपृथुबुध्नोदराऽऽद्याकारलक्षणं संस्थान, मृद्रव्यं, जलाऽऽहरणाऽऽदि- मात्रमेव विवक्ष्यते 1 तदेवमुत्पादव्ययध्रौव्यस्वभावत्वे जीवस्य न शक्तिश्चेत्येतानि समुदितानि यतः कुम्भ इत्युच्यते, ताश्च रूपरस- परलोकाभाव इति / / 1666 / / / / 1667|| गन्धस्पर्शसंख्यासंस्थानद्रव्यशक्तयः प्रसूतिविच्छित्तिध्रौव्यधर्मिण्य आह-ननु कथं सर्वस्याऽपि वस्तुन इयं त्रिस्वभावता ? / इत्यत्र उत्पादव्ययध्रौव्यस्वरूपास्तत उत्पत्तिमत्त्वादविनाश्यपि घटः सिद्ध्य युक्तिमाहतीति ||1663 // असओ नत्थि पसूई, होज व जइ होउ खरविसाणस्स। एतदेव विस्तरतो भावयन्नाह न य सव्वहा विणासो, सव्युच्छेयप्पसंगाओ।।१६६६|| इह पिंडो पिंडाऽऽगा-रसत्तिपज्जायविलयसमकालं / तोऽवत्थियस्स केण वि, विलओ धम्मेण भवणमन्नेण। उप्पज्जइ कुम्भाऽऽगा-रसत्तिपज्जायरूवेण / / 1664|| सवुच्छेओ न मओ, संववहारोवरोहाओ॥१९६६।। रूवाइं दव्वयाए, न जाइ न य वेइ तेण सो निचो। इहैकान्तेन सर्वथाऽसतो वस्तुनः प्रसूतिरुत्पत्ति स्ति न घटते। अथ एवं उप्पायव्यय-धुवस्सहावं मयं सव्वं / / 166 // भवति, तर्हि खरविषाणस्यापि भवतु, असत्त्वाविशेषात्। तस्मात्केनापि इह मृत्पिण्डः कर्ता / योऽयं वृत्तसंस्थानरूपः स्वकीयो मृत्पिण्डा- | रूपेण सदेवोत्पद्यते / न च सतः सर्वथा विनाशः, क्रमशः सर्वस्याऽपि ऽऽकारः, शक्तिश्च या काचिदात्मीया, एतदुभयलक्षणो यः पर्यायः तस्य नारकतिर्यगादरुच्छेदप्रसङ्गात्। ततस्तस्मात्तस्यावस्थितस्य जीवाऽऽयो विलयो विनाशस्तत्समकालमेवाऽसावुत्पद्यते, मृत्पिण्डः / केन? देरस्ति केनापि मनुष्याऽऽदिधर्मेण विलयो विनाशः, अन्येन तु सुराऽऽइत्याह-पृथुबुध्नोदराऽऽदिको यः कुम्भाऽऽकारः, तच्छक्तिश्च या दिरूपेण भवनमुत्पादः, सर्वोच्छेदस्तुन मतस्तीर्थकृता, संव्यवहारोपरोजलाऽऽहरणाऽऽदिविषया,एतदुभयलक्षणो यः पर्यायस्तेनोत्पद्यते / धाद, अन्यथा व्यवहारोच्छेदप्रसङ्गादित्यर्थः / तथाहि-राजपुत्र्याः रूपरसगन्धस्पर्शरूपतया मृद्रव्यरूपतया चाऽसौ मृत्पिण्डो न जायते, क्रीडाहेतुभूतं सौवर्णकलशक भडूक्त्वा राजतनयस्य क्रीडार्थमेव कन्दुको नाऽपि व्येति विनश्यति। ततस्तदृपतया नित्योऽयमुच्यते, तेन रूपेण घटितः, ततो राजपुत्र्याः शोकः, कुमारस्य तु हर्षः, सुवर्णस्वामिनश्च तस्य सदैवावस्थितत्वात् / तदेव मृत्पिण्डो निजाऽऽकारस्वशक्ति- नृपतेरौदासीन्यं, सुवर्णस्योभयावस्थायामप्यविनष्टत्वाद, इत्यादिको रूपतया विनश्यति, घटाऽऽकारतच्छक्तिरूपतयोत्पद्यते, रूपाऽऽदि- योऽसौ लोकव्यवहारस्तस्य सर्वस्याप्युत्पादव्ययध्रौव्याऽऽत्मकवभावेन मृद्रव्यरूपतया चावतिष्ठते, इत्युत्पादव्ययध्रौव्यस्वभावोऽ- स्त्वनभ्युपगमे समुच्छेदः स्यात्। तस्मात्कथञ्चिदवस्थितत्वे जीवस्य न यमुच्यते। एवं घटोऽपि पूर्वपर्यायेण विनश्यति, घटाऽऽकारतया तूत्पद्यते, परलोकाभाव इति // 1668|| // 1666|| रूपाऽऽदित्वेन मृद्रव्यतया चावतिष्ठत इत्यसावप्युत्पादव्ययध्रौव्य- किं च-स्वर्गाऽऽदिपरलोकाभावेऽग्निहोत्रदानाऽऽदीनामानर्थक्यं स्वभावः / एवमन्यदपि यदस्ति वस्तु तत्सर्वमप्युत्पादव्ययध्रौव्यस्व- स्यादिति दर्शयन्नाहभावमेवाभिमतं तीर्थकृताम् ततश्च यथोत्पत्तिमत्त्वाद्विनाशित्वं घटे सि- असइ व परम्मि लोए, जमग्गिहोत्ताइँ सग्गकामस्स। ध्यति तथा अविनाशित्वमपि / तथा च सति साध्यधर्मिणि चैतन्येऽपि तदसंबद्धं सवं, दाणाइफलं च लोयम्मि।।१६७०।। तत्सिद्धिरिति / तदेवं चैतन्यादव्यतिरिक्तो जीवः कथञ्चिन्नित्य एव गतार्था / / 1670 // ||1964 // // 1665|| तदेवं छिन्नस्तस्यापि संशयः। ततः किं कृतवानसौ ? इत्याहततश्च न परलोकाभाव इति दर्शयन्नाह छिन्नम्मि संसयम्मी, जिणेण जरमरणविप्पमुक्केणं। घडचेयणया नासो, पडचेयणया समुब्भवो समयं / सो समणो पव्वइओ, तिहि ओसह खंडियसएहिं / / 1671 / / संताणेणावत्था, तहेहपरलोयजीवाणं / / 1666 / / अर्थः स एव। विशे०१०। सूत्र० आ० म०। ('उसभ' शब्दे द्वितीयभागे मणुएहलोगनासो, सुराइपरलोगसंभवो समयं / 1133 पृष्ठादारभ्य पूर्वभवव्याख्याऽवसरे श्रेयासेन स्वभवपरम्पराजीवतयाऽवत्थाणं, नेहभवो नेय परलोओ।।१९६७।। वर्णनावसरे स्वयंबुद्धसंवादेऽप्येषोऽर्थः साधितः) स्वर्गाऽऽदौ, आचा०२ घटविषय विज्ञानं घटचेतनोच्यते, पटविषयं तु विज्ञानं पटचेतना। यदा श्रु०४ चू०१ अ०। "संदिग्धे परलोकेऽपि, त्याज्यमेवाशुभ बुधैः / यदि च घटविज्ञानानन्तरं पटविज्ञानमुपजायते जीवस्य, तदा घटचेतनया नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः" / / 1 / / आचा० 1 श्रु०२ घटविज्ञानरूपेण तस्य नाश उच्यते, पटचेतनया तु पटविज्ञानरूपेण अ०३उ०॥ (समय) युगपदेव समुद्भव उत्पादः, अनादिकालप्रवृत्तेन तु चेतनासन्तानेन | परलोगणिप्पिवास त्रि० (परलोकनिष्पिपास) जन्मान्तरनिराकाक्षे, निर्विशेषणेन जीवत्वमात्रेणावस्थानमिति / एवं च यथेहभवेऽपि तिष्ठतो | प्रश्न०२ आश्र० द्वार। जीवस्योत्पादव्ययध्रौव्यस्वभावत्रयं दर्शितं, तथा परलोकं गता जीवाः परलोगपडिबद्ध त्रि० (परलोकप्रतिबद्ध) स्था० 3 ठा०२ उ०। (अर्थस्तु परलोकजीवास्तेषामप्येतत्स्वभावत्रयं द्रष्टव्यम् तद्यथा-यदा मनुष्यो 'पव्वज्जा' शब्दे) मृत्वा सुरलोऽऽकादावुत्पद्यते तदा मनुष्यरूप इहलोको मनुष्येहलोक- परलोगभय न० (परलोकभय) विजातीयादन्यस्मात्तिर्यग्देवाऽऽदेः स्तस्य नाशस्तत्समकालमेव च सुराऽऽदिपरलोकस्य संभव उत्पादः, सकाशान्मनुष्याऽऽदीना भये, स्था०७ठा०। आवायथा मनुजाऽऽदीनां जीवतया त्ववस्थानम्। तस्यां च जीवत्वावस्थायां विवक्षितायां नेहभवो सिंहाऽऽदिभ्यः / दर्श०१ तत्त्व / स० / स्था०।