________________ परमाउ 540 - अभिधानराजेन्द्रः - भाग 5 परमाणु परमाउन० (परमायुष) संपूर्णाऽऽयुषि, "अड्डाइजाई वाससयाई परमाउय | नो खलु तत्थ सत्थं कमइ, सत्थेण सुतिक्खेण विछित्तुं भेत्तुं च पालइत्ता।" विपा०१ श्रु०१अ०। जं किर न सक्का तं परमाणु सिद्धा वयंति। परमाणंद पुं० (परमाऽऽनन्द) प्रकृष्टाऽऽहादे,-''परमाऽऽनन्दरूपं तद परमाणुर्द्विविधः प्रज्ञप्तः-सूक्ष्मो, व्यावहारिकश्च। तत्र सूक्ष्मस्तत्स्वरूपागीयतेऽन्यैर्विचक्षणैः।" प्रकृष्टाऽऽह्लादस्वभावंतदिति मोक्षसुखं गीयतेऽ- ऽऽख्यानं प्रति स्थाप्यः, अनिधकृत इत्यर्थः / (से किं तं ववहारिए भिधीयते अन्यराहतैः परैर्विचक्षणैः पण्डितैः / हा०३२ अष्टा द्वा० / इत्यादि) ननु कियद्भिः सूक्ष्मैनैश्चयिकपरमाणुभिरेको व्यावहारिकः 'परमाऽऽनन्द इति यामाहुः" यां समरसापत्तिं परमाऽऽनन्द इत्यनेन परमाणुनिष्पद्यते? अत्रोत्तरम्-(अणंताणमित्यादि) अनन्तानां सूक्ष्मपरशब्देन ब्रुवते वेदान्तवादिनः। षो०१५ विव०॥ माणुपुद्गलानां संबन्धिनो ये समुदायाः द्वयादिसमुदायाऽऽत्मकानिवृन्दानि परमाणंदकंदभू स्त्री० (परमाऽऽनन्दकन्दभू) परमाऽऽनन्दरूपस्य कन्द- तेषां याः समितयो बहूनि मीलनानि तासा समागमः-संयोग एकीभवनं स्योत्पत्तिस्थाने, द्वा० 8 द्वा०। समुदयसमितिसमागमः, तेन व्यावहारिकपरमाणुपुद्रलएको निष्पद्यते। परमाणंदचच्चा स्त्री० (परमाऽऽनन्दचर्चा) महोदयमीमांसायाम, द्वा० इदमुक्तम्भवतिनिश्वयनयः- "कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति 32 द्वा०। परमाणुः।" एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च / / 1 / / " इत्यापरमाणंदसुहसंगय न० (परमाऽऽनन्दसुखसङ्गत) परम आ नन्दो यस्मिन् दिलक्षणसिद्ध निर्विभागमेव परमाणुमिच्छति / यस्त्वेतैरनेकैर्जायते तं सुखे तेन सङ्गतं युक्तम् / निर्वाण, षो० 15 विव०। साशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि परमाणंदसूरिपुं०(परमानन्दसूरि) विक्रमसंवत्सराणां त्रयोदशशतके जाते यः शस्त्रच्छेदाग्निदाहाऽऽदिविषयो न भवति तमद्यापि तथाविधस्थूलतासोमप्रभसूरिशिष्ये, ग० 3 अधि० / परमानन्दसूरिरभयदेवसूरिशिष्यो प्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवगङ्गाचार्यकृतकर्मविपाकटीकाकृत। जै०३०। हारनयमतेन व्यवहारिकः परमाणुरुक्तः, न च वक्तव्यम्-अयं तर्हि शस्त्रच्छेदाऽऽदिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्रमुत्पादयति- (से परमाणु पुं० (परमाणु) परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः / व्यणुकाऽऽदिस्कन्धानां कारणभूते अप्रदेशे पुगले, 'एगे परमाणू / ' णं भंते ! इत्यादि) स भदन्त! व्यावहारिकः परमाणुः कदाचिदसिः खड्ग, परमाणुः स्वरूपत एक एवाऽन्यथा परमाणुरेवासौ न स्यादिति। अथवा तद्धारां वा, क्षुरो नापितोपकरणं तद्धारां वा अवगाहेत आक्रामेत् ? अत्रोप्रत्येकमनन्तानामपि तुल्यरूपापेक्षयैकत्वम्। स्था० 1 ठा० / केषाश्चि तरम् - (हंतावगाहेतेति) हन्तेति कोमलाऽऽमन्त्रणे / अभ्युपगमद्योतने नानाऽऽदिके संबन्धात्परमाणोरप्येकता असंगतैवाऽ ह वाऽऽचार्यः वा। (अवगाहेतेति) शिष्यपृष्टार्थस्याभ्युपगमवचनम्। पुनः पृच्छति-स तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत्, भिद्येत वा-अनेकधा विदार्येत, "षट्केन युगपद्यौगात्परमाणोः षड़शता।" सम्म०१ काण्ड। सूच्यादिना वस्खाऽऽदिवद्वा सच्छिद्रः क्रियते ? उत्तरमाह-नायमर्थः परमाणुर्द्विविधः-सूक्ष्मो, व्यावहारिकश्च समर्थः, नैत देवमिति भावः। अत्रोपपत्तिमाह-नखलु तत्र शस्त्र क्रामति / से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते / तं जहा-सुहुमे इदमुक्तं भवति-यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठाऽऽदयः शस्त्रच्छेअ, ववहारिए अ। तत्थ णं जे से सुहमे से ठप्पे, तत्थ णं जे से दाऽऽदिविषया दृष्टास्तथाऽप्यनन्तकस्यानन्तभेदत्वात्तावत्प्रमाणेनैव ववहारिए से णं अणंताणताणं सुहमपोग्गलाणं समुदयसमिति परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिकः परमाणुग्राह्यो यावत्प्रमाणेन समागमेणं ववहारिए परमाणुपोग्गले निप्फज्जइ / से णं भंते ! निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदाऽऽदिविषयतामासादयतीति असिधारं वा खुरधार वा ओगाहेजा? हंता ओगाहेज्जा / से णं भावः / पुनरप्याह-स भदन्त ! अनिकायस्य वडूमध्य मध्येनान्तरे तत्थ छिज्जेज वा, भिज्जेज वा ? णो इणट्टे समढे, नो खलु तत्थ व्यतिव्रजेद्गच्छेत् ? हन्तेत्याधुत्तर पूर्ववत्, नवरं शस्त्रमिहानिशस्त्रं ग्राह्यम्। सत्थं कमइ / से णं भंते ! अगणिकायस्स मज्झं मज्झेणं पुनः पृच्छति-(से णं भंते ! पुक्खेरत्यादि) इदमपि सूत्र पूर्ववद्भावनीय, वीइवएज्जा ? हंता वीइवएज्जा / से णं मंते ! तत्थ डहेज्जा ? णो नवर पुष्करसंवर्तस्य महामेघस्येयं प्ररूपणा-इहोत्सपिण्यामेकइणढे समढे, णो खलु तत्थ सत्थं कमइ। से णं भंते ! पुक्खर विंशतिवर्षसहरनमाने दुःषमदुःषमालक्षणे प्रथमारके ऽतिक्रान्ते संवट्टगस्स महामेहस्स मज्झं मज्झेणं वीइवएज्जा? हंता द्वितीयस्याऽऽदौ सकलजनस्याभ्युदयार्थ क्रमेणामी पञ्च महामेघाः वीइवएज्जा / से णं तत्थ उदउल्ले सिआ ? नो इणढे समढे, णो प्रादुर्भविष्यन्ति, तद्यथा-पुष्करसंवर्तक उदकरसः प्रथमः, द्वितीयः खलु तत्थ सत्थं कमइ। से णं भंते ! गंगाए महाणदीए पडिसोयं क्षीरोदः, तृतीयो घृतोदः चतुर्थोऽमृतोदः, पञ्चमो रसोदः / तत्र पुष्कर - हव्वमागच्छेज्जा ? हंता हव्वमागच्छेज्जा से णं तत्थ विणिधाय संवर्तोऽस्य भरतक्षेत्रस्य पुष्करं प्रचुरमपि सर्वमशुमानुभावं भूमिरूक्षमावज्जेज्जा ? नो इणढे समढे, णो खलु तत्थ सत्थं कमइ / से तादाहाऽऽदिकं प्रशस्तोदकेन संवर्तयति नाशयति / एवं शेषमेघव्याणं भंते ! उदगावत्तं वा उदगबिंदु वा ओगाहेजा ? हंता ओगाहेजा, पारोऽपि प्रथमानुयोगादवगन्तव्यः, (उदए उल्ले सियत्ति) उदकेनाऽऽर्द्रः से णं तत्थ कुच्छेज वा, परियावज्जेज वा ? णो इणढे समढे, स्यादित्यर्थः / शस्त्रता चात्रोदकस्यावसेया। (सेणं भंते ! गंगाए इत्यादि)