________________ परमट्टि (ण) 536 - अमिधानराजेन्द्रः - भाग 5 परमहम्म चिंतियं-अहमेयं बिम्ब नियघरे आणिऊण देवयावसरे पूइस्लामि।" ती०२७ कल्प। परमणाणि (ण) पुं० (परमज्ञानिन्) सर्वेभ्योऽधिकज्ञाने, यस्मात्परो ज्ञानी नास्ति। सूत्र०१ श्रु०६ अ०। परमणिरुद्ध त्रि० (परमनिरुद्ध) परमनिकृष्ट, ज्यो०१ पाहु०। परमण्ण न० (परमान्न) पायसे, जी०३ प्रति० 4 अधि०। पञ्चा० आ०म०।। क्षैरेय्याम्, भ०१५ श०। परमतिलोगणाह पुं० (परमत्रिलोकनाथ) परमाश्च ते दुर्गतिभयसंरक्षणेन त्रिलोकनाथाश्च / अत्र त्रिलोकवासिनो देवाऽऽदयः परिगृह्यन्ते, तन्नाथाश्च उपदेशदानेन तीर्थकृत्सु, पं० सं०१ द्वार। परमत्थ न० (परमार्थ) तथ्ये, पाइ० ना०२६० गाथा। परत्थसंथव पुं० (परमार्थसंस्तव) 'परमट्ठसंथव' शब्दार्थे, ध०१ अधि०। परमदंसि(ण) पुं० (परमदर्शिन) परमो मोक्षस्तत्कारण वा संयमस्तं द्रष्टु शीलमस्येति परमदर्शी। मोक्षकारणद्रष्टरि, आचा०१श्रु०३ अ०२ उ०। परमदुच्चरिय त्रि० (परमदुश्वर) अत्यन्तदुष्करे, दश०६ अ०। परमपय न० (परमपद) मोक्षे, पं०व०१ द्वार। पाइ० ना०। आचा। माक्ष एवान्यैः परमपदसंज्ञयाऽभिहित इति तल्लक्षणमाहयन्न दुःखेन संमिन्नं, न च भ्रष्टमनन्तरम् / अभिलाषापनीतं च, तज्ज्ञेयं परमं पदम् // 2 // यत् पदं न नैव दुःखेनासुखेन संभिन्नं व्यामिश्र, न च नैव च भ्रष्ट क्षीणम्, | अनन्तरमुत्पत्तिलक्षणानन्तरम्। अथवा-अनन्तरमव्यवच्छिन्नम्। तथाअभिलाषेभ्यो विविधवाञ्छाभ्योऽपनीतमपेतमभिलाषापनीत यत् पदं तदिति तदेव ज्ञयं ज्ञातव्यं परमं सर्वोत्तमं पदमास्पदं सर्वगुणानामिति गम्यम् : हा०३२ अष्ट। परमपयबीय न० (परमपदबीज) निर्वाणहेतौ, पञ्चा०१४ विव० परमपसाहग त्रि० (परमप्रसाधक) मुक्तिनिर्वर्तके, पञ्चा० 4 विवा परमप्पय पुं० (परमाऽऽत्मन्) केवलज्ञानभाजिनिध्यानभाव्ये वा आत्मनि, द्वा०२० द्वा०। परमफल न० (परमफल) प्रकृष्टफले, षो०७ विव०। परमबंध पु० (परगबन्धु) परमोपकारिणि, आव० 2 अ० / ' 'जो बोहेइ | सुपंत, सो तस्स जणो परमबंधू।" सूत्र०१ श्रु०१४ अ० परमवल्लभ पुं० (परमवल्लभ) सर्वार्थसंप्राप्तिकारके, त०। परमभाव पु० (परमभाव) ज्ञानाऽऽदिपरमतत्वभावे, द्रव्या०२ अव्या०। / परमभूसणतव न० (परमभूषणतपस्) परमाण्युत्तमानि भूषणान्याभर- | णानि यतोऽसौ परमभूषणः / पञ्चा० 16 विव०। स चाऽसौ तपश्चेति। जिनाय तिलाकाऽऽद्याभरणदानसारे चित्रतपसि। | पञ्चा० 16 विव० / प्रव०। परमभूषणतपः प्राऽऽहसो परमभूसणो हो-इ जम्मि आयंबिलाणिं बत्तीसं / अंतरपारणयाइं, भूसणदाणं च देवस्स / / 1560 / / परमाणि शक्रचक्रवर्त्याधुचितानि प्रकृष्टानि हारकेयूरकुण्डलाऽऽदीनि भूषणान्याभरणानि यस्मादसौ परमभूषणः तस्मिन् द्वात्रिंशदाचाम्लानि पारणकान्तरितानि शक्तिसद्भावे निरन्तराणि वा करोति तत्समाप्तौ च देवस्य मुकुटतिलकाऽऽद्याभरणवितरणं यथाशक्ति यतिदानाऽऽदिकंच कर्तव्यमिति // 1560 // प्रव० 271 द्वार। परममंगल न० (परममङ्गल) प्रधानमङ्गले, दश० 1 अ०। परममुत्ति स्त्री० (परममुक्ति) सकलकर्माशप्रहाणौ, पञ्चा०२ विव०। परमरहस्स न० (परमरहस्य) प्रधानतत्त्वे, "परमरहस्समिसीणं, संमत्त गणिपिडगतत्तसाराणं / परिणामियं पमाण, णिच्छयभवलम्बमाणाण // 81 // " जी०१४ अधि०। परमरिसि पुं० (परमर्षि) तीर्थकरे, गणधरे च / पा०। परमरिसिदेसिय पु० (परमर्षिदेशित) परमर्षिभिस्तीर्थकराऽऽदिभिरेव देशितं भव्योपकाराय कथितम्। पा०। तीर्थकराऽऽदि-कथिते, "इमस्स धम्मस्स परमरिसिदेसियस्स।" ध०३ अधि०। परमरुद्द त्रि० (परमरुद्र) अत्यर्थदारुणे, प्रश्न० 3 आश्र० द्वार। परमवच्छल्ल न० (परमवात्सल्य) प्रधानगौरवे, पञ्चा० 8 विव०। परमसिद्धि स्त्री० (परमसिद्धि) अणिमाऽऽदिसिद्ध्यपेक्षया प्रधाना पुरुषार्थनिष्पत्तिः / निर्वाण, पञ्चा०३ विव०। संथा० / परमसुइभूय त्रि० (परमशुचिभूत) अत्यन्तं शुचिभूते, विपा० 1 श्रु०६ अ०1 औ० भ० / अत्यर्थ शुचीकृते, औ०। रा०। परमसुक्किय न० (परमशौक्लिक) परमशुक्लप्रधानध्याने, संथा०। परमसुहसाहग त्रि० (परमसुखसाधक) पारम्पर्येण निर्वाणाऽऽवहे पं० सू० १सूत्र०। परमसोमणस्सिय त्रि० (परमसौमनस्थित) शोभनं मनो यस्य सुमनास्तस्य भावः सौमनस्य, परमं च सौमनस्य च परमसौमनस्यम् / तत्सजातमस्येति परमसौमनस्यितः। रा०। कल्प०। परमसौमनस्यिक त्रि० (परमसौमनस्य) तद्वाऽस्येति परमसौमनस्यिकः / औ०भ० / दशा० / सन्तुष्टचित्ततां गते, कल्प० 1 अधि० १क्षण। परमहंस पु० (परमहंस) वानप्रस्थभेदे, ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकोपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति। औ० / परमहम्म त्रि० (परमधर्मन्) परमं सुखं तद्धर्मा। सुखधर्मणि सुखाभिलाषिणि, दश०४ अ०।