________________ परभव 538 - अभिधानराजेन्द्रः - भाग 5 परभट्टि (ण) रिव। सम्म०१ काण्ड। (अग्रे परलोग' शब्दो वीक्ष्यः) (यादृश एवेहलोके तादृश एव परलोके, अन्यथा वेति 'इहभव' शब्दे द्वितीयभागे 647 पृष्ठे गतम्) परभवविणिवाय पुं० (परभवविनिपात) पराभिभवसंपर्के, प्रश्न० 3 आश्र० द्वार। परभवसंकमकारअपुं० (परभवसंक्रमकारक) प्राणातिपाते, प्राणवियो जितस्यैव परभवे संक्रान्तिसद्भावत्। प्रश्न०१ आश्र० द्वार। परभवियाउय न० (परभविकाऽऽयुष) परभवो विद्यते यस्मिस्तत्परभविकम्। तच तदायुश्चेति परभविकाऽऽयुः स्था०। णेरइया छम्मासावसेसाउया परभवियाउयं पगरेंति। एवमसुरकुमारा वि०जावथणियकुमारा / असंखेज्जवासाउया सन्निपंचेंदियतिरिक्खजोणिया णियम छम्मासावसेसाउया परमवियाउयं पगरेंति। असंखेज्जवासाउया सन्निमणुस्सा णियमं०जाव पगरेंति। वाणमंतरजोइसिया वेमाणिया जहा जेरइया / / (नियमं ति) अवश्यभावादित्यर्थः / (छम्मासावसेसाउय त्ति) षण्मासा अवशेषा अवशिष्टा यस्य तत्तथा तदायुर्वेषां तेषण्मासावशेषाऽऽयुष्काः। परभवो विद्यते यस्मिँस्तत्परभविकं, तच तदायुश्चेति परमविकाऽऽयुः, प्रकुर्वन्तिबध्नन्ति। असंख्येयानि वर्षाण्यायुर्येषां ते तथा, तेचते संज्ञिनश्च समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसंख्येयवर्षाऽऽयुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः। इह च संज्ञिग्रहणमसंख्येयवर्षाऽऽयुष्कासंज्ञिन एव भवन्तीति नियमदर्शनार्थ, न त्वसंख्येयवर्षाऽऽषायुमसंज्ञिनाम्, व्यवच्छेदार्थं तेषामसंभवादिति।इह च गाथे "निरइ सुर असंखाऊ तिरि मणुया सेसए उ छम्मासे। इग विगला निरुवक्कम, तिरि मणुया आउयतिभागे।।१।। अवसेसा सोवक्कम, तिभागनवभागसत्तवीस इमे। बंधति परभवाओ, निययभवे सव्वजीवायो / / 2 / / '' इति। इदमेवान्यैरित्थमुक्तमिहतिर्यग्मनुष्या आत्मीयाऽऽयुषस्तृतीयत्रिभागे परभवायुऽऽषो बन्धयोग्या भवन्ति / देवनारकाः पुनः षण्मासे शेषे, तत्र तिर्यग्मनुष्यैर्यदि तृतीयत्रिभागे आयुर्नबद्ध, ततः पुनः तृतीयविभागस्य तृतीयत्रिभागे शेषे बध्नन्ति / एवं तावत् संक्षिपन्त्यायुर्यावत्सर्वजघन्य आयुर्वन्धकालः, उत्तरकालश्च शेषस्तिष्ठति / इह तिर्यग्मनुष्या आयुर्बध्नन्ति अयं वा संक्षेपकाल उच्यते / तथा दवेनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्याऽऽयुषः षण्मासशेष तावत्संक्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते, इहपरभवाऽऽयुर्देवनैरयिका बध्नन्तीत्ययमसंक्षेपकालः। स्था० 6 ठा० / पूर्वभवबद्धे परभवप्रायोग्ये आयुषि, परभवप्रायोग्यं यद् वर्तमानभवे निबद्धं तच्च परभवे गतो यदावेदयति तदा व्यपदिश्यते। भ० 5 श०३उ। परभाअ (देशी) सुरते, देवना०६ वर्ग 27 गाथा। परभाववंकणया स्त्री० (परभाववङ्कनता) परभावस्य वडूनतावञ्चनता / या कूटलेखकरणाऽऽदिभिः सा परभाववङ्कनता। कूटलेखकरणा ऽऽदिना परवचने, मायाप्रत्ययिक्याः क्रियाया भेदे, "तं तं भावमायरइ, जेण परो वंचिजइ कूडलेहकरणाईहिं।'' इति वृद्धव्याख्यानात स्था०२ ठा०१ उ०। परभोयण न० (परभोजन) पराऽऽहारे, सूत्र०१ श्रु०७ अ०। परम त्रि० (परम) उत्कृष्ट, द्वा०१७ द्वा। प्रकृष्ट, पञ्चा०१८ विव०। सूत्र० / उत्त०। जीतका प्रधाने, दश०१अ० आचा०विशे०। प्रधानभूते मोक्षे, संयमे च। सूत्र०१ श्रु०६ अ०। परमत्थे परमउलं, परमाययणं ति परमकप्पो त्ति / परमुत्तमतित्थयरो, परमगई परमसिद्धि ति॥१७|| परमार्थे मोक्षेपर प्रकृष्टमतुलं तुलनाऽतिक्रान्तं सांसारिकलक्षणं कारण (परमाययणं ति) परममायतनं स्थानं ज्ञानाऽऽदीनामेतदित्यर्थः / (परमकप्पो त्ति) स्थविराऽऽदीनामेष प्रधानकल्पः पर्यन्तकृत्यविधिः संस्तारक इत्यर्थः / (परमुत्तमतित्थयरो परमगई परमसिद्धि त्ति) पूर्ववत् / / 17 / संथा०। परमंग न० (परमाङ्ग) मानुष्यधर्मश्रद्धाधर्मश्रुतिसंवेगलक्षणेषु मोक्षाङ्गेषु, ध००१ अधि० 18 गुण। ('चउरंग' शब्दे तृतीयभागे 105 पृष्ठे व्याख्याऽपि) परमगुण पुं० (परमगुण)प्रधाने गुणे, पं०व० 1 द्वार। परमगुरु पुं० (परमगुरु) तीर्थकृति, पं० 0 4 द्वार। परमग्गसूर पुं० (परमानशूर) दानसंग्रामशूरापेक्षया प्रधानशूरेजितेन्द्रिये, दश०६अ०३उ०। परमघोर न० (परमघोर) क्लीवैर्दुरनुचरे, संथा०। परमचक्खु न० (परमचक्षुष्) परमं ज्ञानं चक्षुर्यस्याऽसौ परमचक्षुः। मोक्षकदृष्टौ, आचा०१ श्रु०५ अ०२ उ०। परमचरणपुरिस पुं० (परमचरणपुरुष) प्रधानचारित्रलक्षणनरे, पञ्चा० 16 विव०। परमट्ठ पुं० (परमार्थ) सद्भूतार्थे अकृत्रिमपदार्थे, पा० / “परमट्ठणिटिअत्था।" परमार्थेन न कल्पनामात्रेण निष्ठिता अर्था येषां ते तथा। ध०२ अधि०। मोक्षे, उत्त०२१ अ०। सारे, आव० 4 अ०। ब्रह्मणि, आ०म०१ अ01 परमट्ठपय न० (परमार्थपद) परमार्थस्य मोक्षस्य पदानि स्थानानि परमार्थपदानि। ज्ञानदर्शनचारित्रेषु, उत्त० 18 अ०। परमट्ठभेयग त्रि० (परमार्थभेदक) मोक्षप्रतिघातके, प्रश्र०३ आश्र० द्वार। परमट्ठसंथव पुं० (परमार्थसंस्तव) परमार्था जीवाऽऽदयस्तेषां संस्तवः परिचयः / ध० 1 अधि०। जीवाऽऽदिभावानां स्वरूपज्ञादुत्पन्नपरिचये, उत्त०२८ अ०। परमट्ठाणुगामिय पुं० (परमार्थानुगामुक) परमः प्रधानभूतो मोक्षः संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः / सम्यग्दर्शनाऽऽदौ, सूत्र०१ श्रु०६ अ०। परमट्ठि (ण) त्रि० (परमार्थिन) कल्याणकट क नगरराजे , 'पुव्वं किर कल्लाणकडए नयरे परमट्ठी नाम राया रज्ज करेइ / तेण जिणभत्तेण तत्थ पासाए चंदकं तमणिबिबं सोऊण