________________ परपासंडपसंसा 530- अमिधानराजेन्द्रः - भाग 5 परभव लग्गिता, तीए सो करणं गाहितो, तेहिं कथिते भणितं तेण-सुभासिय परबंभ नं० (परब्रह्मन्) ज्ञानामृतसमुद्ररूपे परमात्मनि, अष्ट०२ अष्ट० / ति। रण्णा त अण्णं च दिण्णं, वितियदिवसे चाणक्को रायाणं भणति- | परभव पुं० (परभव) जन्मान्तरे, दशा० 10 अ० + सूत्र० / अ०म०। कीस दिन्नं ? राया भणइ-तुज्झेहिं पसंसितं। सो भणइ-ण मे पसंसितं, | (आत्मनः 'आता' शब्दे द्वितीयभागे 176 पृष्ठे परलोकयायित्व अहो सव्वारंभपवित्ता कहं लोग पत्तियाविति ति? पच्छा ठितो, केत्तिया / मभिहितम्) एरिसा. तम्हा ण कायव्वा।" आव०६अ। बालविज्ञानस्य विज्ञानान्तरपूर्वकत्वसाधनेन परभवतहा य जे भिक्खू वा भिक्खुणी वा पासडीणं पसंसं करेज्जा, सिद्धिःजे यावि णं निण्हगाणं पसंसं करेज्जा, जे णं णिण्हगाणं विण्णाणंतरपुव्वं, बालण्णाणमिह नाणभावाओ। अणुकूलं भासेज्जा, जे णं णिण्हगाणं आययणं पविसिज्जा, जल बालनाणपुव्वं, जुवनाणं तं च देहहिअं॥१६६१।। जे णं निण्हगाणं गंथसत्थपयक्खरं वा परूवेज्जा, जे णं अन्यविज्ञानपूर्वकमिदं बालविज्ञानम्, विज्ञानत्वात्, इह यद् विज्ञान निण्हगाणं संतिए कायकिलेसाइए तवेइ वा, संजमेइ वा, जाणेइ तदन्यविज्ञानपूर्वक दृष्टम्, यथा-बालविज्ञानपूर्वकं युवविज्ञानम्, वा, विन्नाणेइ वा, सुएइ वा, पडिच्चेइ वा, आभिमुहसुद्ध यद्विज्ञानपूर्वक चेदं बालविज्ञानं तच्छरीरादन्यदेव, पूर्वशरीरत्यागेऽपीपरिसामज्झ णिए सलाहेज्जा, से विणं परमाहम्मिएसु उवव हत्यविज्ञानकारणत्वात्, तस्य च विज्ञानस्य गुणत्वेन गुणिनमात्मानज्जेज्जा, जहा सुमती। महा० 4 अ० मन्तरेणासंभवात, तच्छरीरव्यतिरिक्तमात्मानं व्यवस्यामः, न तु परपासंडसंथव पुं० (परपाखण्डसंस्तव) परपाखण्डः सह संवा-सजनिते शरीरमेवाऽऽत्मेति। विज्ञानत्वादिति प्रतिज्ञार्थकदेशत्वादसिद्धो हेतुरिति परिचये, आव० 6 अ०1 चेत्। न ।विशेषस्य पक्षीकृतत्वात्। भवति च विशेषे पक्षीकृते सामान्य परपासंडपसंसा, सक्काइणमिह वण्णवाओ उ। हेतुः, यथाऽनित्यो वर्णाऽत्मकः शब्दः, शब्दत्वात्, मेघशब्दवत्। एवमितेहिं सह परिचओ जो, स संथओ होइ नायव्यो / / 8 / / हापि बालविज्ञानमन्यविज्ञानपूर्वकमिति विशेषः पक्षीकृतः, न तु सामान्य (गाथापूर्वार्द्धम् 'परपासंडपसंसा' शब्दे 526 पृष्ठे व्याख्यातम्) तैः विज्ञानमन्यविज्ञानपूर्वकमिति पक्षीकृतं, येन विज्ञानत्वादिति प्रतिज्ञापरपाखण्डैरनन्तरोदितैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः, र्थकदेशः स्यात्, यथाऽनित्यः शब्दः, शब्दत्वादित्यादि।।१६६१॥ अथान्यदनुमानम्परपाखण्डसंस्तव इत्यर्थः / संस्तव इह संवासजनितः परिचयः संवसन पढमो थणाहिलासो, अण्णाऽऽहाराहिलासपुव्वोऽयं / भोजनाऽऽलापाऽऽदिलक्षणः परिगृह्यते, न स्तवरूपः, तथा च लोके प्रतीत जह संपयाहिलासो-ऽणुभूइओ सो य देहहिओ॥१६६२।। एव संपूर्वः स्तौतिः परिचय इति। "असंस्तुतेष प्रसभं भयेषु।" (किरा० गौतम ! आद्यःस्तनाभिलाषो बालस्यायमन्याभिलाषपूर्वकः, 3 सर्ग) इत्यादौ इति / / 86 // (श्रा०) अयमपि च न समाचरणीयः / अनुभूतेः-अनुभवाऽऽत्मकत्वात्, साम्प्रताभिलाषवदिति / अथवातथाहि-एकत्र संवासे तत्-प्रक्रियाऽऽश्रयणात्, तक्रियादर्शनाच 'अभिलाषत्वात्' इत्ययमनुक्तोऽपि हेतुर्द्रष्टव्यः / इह योऽभिलाषः, तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः सोऽन्याभिलाषपूर्वको दृष्टः, यथा साम्प्रताऽभिलाषः, यदभिलाषपूर्वकसंजायते, अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति। आव०६ अ० / श्वायमाद्यः स्तनाभिलाषः स शरीरादन्य एव, पूर्वशरीरपरित्यागेऽपीअत्र चोदाहरणम्- "सोरट्ठसडगो पुव्वणितो। सो दुभिक्खे भिक्खु हत्याभिलाषकारणत्वात् / ज्ञानगुणश्चाभिलाषो न गुणिनमन्तरेण एहि समपइट्ठो, भत्तं से देंति अन्नया विसूइयाए मओ, चीवरेण पच्छाइओ, संभवति / अतो यस्तस्याऽऽश्रयभूतो गुणी स शरीरातिरिक्त आत्मेति। अविसुद्धोहिणा पासणं भिक्खुगाणं, बाहाए आहारदाणं, सावगाणं खिंसा, आह-नन्वनैकान्तिकोऽयम्, सर्वस्याऽप्यभिलाषपूर्वकन्वानुपपत्तेः / न जुगपहाणाण कहणं विराहियगुण त्ति, आलोयणं नमोकारपढण, हि मोक्षाभिलाषो मोक्षाभिलाषपूर्वको घटते / तदयुक्तम्। अभिप्रायापडिबोहो, केत्तिया एरिसं ति " / 88 गाथा। श्रा०। परिज्ञानात्, यो हि स्तनाभिलाषः स सामान्येनेवाभिलाषपूर्वक इत्येतपरपासंडि (ण) पुं० (परपाखण्डिन्) मिथ्यादृष्टौ, परपाखण्डिलक्षणम् देवास्माभिरुच्यते, न पुनर्विशेषेण ब्रूमः- 'स्तनाभिलाषोऽन्यस्त'जो आणाणं मिच्छत्तं कुटवंतो कुतित्थिए वा एति जिणवयणं वण गच्छइ, नाभिलाषपूर्वकः' इति। एवं च सामान्योक्ती मोक्षाभिलाषपक्षेऽपि घटत सो परपासंडी। जो पुण गिही अण्णतिथिओ वा इमेरिसो।' नि०चू० / एव, मोक्षाभिलाषस्याऽपि सामान्ये नाऽन्याभिलाषपूर्वकत्वा१६उ०। दिति // 1662 / / परपुट्ठ पुं०(परपुष्ट) कोकिले, स्था० 10 ठा० / जी० / जं० / रा०। अनुमानान्तरमाहपरपुर न०(परपुर) शत्रुनगरे, आव०५ अ०। बालसरीरंदेहं-तरपुध्वं इंदियाइमत्ताओ। परप्पवाइ (ण) पुं०(परप्रवादिन) परतीर्थिक, सूत्र०१ श्रु०१ अ०१ उ०। जुवदेहो बालादिव, स जस्स देहो स देहि त्ति / / 1663 / / परप्पवित्तिदोस पुं० (परप्रवृत्तिदोष) सूत्रदोषभेदे, यत्र सुबहु-मप्यर्थ बालशरीरं शरीरान्तरपूर्वकम्, इन्द्रियाऽऽदिमत्त्वात्, इह यदि वर्णयित्वा निदर्शनं करोति। बृ०१ उ०१ प्रक०। न्द्रियाऽऽदिमत्, तदन्यदेहपूर्वकं दृष्टम्, यथा युवशरीर बा