________________ परदारगमण 528 - अभिधानराजेन्द्रः - भाग 5 परपरिवायझाण 120 तसकायं मेहुणे तह य, विक्कणं चिणइ पावगं / / जनास्तेषां धनं वित्तं परधनम्, तस्य परि समन्ताद् वर्जन परिहरणं तम्हा मेहुणसंकप्पं, पुढवादीण विराहणं। परधनपरिवर्जनम् / परादत्ताऽऽदानविरतो, दर्श०२ तत्व / जावजीवं दुरंतफलं, तिविहं तिविहेण वज्जिए / / परपइट्ठिअत्रि० (परप्रतिष्ठित) क्रोधभेदे, स्था० 2 ठा०२ उ०। ('कोह' ता जे अविदियपरमत्थे,गोयमा ! णो णं मुणे। शब्दे तृतीयभागे 683 पृष्ठे व्याख्या) तम्हा ते विवज्जेज्जा, दोग्गईपंथदायगे / / महा० ६अ। परपओग पु० (परप्रयोग) स्वव्यतिरिक्तजनव्यापारे, प्रश्न०१ आश्र० (गीतार्थवचनमेव कर्तव्यं नान्यत्किमपीति गीयत्थ' शब्दे तृतीयभागे द्वार। 602 पृष्ठे गतम्) परपओगोदीरणा स्त्री० (परप्रयोगोदीरणा) स्वव्यतिरिक्तजनपरदारवेरमण न०(परदारविरमण) परदारगमनविरतौ, चतुर्थेऽणुव्रत, ध० व्यापारदुःखोत्पादनायाम्, प्रश्न०१ आश्र० द्वार। 2 अधि०। परपंडिय पु० (परपण्डित) परः प्रकृष्टः पण्डितः परपण्डितः। बहुशास्त्रज्ञे, परदूसण न० (परदूषण) परस्यानपराधिनोऽप्यात्मकृतदोषचटापने, परो वा मित्राऽऽदिः पण्डितो यस्य स तथा। पण्डितमित्रे, स निपुण - आतु०। संसर्गानिपुणो भवति वैद्यकृष्णकवदिति नैपुणिकत्वं तस्य / स्था० परदूसणज्झाण न० (परदूषणध्यान) परस्यानपराधिनोऽप्यात्मकृत ६ठा०। दोषचटापनं परदूषणम् / अङ्गऋषि प्रति ज्योतिर्यशा अनेन हता इति | परपक्ख पुं० (परपक्ष) वैधर्मिकलोके, ध०२ अधि०। मिथ्यादृष्टी, नि०चू० स्वदोष चटापयतो रुद्रकस्येव दुर्व्याने, आतु०। 1 उ०। चरकपरिव्राजकाऽऽदिषु, बृ०१ उ०२ प्रक०। परदेसियत्त- न० (परदेशिकत्व) परेषां मार्गोपदेशकत्वे, बृ०। परपक्खिय-पुं० (परपाक्षिक) वैधर्मिकपक्षसमाश्रिते, ही० / महोअथ परदेशकत्वद्वारमाह पाध्यायश्रीविमलर्षिगणिकृतप्रश्नः परपाक्षिकसंपादितस्तोत्राऽऽदिक आयपरसमुत्तारो, आणा वच्छल्ल दीवणा भत्ती। मातङ्गतुरुष्कसंपादितरसवतीवदनादेयमेव कश्चिद्विशेषो वा? इति प्रश्रे, होंति परदेसियत्ते,अव्वोच्छित्तीय तित्थस्स॥३७१।। उत्तरम्परपाक्षिकसंपादितस्तोत्राऽऽदीनां मातङ्गतुरुष्काऽऽदिसंपादितपठितः सन परेषा देशकत्वं मार्गदेशकत्वं करोति, तस्मिन् आत्मनः रसवत्युपमानं सतां वक्तुमेवानुचितमिति किं प्रतिवचनेन / / 13 / / ही०१ परस्य च समुत्तारो भवति / तथाहि-स साधुरनधीतसाधूनध्यापय- प्रका०। नात्मनो ज्ञानाऽऽवरणीयं कर्मोपहन्ति. ते च साधवो ज्ञातोपदेशेना | परपच्चयकारण न० (परप्रत्ययकारण) परेषां प्रत्ययोत्पादने, व्य०४ उ०। चिरादेवापारसंसारमहोदधेरुत्तरन्ति / एवं च कुर्वता तीर्थकृतामाज्ञा, परपज्जव पुं० (परपर्याय) वर्तमानपर्यायव्यतिरिक्तभूतभविष्यपअथात्मनः साधूनां च वात्सल्य, तथा दीपना प्रभावना, भक्तिश्च परमेश्व- / येषु, सम्म०३ काण्ड। रप्रवचनस्य, एतानि कृतानि भवन्ति, तीर्थस्य चाव्यवच्छित्तिरासूत्रिता | परपत्त न० (परपात्र) परपतद्ग्रहे, सूत्र०१ श्रु०६ अ०। भवति, एते गुणाः परदेशकृते भवन्तीति। गत परदेशिकत्वद्वारम् / वृ०१ ) परपत्तिय त्रि० (परप्रत्यय) परहेतुके, ध०२ अधि० / उ०२ प्रक०। (परदेशिकत्वद्वारे वर्णिताः-आत्मसमुत्तारः, परसमुत्तारः, परपरिग्गहिय त्रि० (परपरिगृहीत) अन्यवंशीयैरधिष्ठितेषु, ब०१ उ०१ तीर्थकृतामाज्ञा, तस्याऽऽज्ञाया भेदाः 'आणा' शब्दे द्वितीयभागे 115 प्रक०। पृष्ठादारभ्य विस्तरतो दर्शिताः)। (तथा वात्सल्यस्वरूपं वच्छल' शब्द परपरिभवकारण न० (परपरिभवकारण) अपमाननाहेतो. प्रश्न० 2 वक्ष्यते) तथा-दीपना प्रभावना (सा च पभावणा' शब्देऽस्मिन्नेव भागे संब० द्वार। 438 पृष्ठे गता) तथा-(भक्तिः ‘भत्ति' शब्दादवगन्तव्या) (तथा- परपरिवाइय त्रि० (परपरिवादिक) परेषा परिवादोऽस्ति येषां ते परपरि अव्यवच्छित्तिश्च 'अव्वोच्छित्ति' शब्दे प्रथमभागे 818 पृष्ठे गता) वादिकाः। परदोषविकत्थकेषु, औ०। परदोस पु० (परदोष) परस्य दूषणे, प्रश्न०३ संब० द्वार। परपरिवाय पुं० (परपरिवाद) काक्वा परदोषाऽऽपादने, सूत्र०१ श्रु०१६ परद्वेष पुं० पराऽप्रीती, प्रश्र०३ संव० द्वारा। अ० विकत्थने, 'एगे परिपरिवाए।' स्था० 1 ठा० / प्रश्न० / प्रव० / परदोसपगासय त्रि० (परदोषप्रकाशक) अन्यदोषप्रकटकारके, तं०। परदोषपरिकीर्तने, स्था०४ ठा०४ उ० विप्रकीर्णपरकीयगुणदोषप्रकटने, परदोसवत्तिय न० (परदोषप्रत्ययिक) परदोषान् दृष्ट्वाऽऽत्मसमुत्कर्षनि- कल्प०१ अधि० 6 क्षण। दशा०ा परेषामपवदने, भ० 12105 उ०। बन्धने मानप्रत्ययिकाऽपरनामके नवमे क्रियास्थाने, सूत्र०२ श्रु०२ अ०। परेषां सद्गुणनाशने, पं० चू०।। * परद्ध त्रि०पीडिते, पाइ० ना० 160 गाथा। पतिते, भीरौ च / देवना० परपरिपात पुं० परेषा गुणेभ्यः परिपातने, भ० 12 श०५ उ० / मानक६ वर्ग 70 गाथा। षायभेदे, स०५२ सम०। परधण न० (परधन) परद्रय्ये, प्रश्न० 3 आन० द्वार।''परधणम्मि गेही' | परपरिवायझाण न० (परपरिवादध्यान) परं प्रत्यसद्भूतदोषा परधने गृद्धिः / सप्तमं गौणादत्ताऽऽदानम्। प्रश्न०३ आश्र० द्वार। ऽऽविष्करणं परपरिवादः, तस्य ध्यान, सुभद्रां प्रतितच्छुभूननादृणामिव परधणपरिवञ्जण न० (परधनपरिवर्जन) परे आत्मव्यतिरिक्त- | परदोषध्याने, आतु।