________________ परदारगमण 527 - अभिधानराजेन्द्रः - भाग 5 परदारगमण तेहि भणियं-अम्हे बालभावे एगतरं मेहुणं पचक्खायं, अन्नया अम्हाण कह वि संजोगो जाओ, तं च विवरीय समावडियं, यदिवसं एगस्स बंभचेरपोसहो तदिवसं वीयस्स पारणगं, एवं अम्हे जरं गयाणि चेव कुमारगाणि चेव / धिजाइओ संबुद्धो / एए इहलोए गुणा, परलोए पहाणपुरिसत्तं, देवत्ते पहाणाओ अच्छराओ, मणुयत्ते पहाणाओं माणुसीओ, विउला य पंचलक्खणा भोगा य पियसंपओगा य, आसण्णसिद्धिगमणं चेति।" इदं चातिचाररहितमनुपालनीयम् / / 3 / / तथा चाऽऽहसदारसंतोसस्स समणोवासएणं इमे पंच अइयारा जाणियव्या, ण समायरियव्वा / तं जहा-इत्तरियपरिग्गहियागमणे 1, अपरिग्गहियागमणं 2, अणंगकीडा 3, परवीवाहकरणे 4, कामभोगतिव्वाभिलासे 5 ||4|| स्वदारसंतोषस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः, न समाचरितव्याः / तद्यथा-इत्वरपरिगृहीतागमनं 1, अपरिगृहितागमनं २,अनङ्गक्रीडा 3, परविवाहकरणम् 4, कामभोगतीव्राभिलाषः। आव० 6 अ० / पञ्चा० 4 विव० / आ०चू० / ध०। (अपरिगृहीतागमनम् 'अपरिग्गहियागमण' शब्दे प्रथमभागे 600 पृष्टे गतम्) इत्वरपरिगृहीतागमनम् ‘इत्तरपरिग्गहियागमण' शब्दे द्वितीयभागे 584 पृष्ठे व्याख्यातम्) अनङ्ग क्रीडावर्जनम् 'अणंगकिड्डा' शब्दे प्रथमभागे 256 पृष्ठे दर्शितम्। (परविवाहकरणस्वरूप, तद्वर्जन च 'परविवाहकरण' शब्दादवगन्तव्यम्) (''कामभोगतिव्वाभिलास'' शब्दे तृतीयभागे 443 पृष्ठे तत्पदव्याख्यानं गतम्) मैथुनदोषमुक्त्वाऽऽहतारिसो विणिवित्तंसो, परदारस्स जइ करे। सावगधम्मं च पालेइ, गई पावेइ मज्झिमं / / भयवं ! सदारसंतोसे, जइ भवे मज्झिमं गई। ता सरीरे वि होमंतो, कीस सुद्धिं ण पावइ ? / / सदारं परदारं वा, इत्थी पुरिसो व गोयमा ! रमंतो बंधए पावं,णो णं भवइ अबंधगे। सावगधम्म जहुत्तं जो, पाले परदारगं चए। जावजीवं तिविहेणं, तमणुभावेण सा गई। णवरं नियमविहूणस्स, परदारगमणम्स उ। अणियत्तस्स भवे बंध, णिवित्तीए महाफलं / / घेत्ता णं पि निवित्तिं, जो मणसा वि विराहए। सो मओ दुग्गइं गच्छे, मेघमाला जहऽनिया / / मेघमालऽजिया नाहं, जाणिमो भुवणबंधव! मणसा वि अणुनिवित्तिं जा, खंडितुं दुग्गइं गया / / वासुपुज्जस्स तित्थम्मि, भोलाकालगच्छे वि। मेघमालऽजिया आसी, गोयमा! मणदुब्बला। सा नियमा सपक्खं, दातुं तिक्खा य निग्गया। अन्नओ णत्थि नीसारं, मंदिरोवरि संठिया !! आसन्नमंदिरं अन्नं, लंघित्ता गंतुमिच्छुगा। मणसा पि तहेव जा-ता व पज्जलिया दुवे / / नियमभंगतियं सुहम, तीए तत्थ ण निंदियं / तन्नियमभंगदोसेणं, दुब्भेत्ता पढमियं गया / / एयं नायं सुहुमं पि, नियमं मा विराहिह / जं छिज्जा अक्खयं सोक्खं, अणंतं च अणोवमं / / तवसंजमे वएसुच, नियमा दंडमागया। तमेव खंडमाणस्स, ण वए णोवसंजमे / / आजम्मेणं तु जं पावं, बंधिज्जा मिच्छबंधगा। वयभंग काउमाणस्स, तं चेवऽट्ठगुणं मुणे। सयसहस्सं सलद्धीए, जोवसामित्तु निक्खमे। वयतियमखंडतो, जं सो तं पुन्नमज्जिणे॥ पवित्तीय नियत्ती य, गारत्थीसंजमे तवे। जमणुट्ठिया तयं लाभ, जाव दिक्खा ण गिण्हिया। ताव साहुणिवग्गेणं, विनायव्वमिह गोयमा ! जेसिं मोत्तूण ऊसासं, नीसासं नाणुजाणियं / / तमवि जयणाए ण सव्वहाअजयणाए ऊससंतस्स, कओ धम्मो को तवो / / भयवं ! जावइयं दिलु, तावइयं कह णु पालिया। जे भवे अविइयपरमत्थे, किच्चाकिच्चमयाणगे / / एगंतेणं हियं वयणं, गोयम ! दिस्संति केवली। णो बलबोंडीइ कारेंति, हत्थे घेत्तूण जंतुणो। तित्थयरभासिए वयणे, जे तह त्ति अणुवालिया। सेंदा देवगणा तस्स, पाएहि य णमंति हरिसिया॥ जे अविइयपरमत्थे, कियाकिच्चमजाणगे। अंधो अंधीए तेसि समं, जलथलंगद्ददिकुरं (?) || गीयत्थो य विहारो, वीओ गीयत्थमीसओ। समणुन्नाओ सुसाहूणं, नत्थि तइयं ठियप्पणं / / गीयत्थे जे सुसंविग्गे, अणालसी दढव्वए। अखलियचारित्ते सययं, रागदोसविवजिए। निद्वविय अट्ठमयट्ठाणे, समयकसाए जिइंदिए। विहरिजा तेसि सद्धिं तु, ते दउमत्थे वि केवली।। सुहमस्स पुढविजीवस्स, जत्थेगस्स किलामणा। अप्पारंभं तयं बिंति, गोयमा ! सव्वकेवली / / सुहमस्स पुढविजीवस्स, वावत्ती जत्थ संभवे। महारंभं तयं बिंति, गोयमा ! सव्वके वली॥ पुढविकाइयं एक्वं, दरमले तस्स गोयमा ! आसाय कम्मबंधे, दुहुव्विमोक्खे समुल्लिए। एव च आउ तेऊ, वाऊ तह वणस्सई।