________________ परत्थकाभोवभोगि (ण) 526 - अमिधानराजेन्द्रः - भाग 5 परदारगमण परत्थकामोवभोगि(ण) त्रि० (परत्रकामोपभोगिन्) विरक्त्याऽस्वार्थ कामभोगेषु प्रवृत्तिमति, ध००। सम्प्रति परार्थकामोपभोगीति षोडशं भेदमभिधित्सुराहसंसारविरत्तमणो, भोगुवभोगो न तित्तिहेउ त्ति। नाउं पराणुरोहा, पवत्तए कामभोगेसु // 75|| संसारोऽनेकदुःखाऽऽश्रयोऽयम् यतः"दुःख स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनु स्त्रीपयःपानमिश्रम्। तारुण्यं चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्याः वदत यदि सुखं स्पल्पप्यस्ति किञ्चित् // 1 // इति / तस्माद्विरक्तमनाः / अभी भोगाः- “सइ भुज्जइ त्ति भोगो, सो पुण आहारपुप्फमाईओ। उवभोगोय पुणो पुण, उवभुजइ भवणविलयाइ // 1 // " इत्येवमागमप्रतीतास्ते न तृप्तिहेतवो भवन्ति प्राणिनामिति ज्ञात्वाऽवधार्य परानुरोधादन्यजनदाक्षिण्याऽऽदिना प्रवर्तते कामेषु शब्दरूपेषु भोगेषु गन्धरसस्पर्शेषु भावभावकः, पृथिवीचन्द्रनरेन्द्रवत्। ध० 202 अधि० 6 लक्ष। (तत्कथा 'पुहवीचंद' शब्दे वक्ष्यते) परत्थकारि (ण) त्रि०(परार्थकारिन्) परोपकारकरणैकशीले, षो०१३ विव०। परत्थणियय त्रि० (परार्थनियत) परोपकारनियतवृत्ती, षो०१४ विव०। परदत्तभोइ(ण) पुं० (परदत्तभोजिन्) परैगृहस्थैरात्मार्थ निर्वर्तितमाहारजातं तैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी। सूत्र० 1 श्रु०१६ अ० / स्वतः पचनपाचनाऽऽदिक्रियारहितत्वात् गृहस्थैः स्वार्थ निष्पाद्य दत्तस्याऽऽहारस्य भोजिनि, सूत्र०२ श्रु०१ अ०। आचा०। परदव्व न० (परद्रव्य) परकीयद्रव्ये, प्रश्र०१आश्र० द्वार। सूत्र०। परदव्वहर पुं० (परद्रव्यहर) परस्वामिकद्रव्यहारके चौरे, प्रश्र० 3 आश्र० द्वार। परदार पुं०(परदार) "परदारस्स य।" (15 गाथा) परे आत्मव्यतिरिक्ताः पुरुषास्तथा मनुष्यजात्यपेक्षया देवास्तिर्यशश्च, तेषां दाराः परिणीतसंगृहीतभेदानि कलत्राणि देव्यः तिरश्च्यश्चेति परदाराः / परकलत्रेषु, यद्यपि अपरिगृहीतदेव्यस्तिरश्च्यश्च काश्चित्सङ् ग्रहीतुः परिणेतुश्वाभाव द् वेश्याकल्पा भवन्ति, तथाऽपि प्रायः परजातीयभोग्यत्वात्परदारा एव ताः। पञ्चा० 1 विव०। आतु०। परदारगमण न०(परदारगमन) आत्मव्यतिरिक्तो योऽन्यः स परः, तस्य | दाराः कलत्रम् परदारास्तत्र गमनम्। परकलाऽऽसेवायाम्. आव०। परदारगमणं समणोवासओ पच्चक्खाइ, सदारसंतोसं वा | पडिवज्जइ / से अ परदारगमणे दुविहे पन्नत्ते / तंजहाओरालिअपर-दारगमणे, वेउव्विअपरदारगमणे अ। आत्मव्यतिरिक्तो योऽन्यः स परः, तस्य दारा:-कलत्रं परदाराः, तत्र | गमन परदारगमन, गमनमासेवनारूपतया द्रष्टव्यम्। स श्रमणोपासकः / प्रत्याख्यातीति पूर्ववत् / स्वकीया दाराः स्वकलत्रमित्यर्थः / तेषु वा संतोषः स्वदारसतोषस्तं वा प्रतिपद्यते / इयमत्र भावनापरदारगमनप्रत्याख्याता यास्वेव परदारशब्दः प्रवर्तते ताभ्य एव निवर्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति / 'से' शब्द पूर्ववत्, तच परदारगमनं द्विविधं प्रज्ञप्त, तद्यथेति पूर्ववत्, औदारिकपरदारगमनं स्त्र्यादिगमनं, वैक्रियपरदारगमनं देवाङ्गनागमनम्। "तत्थ चउत्थे अणुव्वए सामनेण अनियत्तस्स दोसा मातरमवि गच्छेजा। उदाहरणं-गिरिणगरे तिन्नि वयंसियाओ, ताओ उज्जेतं गयाओ, चोरेहिं गहिताओ, नेतुं पारसकूले विक्कियाओ, ताण पुत्ता डहरगा घरेसु उज्झियगा, ते वि मित्ता जाया, माउसिणेहेण वाणिजेणं गया पारसकूलं, ताओ य गणियाओ सहदेसियाओ त्ति भाडि देति, ते वि संपत्तीए सयाहिं गया, एगो सावगो ताहि अप्पप्पणियाहिं मातमा-सियाहिं समं बुच्छा। सड्डो नेच्छति, महिला अणिच्छंतं नाउंतुण्हिक्का अत्थइ। सड्ढो भणइकओ तुम्भे आणीया ?ताए सिटुं / तेण भणिय-अम्हे चेव ते तुब्भ पुत्ता, इयरेसिं सिटुं, मोइया पव्वइया। एते अणिवित्ताणं दोसा। विइयं धूयाए वि समं वसेजा। जहा गुठिवणीए भजाए संदिसावनं पेसिओ, जहा ते धूया जाया, सो जाव ववहरइ ताव जोव्वर्ण पत्ता, अन्ननगरे दिन्ना, सो न याणइ जहा दिन्न त्ति, सो पडिएलो तम्मि नगरे मा भंडं विणिस्सिहिति त्ति वरिसारत्त ठिओ। तस्स तीए धूयाए समं घडियं, तह विन याणइ, वत्ते वासारत्ते गतो सनगर, धूयागमणं दठूण विलियाणि य / ताए अप्पा मारिओ। इयरो वि पव्वइओ। ततिय गोट्ठीए समं चेडो अत्थइ, तस्स माता हिंडई। सुण्हा से नियगपइणा साहइ-पती, से न पत्तियइ / सा तस्स माता देवकुले ठिएहिं धुत्तेहिं गच्छंती दिट्ठा, तेहिं परिभुत्ता, माया पुत्ताणं पोत्ताणि परियत्तियाणि ।तीए भन्नइ महिलाए-कस्स एवं उवरिल्ल पोत्तं गहियं? हा पाव ! किं ते कयं ? सो नट्ठो पव्वइओ / चउत्थंजमलाणि गणियाए उज्झियाणि, पत्तेयं मित्तेहिं गहियाणि वडंति, तेसिं पुवसंथुइओ संजोगो कओ। अन्नया सोदारगो ताए गणियाए पुव्धमायाए सह लग्गो, सागणिया धम्म सोउं पव्वइया, ओहिनाणं समुप्पन्न, गणिया घरं गया, तेण गणियाए पुत्तो जाओ, अजा गहाय परिवंदइ कहं पुत्तो-ऽसि मे भतिजोऽसि मे दारगदेवरो सि मे भायरो सिमे, जो तुब्भ पिया सो मज्झ पिया, पतीय ससुरोय भाआय मे, जातुज्झ माया सा मे माया भाउज्जाइया सा वत्तिणी सासू य / एवं नाऊण दोसे वज्जेयव्वं / एए इह लोगे दोसा। परलोगे पुण नपुंसगत्तविरूवत्तपियविप्पओगाऽऽदिया दोसा हवंति, नियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सड्ढाणि, आनंदपुरे एगो य धिजाइओ दरिद्दो,सो सूलेसरे उववासेण वरं मग्गइ। को वरो ? चाउव्वेन, भत्तरस मोल्लं देहि, जा पुन्नं करेमि / तेण बाण-मंतरेण भणित-कच्छे सावगाणि कुलपुताणि भजप्पझ्याणि, एताण भत्तं करेहि, ते से महप्फलं होहिइ, दोन्नि वारे भणिओ, गओ कच्छ, दिन्नं दाणं सावयाण भत्तं दक्षिण च, भणइ-साहह किं तुभंतवचरणं, जेण तुब्भे देवस्स पुजाणि?