SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ परतित्थिय 525 - अभिधानराजेन्द्रः - भाग 5 परत्थका प्रव्रजिता इत्युत्थाय पुनः सिता बद्धाः परिग्रहेच्छाऽऽरम्भेष्वासक्ताः, ते स्थविर विप्रकृष्टबुद्धिरुत्पद्यते, तामपेक्ष्य परेण कालप्रदेशेन योगात्पगृहस्थास्तेषां कृत्यं करणीयं पचनपाचनकण्डनपेषणाऽऽदिको रत्वस्योत्पत्तिः / स्थविरं चावधिं कृत्वा यस्याऽऽरूढश्मश्रुनाऽदिनाऽनुभूतोपमर्दकारी व्यापारः, तस्योपदेशः तं गच्छन्तीति कृत्योपदेशगाः, मितमादित्योदयास्तमयानामल्पत्वम्-तत्र यूनि सन्निकृष्टबुद्धिरुत्पद्यते, कृत्यापदेशका वा / यदि वा- (सिया इति) आर्वत्वाद्वहुवचनेन तमपेक्ष्य परेण कालप्रदेशेनयोगादपरस्योत्पत्तिरिति। अत्र परत्वापरत्वव्याख्यायते-स्युर्भक्युः, कृत्यं कर्तव्यं सावद्यानुष्ठानं. तत्प्रधानाः कृत्या साधनमनेकान्तिक, साध्यविपक्षेऽपि हेतोवृत्तेः / तथाहि-यथा गृहस्थाः , तेषामुपदेशः संरम्भसमारम्भाऽऽरम्भरूपः स विद्यते येषां ते क्रमणोत्पादान्नीलाऽऽदिषु कालोपाधिक्रमेण च व्यवस्थानाद, दिगुपाधिश्व कृत्योपदेशिकाः प्रव्रजिता अपि सन्तः कर्तव्यैहस्थेभ्यो न भिद्यन्ते पर नीलमपरं चेति प्रत्ययोत्पत्तिरसत्यपि परत्वापरत्वलक्षणे, गुणाना गृहस्था इव तेऽपि सर्वावस्थाः पञ्चसूनाव्यापारोपेता इत्यर्थः 111|| निर्गुणत्वात् तथा एटाऽऽदिष्वपि भविष्यतीति। यद्यर्थान्तरनिमित्तत्वामात्र एवंभूतेषु च तीर्थिकेषु सत्सु भिक्षुणा परेणह साघयितुमिष्ट, तदा कथं नानैकान्तिकताहेतोः। अथ नित्यदिक्कायत्कर्तव्यं तद्दर्शयितुमाह लपदार्थहतुगुणविशेषनिबन्धनत्वं प्रकृतप्रत्ययस्य, तदा दृष्टान्ताभावोतं च मिक्खू परिन्नाय, वियं तेसु ण मुच्छए। ऽनुमानबाधा च प्रतिज्ञायाः। तथाहि-यः परापरादिप्रत्ययः स परपरिकअणुक्कसे अप्पलीणे, मज्झेण मुणि जावए / / 2 / / ल्पितगुणरहितार्थमात्रकृतक्रमोत्पादनिबन्धनः, परापरप्रत्ययत्वात् (तं च भिक्खू इत्यादि) तं पाखण्डिकलोकमसदुपदेशदानाभिरतं रूपादिषु परापरप्रत्ययवत्ता, परापरप्रत्ययश्चायं घटादिष्विति स्वभावपरिज्ञाय सम्यगवगम्ययथैते मिथ्यात्वोपहतान्तराऽऽत्मानः सद्विवेक हेतुः। नच नीलादिकेष्वेकार्थसमवायादुपचरितोऽयं परत्वाऽऽदिप्रत्यय शून्या नाऽऽत्मने हितायालं नात्यस्मा इत्येवं पर्यालोच्य, भावभिक्षुः इत्यनैकान्तिकता भवत्प्रयुक्तस्याऽपि हेतोः पारम्पर्येण / नच नीलाssसंयतो विद्वान् विदितवेद्यस्तेषु न मूर्छयेत् न गायं विदध्यात्, न तैः सह दिष्वपि परत्वाऽऽदेनिमित्ताभावोपगमात् साध्यविकलता दृष्टान्तस्येति संपर्कमपि कुर्यादित्यर्थः / किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति वक्तव्यम्, अस्खलवृत्तित्वेनास्योपचरितत्वाभावात्, स्वाश्रयेऽपि च अनुत्कर्षवानित्यष्टमदस्थानानामन्यतमेनाऽप्युत्सेकमकुर्वन् / तथा तयोरुपलब्ध्यभावात् न तद्वलेन प्रत्ययो युक्त इति कुतो रूपाऽऽदिषु तन्निबन्धनतो भविष्यति, सुखाऽऽदिषु वा पूर्वोत्तरकालभाविषु तन्निबन्धअप्रलीनोऽसंबद्धस्तीर्थिकषु गृहस्थेषु पार्श्वस्थाऽऽदिषु वा संश्लेषमकुर्वन् नोऽयं भवेत्, तत्रैकार्थसमवायाऽऽदि स्तन्निबन्धनस्याभावात्। किं च - मध्येन रागद्वेषयोरन्तरालेन संचरन मुनिर्जगत्त्रयवेदी, यापयेदात्मानं दिक्कालयोः पूर्वमेव प्रतिषिद्धत्वात् तद्धेतुकयोः परत्वापरत्वयोरभाव इति वर्तयेत्। इदमुक्तं भवति-तीर्थिकाऽऽदिभिः सह सत्यपि कथञ्चित्संबन्धे कुतस्तस्मिन्नित्तत्वाऽऽशङ्का, यतो हेतोरनैकान्तिकता स्यात् / न च त्यक्ताहङ्कारेण तथाभावतस्तेष्वप्रलीयमानेनारक्तद्विष्टन तेषु निन्दामा परमार्थतो दिकालयोः प्रदेशाः सन्ति, यतस्तत्सयोगादपेक्षाबुद्धिसहितात्मनश्च प्रशंसा परिहरता मुनिनाऽऽत्मा यापयितव्य इति / / 2 / / सूत्र०१ दुत्पत्तिस्तयोर्भवेत,दिक्षालयोरेकाऽऽत्मकत्वेन निरवयवत्वात्। न चाश्रु०१ अ०४ उ०। (अन्यतीर्थिकाः सारम्भाः, तस्मात्त्राणाय नस्युरिति ऽर्थक्रियानिबन्ध उपचरितोऽवयवभेदो युक्तः, यथोक्तार्थक्रियावस्तुस्व'आरम्भ' शब्दे द्वितीयभागे 370 पृष्ठ गतम्) भावप्रतिबद्धत्वादुपचारस्य चापारमार्थिकत्वात्, तत्कुतोऽनैकान्तिकता परत्त न०(परत्व) इदमस्मात्परमिति प्रत्ययहेतौ नैयायिकसंमतमुपभेदे, प्रकृतहेतोः / सम्म०३ काण्ड। सम्म० / इदं परम, इदमपरमिति यतोऽभिधान प्रत्ययौ भवतस्वद् परतीर न०(परतीर) परे, पाइ०ना० 226 गाथा। यथाक्रमं परत्वमपरत्वं च सिद्धम् / प्रयोगश्चात्र योऽयं परमपरमिति च परत्थ अव्य०(परत्र) जन्मान्तरे इत्यर्थे , स्था० 4 ठा०३ उ०1 विशे01 प्रत्ययः सघटाऽऽदिव्यतिरिक्तार्थान्तरनिबन्धन तत्प्रत्ययविलक्षणत्वात् उत्त०। सूत्र०। सुखाऽऽदिप्रत्ययवत् / तथा हि-पकस्यां दिशि स्थितयोः पिण्डयोः परार्थ पुं० परो मोक्षस्तदर्शः। आ०० 1 अ० / मोक्षार्थे, विशे० / परम्परमिति च प्रत्ययोत्पत्तेर्न तावदयं युक्तयोः परमपरमिति च प्रत्ययो परत्थकरण न०(परार्थकरण) परस्यार्थ उपकारस्तत्करणम् / परोपदेश निबन्धनो, नाप्ययं कालनिबन्धनः, तदविशेषेऽपि प्रत्ययविशेषात् / कारकरणे, षो०॥ न चान्यदस्य निबन्धनमभिधातुं शक्यं, तस्माद्यन्निबन्धनोऽयं प्रत्यय परार्थकरणमाहस्तत्परत्वमपरत्वं चाभ्युपगन्तव्यम्। एतच द्वितयप्रपिदिगकृतं, कालकृतं विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य। च। दिगकृतस्य तावदियमुत्पत्तिः-एकस्यां दिश्यवस्थितयोः पिण्डयोरे- भिक्षाऽटनाऽऽदि सर्वं, परार्थकरणं, यतेयिम् / / 5 / / / कस्य द्रष्टुः संनिकृष्टमवधिं कृत्वैतस्माद्विप्रकृष्टोऽयमिति परत्वाऽऽधारे (विहितेत्यादि) विहितानुष्ठानपरस्य शास्त्रविहिताऽऽसेवनपरस्य, बुद्धिरुत्पद्यते, ततस्तामपेक्ष्य परेण दिक्प्रेदेशन योगात्परत्वमुत्पद्यते, तत्त्वतः परमार्थेन, योगशुद्धिसचिवस्य मनोवाक्कायविशुद्धिसहिविप्रकृष्ट चावधिं कृत्वैतस्मात्सन्निकृष्टोऽयमित्य परान्वाऽऽधारे बुद्धिरु- तस्य,भिक्षाऽटनाऽऽदि भिक्षाऽटनवस्त्रपात्रैषणाऽऽदि, सर्वमनुष्ठाने, त्पद्यते, तामपेक्ष्यापरेण दिक्प्रदेशेन योगादपरत्वस्योत्पत्तिः। कालकृत- परार्थकरणं परोपकारकरण, यतेः साधोज्ञेयं ज्ञातव्यम् भवत्याहारवस्त्रयोस्त्वयमुत्पत्तिक्रमः / तथाहि-वर्तमानकालयो रनियतदिग्देश- पात्राऽऽदि यतिना गृह्यमाणस्य दातृणां पुण्यबन्धनिमित्तत्वात्तस्य च संयुक्तयोर्युवस्थविरयोर्मध्ये यस्य वलीपलितरूढश्मश्रुनाऽऽदिनाऽ- साधुहेतुकत्वादिति / / 5 / / षो०१३ विव० / धo नुमितमादित्यादेयानां भूयस्त्वं / तत्रैकस्य द्रष्टुर्युचा, तभवधिं कृत्वा | परत्थका स्त्री०(परार्थता) परप्रत्यायकत्वे, विशे०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy