________________ परच्छंदाणुवत्तिअ 522 - अमिधानराजेन्द्रः - भाग 5 परतत्त ठा० परच्छंदाणुवत्तिअन० (परच्छन्दाऽनुवृत्तिक) परच्छन्दस्य पराभिप्राय- थत्वात् पापिकैव दोषवत्येव। अथवा स्वस्थानादधमस्थनि पातिका। स्यानुवृत्तिरनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकम् / पराभिप्रायजनके, तत्रेह जन्मनि सुकरो दृष्टान्तः / परलोकेऽपि पुरोहितस्यापि श्वाऽऽदिस्था० 4 ठा०४ उ०। षूत्पत्तिः, (इतिरिति) इत्येवं संख्याय परनिन्दा दोषवती ज्ञात्वा परच्छंदाणुवत्तित्त न० (परच्छन्दानुवर्तित्व) परस्याऽऽराध्यस्य मुनिर्जात्यादिभिर्यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवास्तु मत्तो छन्दोऽभिप्रायस्तमनुवर्तयतीत्येवं शीलः परानुवर्ती, तद्भावः परच्छ- हीन इति न माद्यति / / 2 / / सूत्र०१ श्रु०२ अ०२ उ०। न्दानुवर्तित्वम् / भ० 25 श०७ उ० / पराभिप्रायानुवर्तित्वे, स्था०७ | परणिवाय पु० (परनिपात) परस्मिन् देशे स्थापने, परनिपातपूर्वनि पातशब्दी व्याकरणे प्राय उपलभ्येते। आचा०१ श्रु० 4 अ०३ उ०। परजोइ (स्) न० (परज्योतिष) आत्मरूपे तत्त्वे, द्वा०२४ द्वा०। / परतंत त्रि० (परतन्त्र) पराधीनवृत्तौ, विशे / पराऽऽयत्ते पराभिप्रायगते. परज्झ (देशी) परवशे, रागद्वेषग्रहग्रस्तमानसे, उत्त० 4 अ०। परवशीकृते, व्य०१ उ०। बृ०४ उ० / परतन्त्रतायाम्, स्था० 10 ठा०। परतत्त न० (परतत्त्व) परब्रह्मणि परमाऽऽत्मनि, षो०। परट्ट पुं० (परावर्त) पुद्गलपरावर्ते, कर्म०१ कर्म०। अत्र षोडशकम्। किं पुनस्तत्र ध्याने ध्येयमित्याहपरट्ठपुं० (परार्थ) परोपकारे, परेषामुपदेशदानेन सम्यक्त्वादि-गुणप्रापणे, सर्वजगद्धितमनुपम-मतिशयसन्दोहमृद्धिसंयुक्तम् / ध०३ अधि०। परनिमित्ते, दश०६ अ०। आचाo! ध्येयं जिनेन्द्ररूपं, सदसि गदत्तत्परं चैव / / 1|| परट्ठकरण न० (परार्थकरण) परार्थः परोपकारः परेषामुपदेशदानेन (सर्वेत्यादि) सर्वजगत्प्राणिलोकोऽभिधीयते, तस्मै हितं, हितकारिगम्यक्त्याऽऽदिगुणप्रापणमित्यर्थः, तस्य करणं सम्पादनम् / परेषामु- त्वात्। हितकारित्वं च सदुपदेशदानात् / न विद्यते उपमा शरीरसन्निपदेशे, 'सापेक्षयतिधर्मोऽयं, परार्थकरणाऽऽदिना। तीर्थप्रवृत्तिहेतुत्वाद्, वेशसौन्दर्याऽऽदिभिर्गुणैर्यस्य तदनुपमम्, अतिशयात् संदुग्धे प्रपूरयति वर्णितः शिवसौख्यदः !!१!"ध०३ अधिol यत्तदतिशयसंदोहम् / यद्वा-अतिशयसमूह-संपन्नमिति यावत् / परट्ठरसिय पुं०(परार्थरसिक) परोपकारबद्धचित्ते, द्वा० १५.द्वा०। ऋद्धिसंयुक्तम्, ऋद्धयौ नानाप्रकारा आमर्षांषध्यादयो लब्धयस्ताभिः यो० वि०। संयुक्तं समन्वितं, ध्येयं ध्यातव्यं, जिनेन्द्ररूपं जिनेन्द्रस्वरूपं, सदसि परट्ठाणंतर न० (परस्थानान्तर) परमाणोर्यत्परस्थाने घ्यणुकाऽ5- सभायां समवसरणे, गदद् व्याकुर्वाणं सर्वसत्त्वस्वभाषापरिणामिन्या दावन्तभूतस्यान्तरं चलनव्यवधानं तत्परस्थानान्तरम् / अन्यस्था- भाषया, तत्परं चैव तस्मादुक्तलक्षणाजिनेन्द्ररूपात्परं मुक्तिस्थं धर्मनाऽन्तर्भूतत्वेन क्रियायाम्, भ०२५ श० 4 उ० / कायावस्थानन्तरभावि तत्त्वकायावस्थास्वभावं, चैवं ध्येयं भवति।।१।। परट्ठाणसण्णिगास पुं० (परस्थानसन्निकर्ष) विजातीययोगाऽऽश्रयणे, भ० तत्राऽऽद्यं जिनेन्द्ररूपमधिकृत्य कीदृशं तच्चेपमित्याह२५ श०६उ०॥ सिंहाऽऽसनोपविष्ट, छत्रत्रयकल्पपादपस्याधः। परठुज्जय त्रि० (परार्थोधत) परहितकरणोद्यमवति, हा० 31 अष्ट। सत्त्वार्थसंप्रवृत्तं, देशनया कान्तमत्यन्तम्।।२।। परडड न० (परडड) दशगुणितमध्ये, कल्प०१ अधि०७ क्षण। (सिंहासनेत्यादि) सिंहोपलक्षितमासनं सिंहाऽऽसनं देवनिर्मित, परडा (देशी) सर्पविशेष, दे० ना०६ वर्ग 5 गाथा। तत्रोपविष्ट, सिंहस्य मृगाधिपतेरासनमवस्थानविशेषरूपमूर्जितपरणिंदंझाण न (परनिन्दाध्यान) परस्य निन्दा परनिन्दा, तस्या मनाकुलंच, लेनोपविष्टमिति वा। आतपंछादयतीति छत्रं, तेषां त्रयमुपयुध्यानम्। कूरगडुकं प्रति क्षपकाणामिव दुनि, आतु०। परिष्टात्, कल्पपादपः कल्पद्रुमः, छत्रत्रयं च कल्पपादश्च, तस्याऽधोऽपरणिंदऽप्पुक्करिसविप्पजुत्तत्तन० (परनिन्दाऽऽत्मोत्कर्षविप्रयुक्तत्व) धस्तात्, सत्त्वाः प्राणिनस्तेषामर्थ उपकारस्तरिमन, सम्यक् प्रवृत्तं परगाँऽऽत्मप्रशंसाराहित्यरूपे सत्यवचनातिशये, स०३५ सम०। रा०। स्वगतपरिश्रमपरिहारेण, देशनया धर्मकथया कान्त कमनीयं मनोज्ञमपरणिंदा स्त्री० (परनिन्दा) परेषां गर्हणे, सूत्र० / त्यन्तमतिशयेन ध्येयमिति संबन्धः।।२।। साम्प्रतं परनिन्दादोषमधिकृत्याऽऽह पुनरपि कीदृक् तद्रूपमित्याहजे परिभवई परं जणं, संसारे परिवठ्ठई महं। आधीनां परमौषध-मव्याहतमखिलसंपदा बीजम्। अदुइंखिणिया उपातिया, इति संखाय मुणी ण मज्जई / / 2 / / चक्राऽऽदिलक्षणयुतं, सर्वोत्तमपुण्यनिर्माणम् / / 3 / / (जे परिभवइ इत्यादि) यः कश्चिदविवेकी परिभवत्यवज्ञयति, पर (आधीनामित्यादि) आधीनां शारीरमानसानां पीडाविशेषाणां, जनमन्य लोकमात्मव्यतिरिक्कम्, स तस्कृतेन कर्मणा संसारे चतुर्गति- परमौषधं प्रधानौषधकल्पं, तदपनेतृत्वेनाव्याहृतमनुपहतम, अखिललक्षणे भवोदधावरघट्टघटीन्यायन परिवर्तते भ्रमति, महदत्यर्थ, महान्तं संपदा सर्वसंपत्तीनां, बीजं कारण, चक्राऽऽदीनि यानि लक्षणानि वा कालम् / कृचित् चिरमिति पाठः / (अहति) अथशब्दो निपातः, चक्रस्वस्तिककमलकुलिशाऽऽदीनि, तैर्युत समन्वितं, सर्वोत्तमं च तत् निपातानामनेकार्थस्यात् अत इत्यस्यार्थे वर्तते / यतः परपरिभवा- पुण्यं च निर्मीयतेऽनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्येति दात्यन्तिकः संसारः अतः (इरिणिया) परनिन्दा / तुशब्दस्यैवकारा- सर्वोत्तमपुण्यनिर्मितमित्यर्थः / / 3 / /