________________ परकिरिया 521 - अभिधानराजेन्द्रः - भाग 5 परछंद सा वयसा कारण / "(21 गाथा) मेधावी मर्यादावर्ती , परस्मै / परक्कम्म अव्य० (पराक्रम्य) समीपमागत्य शीलस्खनयोग्यतापत्त्याऽस्त्र्यादिपदार्था क्रिया परक्रिया, ता च ज्ञानी विदितवेधो, वर्जयेत् भिभूयेत्यर्थे, सूत्र० 1 श्रु०१ अ०१ उ०। आसेव्येत्यर्थे, दश०८ अ०। परिहरेत् / एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि | परग न० (परग) तृणवनस्पतिभेदे, सूत्र०२ श्रु० 2 अ० / आचा० येन कुर्यान्नाऽप्यात्मनः स्त्रिया पादधावनाऽऽदिकमपि कारयेत् / एतच्च तृणविशेषेण पुष्पाग्राणि ग्रथ्यन्ते / आचा०१ श्रु०१ चू० 2 अ० 3 उ०। परक्रियावर्जन मनसा वचसा कायेन वर्जयेत् / तथाहि-औदारिक- परगणिचिया स्त्री० (परगणीया) परगणसत्कायां निर्गन्थ्याम्, स्था०५ कामभोगार्थ मनसा न गच्छति, नान्यं गमयति, गच्छन्तमपरं ठा०२ 30 / परगणे या साधी सा परसिस्सिणी परगच्छे णातव्वा नानुजानीते / एवं वाचा, कायेन च सर्वेऽप्यौदारिके नव नव भेदाः / एवं परगणिच्चिया। नि०चू० 8 उ०। / दिव्येऽपि। सूत्र०१ श्रु० 4 अ०२ उ०। परसत्कस्य ज्ञानाऽऽवरणीया परगरिहंझाण न०(परगाँध्यान) परस्य गर्दा परसमक्षं दोषोद्धट्टनं, तस्या ऽऽदिकर्मणि, पिं०। ध्यानम् / संघसमक्ष दुर्बलिकापुष्पमित्रं गर्हमाणस्य गोष्ठामाहिलस्येव परकिरियासत्तिक्कय पुं० (परक्रियासप्तैकक) परक्रियाप्रतिपादके दुर्व्याने, आतु०। आचाराङ्गस्य द्वितीयश्रुतस्कन्धे सप्तैककानां षष्टे एककेऽध्ययने, स्था० परगरिहा स्त्री० (परगा) 6 त०। परसमक्षं दोषोद्धट्टने, आतु० ७ठा०। परगेह न० (परगेह) गृहस्थगृहे, सूत्र०१ श्रु० अ०। परक्क त्रि० (पराक्य) परकीये, विशे०।" द्वे वाससी प्रवरयोषिदपायशुद्धा, परघरप्पवेस पुं० (परगृहप्रवेश) गृहान्तरप्रवेशे, ध०२०। शय्याऽऽसनं करिवरस्तुरगो रथो वा / काले भिषड् नियमिताऽऽसन तत्र प्रवेशनिषेधमाहमानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् / / 1 / / " आचा०१ श्रु०१ संप्रति द्वितीयं परगृहप्रवेशवर्जनरूपं भेदमभिधित्सुर्गाथोअ०१ उ०। त्तरार्द्धमाहपरकंत न० (पराक्रान्त) तपोऽध्ययनयमनियमाऽऽदावनुष्ठिते, सूत्र० १श्रु० परगिहगमणं पि कलं-कपंकमूलं सुसीलाणं / (36) ८अ०॥ परगृहगमनमन्यमन्दिरगमनम्, अपिशब्द उपरि योक्ष्यते, कलकोऽपरक्कम पु० (पराक्रम) परेषामाक्रमः पराक्रमः। परपराजये, परो-च्छेदे, भ्याख्यानम्। स एव शुद्धस्वरूपस्य पुरुषस्य मलिनत्वोत्पादकत्वात्पङ्क आ०म० 1 अ० / ते च परे कषायाऽऽदयः। आ०चू० 6 अ०। आचा० / कर्दमः, तस्य मूलं निबन्धनमकलङ्कपङ्कमूलत- अभ्याख्यानप्राप्तिपरेषां क्रोधाऽऽदिशनृणां क्रमणं विक्षेपणं पराक्रमः। विशे०। वीयें, "वीरिय मूलमित्यर्थः / सुशीलानामपि सुदृढशीलानामपि, धनमित्रस्येव / इत्थं ति वा बल त्ति वा सामत्थं ति वा परक्कमो त्ति वा थामो त्ति वा एगट्ठा।" सामायारी - 'सावगो जइ वि वियत्त तेउरपरधरप्पवेसो वन्निज्जइ, नि०चू०१ उ०। योगः, पराक्रमः स्थाम इत्येते एकार्थाः / पं० सं०५ द्वार तहावितेण एगागिणा असहारण परगिहे न पविसियव्वं, कजे वि परिणविशे० / सूत्र०। सामर्थ्य, उत्साहे, चेष्टायाम्, "उच्छाह परक्कमो तहा ययओ सहाओ धित्तव्वे ति।' ध० र०२ अधि०२ लक्ष०। (अत्र चेट्टा सत्ती सामन्थ ति य जोगस्स हवंति पज्जाया।" आ०चू० 1 अ०। आ०म० / आचा० साधितन्वाभिमतप्रयोजने पुरुषकार, सू०प्र०२० धनमित्रोदाहरणम् 'धणमित्त' शब्दे चतुर्थभागे 2655 पृष्टे गतम्) पाहु० / निष्पादितस्वविषये अभिमानविशेषे बलवीर्ययोा -पारणे, परचक्क न० (परचक्र) अपरसैन्ये, आचा०२ श्रु०१ चू० 3 अ०२ उ०॥ स्था० 3 ठा० 3 उ० / परेषां वा शत्रूणामाक्रमणं, तत्तस्योन्नतत्यमप्रति आव०॥ हतत्वेन शोभनविषयत्वेन चेति उन्नतविषयेयः, सर्वत्र प्रणतत्वभावनीये, परचक्करज न० (परचक्रराज्य) अपरसैन्यनृपती, ज्ञा०१ श्रु०६अ। स्था० 4 टा० 1 उ०। ज्ञा० / विपा० / नि०चू० / बलं शरीरं सामर्थ्य , वीर्य परचित्तणाण न० (परचित्तज्ञान) परचित्तसाक्षात्करे, 'प्रत्यये जीव-शक्तिः , तदुभयमपि दर्शनस्य फलं पराक्रमः / बृ०६ उ०॥ शत्रुवि परचेतसः / " प्रत्यये परकीयचित्ते केनचिन्मुखरागाऽऽदिना लिड्न गृहीते नाशनशक्ती, जं० 3 वक्षः। संयमानुष्टाने उद्योगे, आचा० १श्रु० 3 अ० परचेतसो धीर्मवति तथा संयमवान् सरागस्य चित्तं वीतरागं चेति 130 / सामर्थ्य विवक्षितदेशगमने, सूत्र०२ श्रु०२ अ०। परचित्तगतान सर्वानव धर्मान् जानातीत्यर्थः / तदुक्तम्- प्रत्ययस्य परक्कमण्णु त्रि० (पराक्रमज्ञ) विवक्षितदेशगमनज्ञे, सामर्थ्यज्ञे, आत्मज्ञे, ''परचित्तज्ञानम्।" (३-१६)"नच सालम्बने, तस्याविषयीभूतत्वासूत्र०२ श्रु० 1 अ०। दिति।" (32 लिङ्गाचित्तमात्रमवगतं न तु नीलविषयं पीतविषयं वा त परक्कममाण त्रि० (पराक्रममाण) परानिन्द्रियकर्मरिपून आक्रममाणे, दिति, अज्ञति आलम्बने संयमस्य कर्तुमशक्यत्वात्तदनवगतिः / आचा०१ श्रु०६ अ० 1 उ०। नि०। सालम्वनचित्तप्रणिधानोत्थसंयमे तु तदवगतिरपि भवत्येवेति भोजः। परक्कमियव्व न० (पराक्रान्तव्य) शक्तिक्षयेऽपि तत्पालने, विधेये द्वा०२६ द्वा०। उत्साहातिरेके, स्था० 8 ठा० / कर्तव्ये सिद्धिफले, पुरुषत्वाभिमाने, | परच्छंद त्रि० (परच्छन्द) पराभिप्राये, स्था० 4 ठा०४ उ० पराधीने, भ०६श०३३ उ०। पाइ० ना०१८ गाथा।