________________ परकिरिया 520 - अभिधानराजेन्द्रः - भाग 5 परकिरिया ति, संठवेति / केस त्ति सिरजादि छिंदति, संठवेति वा, उत्तरोट्ठरोमा दाढियाओ, ता छिंदति। संठवेति वा / गाहाभमुहाउ दंतसोधण, अच्छीण पमज्जणाइगाइं वा। सो आणा अणवत्थं, मिच्छत्तविराधणं पावे / / 7 / / एवं णासिगाभमुगरोमे वि दंतेसु अङ्गुलीए सकृदामजणं, पुणो पमजणं | दंतधावणं। दंतकडे अचित्ते सुत्तंतेण एकदिणं आघसणं, दिणे दिणे पघसणं, दंते फूमति रयति वा पादसूत्रवत्। अच्छीणि वा आमज्जति णाम अक्खिपत्तरोमे संठवेति, पुणो पुणो करेंतस्स पमजणा। अहवा-वीयकणगादीण ] सकृत अवणयणे आमज्जणा, पुणो पुणो पमजणा / आदिसद्दातो जे अच्छीणि पधोवति उसिणा-इणा पउंछति णाम अंजणेणं अंजेति, अच्छीणि फुमणरयणा पूर्ववत्। विशेषो कणगादिसु फुवणं संभवति। एवं करेंतस्स आणाविराह-णादिया दोसा। गाहाआमज्जण सइ असई, पमजणं धोवणं तुऽणेगविधिं / पादादीण पमजण, फूमणपसइंजणे रागो / / 76|| उक्तार्था। पसयमिति पसती चुलुगो भण्णतिदव्वसंभारकयं तं चुलुगे छोढुं तत्थ णिच्छड अच्छि धरेंति, ततो उच्छुढं फूमति, रागो लगति, अंजिय वा फूमति, रागो लग्गति / अहवा-पसयमिति दोहिं तिहिं ठाणापूरेहि अच्छिं धोवति, ततो अंजेति, ततो फूमति रागो लग्गति। इमे दोसाआतपरमोहुदीरण, पाउसदोसाय सुत्तपरिहाणी। संपातिमादिधाते, विवज्जते लोगपरिवाओ॥७७।। पूर्ववत्। गाहावितियपदं सामण्णं, सव्वेसु पदेसु होज्जऽणाभोगो। मोहतिगिच्छाए पुण, एत्तोतु विसेसियं वोच्छं / / 78|| णहसियादि ततो सव्वे सुत्तपडिसिद्धे अत्थे अणाभोगतो करेन,मोहे तिगिच्छाए वा करेज अतो परं तेरसपयाण वइसेसियं वितियपदं भण्णति। गाहाचक्कम्मणभावडणो,लेवो देहखत असुइ णक्खेसु / वणगंडरती अंसिय, भगंदलादीसु रोमाइं // 76 / / चंकमंतो पायणहा उपले खणुगादिसु अफिडति पडिलोमो वाभञ्जति. हत्थणहा वा भायणलेवं विणासंति, देहं शरीरं, तत्थ खयं करेज, ताहे लोगो भणेज्ज-एस कामी, अविरयाए से णहपया दिण्णति, पयदोसपरिहरणत्थं छिंदतो सुद्धो, संठवणं झमेतादिणा घसति। लोगो य भणतिदीहणहतरे सण्णा चिट्ठति, असुइणो एते / अवि य पायणहेसु हीहेसु अंतरंतरे रेणु चिट्ठति। तीए चक्खू उवहम्मति बणगंड अरइयंसि भगंदरातिसु रोमा उवधायं करेंति, लवंवा अंतरेंति, अतो छिदंति, संठवेति वा। गाहादंताऽऽमय दंतेसु, णयणाणं आमया तु णयणेसु / भुमया अच्छिणिमित्तं, केसा पुण पव्वयंतस्स ||8|| दंतेसुदंतामयो दंतरोगो, तत्थ दंतवणादिणा आघसंति, एवं णयणामए वि णयणे घोवति, रयति, फूमति वा, भुमगरोमा वा अतिदीहा अइमहत्तणेण य अच्छीसु पडते छिदति, संठवेति वा, पव्वयंतस्स अतिदीहा केसा लोयं काउंण सक्कति, सिररोगिणो वा केसे कप्पिजंति। सूत्रम्जे भिक्खू अप्पणो कायाओ सेयं वा जल्लं वा पंकं वा मल्लं वा णीहरेज्ज वा, विसोहेज्ज वा, णहरंतं वा विसोहंतं वा साइज्जइ॥६८|| सेयो प्रस्वेदः, स्वच्छमलच्छिग्गलं जल्लो भणति, स एव प्रस्वेदः पंको भषणति, अण्णो वा जो कद्दमो लग्गो, मलो पुण उत्तरमाणो अच्छी रेणू वा सकृत उव्वट्टणं, पुणो पुणो पव्वट्टणं कक्काइणा वा। सूत्रम्जे भिक्खू अप्पणो अच्छिमलं वा कण्णमलं वा दंतमलं वा णीह-रेज्ज वा, विसोहेज्ज वा, णीहरंतं वा विसोहंतं वा साइज्जइ॥६६॥ अच्छिमलो दूसिकादि,कण्णमलो कण्णगूधादि, दंतकिणो दंतमलो, णहमलोणहविचरेणू णीहरति, अवणेति असेसविसोहणं / गाहासेयं वा जल्लं वा, जे भिक्खू णीहरिज्ज कायातो। कण्णच्छिदंतणहमल, सो पावति आणमादीणि / / 81|| पढमसुत्तत्थो पुव्वद्धन, वितियसुत्तत्थो पच्छद्धेण आणादिया दोसा। आयविराहणा। पंतदेवता छलेज, अप्परुत्तीए वा पाउसदोसा भवन्ति, सुत्तेसु य पलिमथो। गाहाजल्लो तु होति कमद, मलो तु हत्थादिघट्टितो सडति। पंको पुण सेउल्लो, विक्खेवो वा वि जो लग्गो // 2 // खरंटो उजो मालो तं कमद भण्णति, सेसं कंठं। गाहावितियपदमणप्पज्झे, णयणवणे ओसधामए चेव। मोहतिगिच्छाए पुण, णीहरमाणे णतिक्कमति॥८३|| अणप्पज्झो खित्तचित्तादि, सवे उव्वट्टणातिपदे करेज, णयणे वा दूसिओबद्धा अच्छिरोगेण वा किंचि अच्छीओउद्धरियव्यं,सरीरे वा धूणो, तस्स अ सासे मलादि फोडिज्जति, मा तेण वणो दज्झिहिति / अहवा खज्जू दद्दू किडिभं अण्णो वा कोवि ओम, आस ओसहेहिं उव्वट्टिजति, मोहतिगिच्छाएवापुणो विसेसेण अण्णहा मोहोणोवसमति त्ति। एवं विशेष इत्ति एवं करेंतो धम्मा-परिआणं वा णातिक्कमति / नि०चू० 3 उ० / (अन्ययूथिकैरात्मनः न पादप्रमार्जना कर्तव्यता 'अण्णउत्थिय' शब्दे प्रथमभागे 466 पृष्ठे 'अण्णमण्णकिरिया' शब्दे च तस्मिन्नेव भागे 480 पृष्ठे उक्ता)('कटयाइउद्धरण' शब्देतृतीयभागे 166 पृष्ठेनिर्ग-थानां कण्टकोद्धरणव्याख्यातम्) सुविशुद्धलेश्ये, "मेहावी, परकिरियं, च वज्जए नाणी, मण