________________ परंपरय 513 - अभिधानराजेन्द्रः - भाग 5 परंपरसिद्ध - - पहामि / गतो दूतो, तेण असक्कारितो, निद्धमणेण निच्छूढो। तेण कहियं पंच विसया चोरा जाया, एगम्मि पव्वए परिवसति / सो वि सुवण्णगारो पजोतस्स। पजोतो वि य दूयवयणेण आसुरुत्तो सव्वबलेण कोसंवि एइ। / कालमुवगतो तिरिक्खेसु उववन्नो / तत्थ जा सा पढम मारिया सा एक तं आगच्छंतं सोउं सयाणीओ अप्पबलो चित्ते खुहितो अतिसारेण भवं तिरिएसु, पच्छा एक्कम्मि बंभणकुले चेडो आयातो। सो य पंचवरिसो पंचत्तमुवगतो / ताहे मिगावतीए चिंतिय-मा इमो बालो मम पुत्तो जातो।सोय सुवण्णगारजीवो तिरिक्खेसु उव्वट्टिऊण तम्मि कुलेदारिया विणिस्सिहिति / एस खरेण न सक्कए, पच्छा दूतो पट्टवितो, भणितो य- जाया। सो चेडो तीसे वालग्गहो। साय निचमेव रोयइ। तेण उदरपोप्पयं एस कुमारो बालो अम्हेहिं गएहिं मा सीमंतराइणा केणइ अन्नेण करेंतेण किह वि जोणिहारे हत्थेण आहया तहा चेव ठिया रोइउं / तेण पिल्लिजिहिइ। सो भणइ-कोनम धरमाणे पेल्लिहिइ। साभणइ ओसीसए नायं-लद्धोमए उवाउत्ति। एवं सोनिच्चकालं करेइ। सो तेहि मायापिईहिं सप्पो जोयणसए विजो कि कीरहिइ ति नगरिं दढं करेइ। सो भणइ नातो / ताहे हणिऊण धाडिओ / सा वि अ पड़प्पन्ना चेव कामा उरेण आम करेमि। सा भणइ- उज्जेणीए इहागाओ वलियाओ ताएहिं कीरतु। विसहा / सो चेडो पलायमाणो चिर-नगरविणट्ठदुस्सीलायारो जातो। आम ति। तस्स य चउद्दस राइणो वसवत्तिणो / तेण ते सबला ठाविया। गतो एग चोरपल्लि, जत्थ ताणि एगूणाणि पंच चोरसयाणि परिवसंति।सा पुरिसपरंपरएण तेहिं इट्टगा आणीया, तो कयं नगरं दढ। ताहे ताए भण्णइ वि विणट्ठसीला पइरिक हिंडती एगं गामं गया / सो गामो तहिं चोरेहिं इयाणि धन्नस्स भेरहिं नगरिं। ततो तेण भरिया / जाहे न नगरी पेल्लिओ। सा अण्णेहिं गहिया / सा तेहिं पंचहिं वि चोरसएहिं परिभुत्ता। रोहगअसज्झा जाया ताहे सा विसंवइया। चिंतियं च णाएधन्ना णं ते तेसिं चिंता जाया-अहो ! इमा वरागी एत्तियाण सुक्खदणं सहइ.जइ अन्ना से विइजिया लभेजा तो से विस्सामो होजा / ततो तेहिं अन्नया गामागरनगरपट्टणमडंबसन्निवेसा जत्थ सामी विहरइ / पव्वजामि जइ कयाइ तीसे विइज्जिया आणीया, जं चेव दिवसं आणिया तहिवसं तीसे सामी एज्जा ततो भगवं समोसढो / तत्थ सव्ववेरा पसमंति। मिगावती छिद्राणि सा मग्गइ, केण उवाएण मारेज्जा ? ते य अन्नया धाडि घेत्तुं निग्गया / धम्मे कहिज्जमाणे एगो पुरिसो एस सव्वन्नु त्ति काउं पच्छन्नं पहाविया ताए सा भणियापेच्छ कूवे किं पि दीसइ ? सा दळुमारद्धा / मणसा पुच्छइ। ततो सामिणा भणितो-वायाए पुच्छ देवाणुप्पिया ! वरं ताए तत्थेव छूढा ते आगया पुच्छति। ताए भण्णइ-अप्पणो महिलं कीस बहवे सत्ता संबुज्झति त्ति एवमवि भणिए तेण भणिय-मयव ! जा सा सा न सारवेह / तेहिं नायं जहा एयाए मारिया, ततो तस्स बंभणचेडगस्स सा ? तत्थ भगवया आमं ति भणितो / ततो गोतमसामिणा भणियं हियए ठियं-जहा एसा मम पावकम्मा भगिणि त्ति / सुव्यइ य जहा भयवं भगवं ! किं एएण जा सा सा स त्ति भणियं? तत्थ तीसे उट्ठाणपरियावणियं महावीरो सव्वन्नू सव्वदारिसी य। ततो एस समोसरणे पुच्छइ ततो सामी सव्वं मगवं परिकहेइ-तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था। भणइ-सा चेव सा तव भगिणी। एवं कहिए सो संवेगमावन्नो पव्वइओ। एवं तत्थ एगो सुवण्णगारो इत्यीलोसो, सो पंच पंच सुवण्ण सयाणि दाऊण सोऊण सव्वा सा परिसा पयणुरागा जाया। ततो मिगावई जेणेव समणे जा पहाणा कथा तं परिसेइ। एवं तेण पंचसया पिंडिया / एकेक्काए भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महा-वीरं तिणगचोहरसगं अलंकारं करेइ, जदिवसं जाए समं भोगे भुंजइ तद्दिवसं वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं बयासी-जं नवरं पजो-यं देइ अलंकारं, सेसकाल न देइ / सोइस्सालुगो तं घर न कयाइ सुयइ, न आपुच्छामि, तओ तुज्झ सगासे पटवयामि त्ति भणिऊण पज्जोयं वा अन्नस्स अलियावं देइ / सो अन्न या मित्तस्स एगते मित्तेण वाहिओ आपुच्छइ / ततो पज्जोतो तीसे महइमहालियाएसदेवमणुयासुराए परिसाए अणिच्छतो विबला जेमेउंनीतो। सो तहिं गउत्ति नाऊण ताहिं चिंतियं लज्जाए ण तरइ वारेउताहे विसज्जेइ। ततो मिगावई पज्जोयस्स उदयणं किं अम्हं एएण सुवण्णसएणं ति? अज पइरिक्क बहामो, समालभामो, कुमारं निक्खेवगनिक्खित्तं काऊणं पव्वइया / पज्जोयस्स वि अट्ट आविधामो पहायाओ पइरिक्कमजियव्वयविहीए तिलगचोहसगेण अंगारवईपमुहाओ देवीओ पव्वइयाओ ताणि वि पंच चोरसयाणि तेणं अलंकारेण अलंकरेऊण अद्यागं गहाय पेहमाणीओ चिट्ठति / सो यततो गंतूणं संबोहियाणि / एवं पसगेण भणियं / एत्थइट्टगापरंपरगेणाहिगारो। आगतो तं दठूण आसुरुत्तो तेण एक्का महिला ताव पिट्टिया जाव मय एस दव्वपरंपरगो। (87 गाथा आव०।) आ० म० 1 अ०। आ० चू०। त्ति / ततो अन्नाओ भणंति-एवं अम्हे वि एकेक्का निहंतव्वा, तम्हा एवं परंपरसमाण न० (परम्परसमान) दृष्टिवादस्य सूत्रभेदे, स०१२ अङ्ग। एत्थेव अद्दागपुंज करेमो। तत्थ एगणेहिं पंचहिं महिलासएहिं पंच एगूणाई परंपरसमुदाणकिरिया स्त्री० (परम्परसमुदानक्रिया) क्रियाभेदे, स्था० / अदागसयाई जमगसमगं पक्खित्ताई। तत्थ सो अदागपुंजो जातो। पच्छा (अर्थस्तु समुदाणकिरिया' शब्दे वक्ष्यते) पुणो वि तासिं पच्छातावो जातो-का गई अम्ह पइमारि-गाणं परंपरसिद्ध पुं० (परम्परसिद्ध) परम्परे च ते सिद्धाश्च परम्परसिद्धाः। भविस्सइ ?, लोए य उद्धसणाओ सहियव्वाओ। ताहे ताहि घणकवाडाई सिद्धत्वसमयाद् द्वयाऽऽदिसमयवर्तिषु, प्रज्ञा०। निरंतरं निच्छिद्दाई दाराइं ठवेऊण अग्गी दिन्नो सव्वओ समंतओ तेण अथ का सा परम्पसिद्धाऽसंसारसमापन्नजीवप्रज्ञापना ? सूरिराऽऽहपच्छाणुता-वेण साणुक्कोसयाए यताए अकामनिज्जराए मणूसेसु उववण्णा से किं तं परंपरसिद्धअसंसारसमावण्णजीवपण्णवणा? परं