________________ परंतम 512 - अमिधानराजेन्द्रः - भाग 5 परंपरय परंतम पुं० (परतम) परं शिष्याऽऽदिकं तमयतीति परतमः / प्राकृतत्वादनुस्वारः / परस्मिन् तमोऽज्ञानं क्रोधो वा यस्य सः / परग्लायके पुरुषजति, स्था०४ ठा०२ उ०। परंदम पुं० (परन्दम) परंदमयति शभवन्तं करोति शिक्षयति वा परन्दमः / शिष्य स्याऽश्याऽऽदेर्वा दमके, स्था० 4 ठा०२ उ०। परानन्यान् दमयन्ति न्यत्कृत्याभिमतकृत्येषु प्रवर्तयन्तीति परन्दमाः / उत्त० पाइ०७ अ०। परपीडाकारके, आत्मार्थपरजीवोपघातके, उत्त०७ अ०॥ परंपर त्रि० (परम्पर) परे च परे चेति वीप्सायाम्-"पृषोदरा-ऽऽदयः" ||8/063 / / (हेम.) इति परम्परशब्दनिष्पतिः। परेषु परेषु, नं०। परंपरखेतोवगाढ पुं० (परम्परक्षेत्रावगाढ) आत्मक्षेत्रान्तरक्षेत्राद् यत्पर क्षेत्र तत्रावगाळे नैरयिकाऽऽदौ वैमानिकपर्यन्ते. भ०६ श० 10 उ०। परंपरखेदोववन्नग पुं० (परम्परखेदोपपन्नक) द्विवादिसमयताखेदेनोपपन्न उत्पादो येषां ते परम्परखेदोषपन्नकाः। खेदप्रधानोत्पतिद्वितीयाऽऽदिसमयवर्तिषु नैरयिकाऽऽदिषु, भ०१४ श० 1 उ०। परंपरगय पुं० (परम्परगत) परम्परयाज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टि सास्वादनसम्यग् मिथ्यादृष्ट्यविरतसम्यग्दृष्टिविरताविरतप्रमत्तनिवृत्तिवादरसूक्ष्मोपशान्तक्षीणमोहसयोग्ययोगिगुणस्थानभेदभिन्नया गता मोक्ष प्राप्ताः / ल.। पुण्यवीजसम्यक्त्वज्ञानचरणक्रमा तिपत्त्युपाययुक्तत्वेन सिद्धेषु, औ० / आ०म० / मिथ्यादृष्ट्यादिगुणस्थानकाना मनुष्याऽऽदिसुगतीनां च पारभ्यर्पण भवाम्भोधियार प्राते, भ०२ श० 1 उ०। परंपरपज्जत पुं० (परम्परापर्याप्त) द्वयादिसमयपर्याप्तके, स्था० 10 ठा० / परंपरप न० (परम्परक) पारम्पर्ये, आ०म० 1 अ० / परम्परको द्विधाद्रव्यतो भावतश्च / द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणाऽऽनयनम्। (आव०) भावपरम्परका स्वियमेव उपोद्वातनियुक्तिरेव। (आव०) ननु द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपयित्वात् वस्त्वन्तरसंक्रमणाभावात् पारम्पर्येणाऽगमनाऽनुपपतिरिति / नव तद्वीजभूतस्य अर्हदणधरशब्दस्याऽऽगमनमस्ति, तस्य श्रुत्यनन्तरभेवोपरमादिति। अत्रोव्यते-उपवाराददोषः यथा कार्षायणाद्घृतमागतं, घटाऽऽदिभ्यो वा रूपाऽऽदिविज्ञानमिति। (87 गाथा) आव० 1 अ०। तत्र द्रव्यपरम्परक इदमुदाहरणम्"साकेयं नाम नगर, तस्स उतरपुरच्छिने दिसीभागे सुरप्पिओ नामगो | जक्खो तस्साययण। सो य सुरप्पिओ जक्खो सन्निहिय-पाडिहरो, सो वरिसे वरिसे चित्तिज्जइ. महो य से परमो किज्जइ,सो य वितितो समाणो तं चेव वित्तगरं मारेइ, अह न वितिजइ तो पभूयजणमारिं करेइ, ततो चित्तगरा सव्ये पलाइउमारद्धा। पच्छा रण्णा नायं-जइ सव्वे पलाइस्सति तो एस जक्खो अचित्तिज्जतो अम्ह वहाए भविस्सइ। ततो तेण चित्तकरा सव्वे संकलियबद्धा पाहुडिएहिं कया, तेसिं सव्वेसिनामाई पत्तए लिहिऊण घडए छूढाणि / ततो वरिसे वरिसे जस्स नाम बालएण अयाणमाणेण कड्डिजमाणं निग्गच्छइ तेण चित्तेयव्यो / एवं कालो वचइ। अन्नया कयाइ कोसंबिओ चित्तकरदारको घरातो पलाइ तत्थाऽऽगतो सिक्खगो, सो भमतो सागेयस्स चित्तगरस्स घरं अल्लीणो, सो वि एगपुत्तगो थेरीपुत्तगो, सो से मित्तो जातो।एवं तस्स तत्स्थ अत्थं-तस्स कालो वचइ / अह तम्मि वरिसे तस्स थेरीपुत्तस्य वारओ जातो, पच्छा साथेरी बहुप्पगारं करुण रुयइ तं रुयमाणिं थेरि दटूण कोसबको जातकरुणो भणइ-कि अम्मो! रुयसि ? ताहे कहिय -जहा पुत्तस्स वारआ जातो। सो भणइ-मा रुयह, अहं एवं जक्खं चित्तिस्सामिताहे सा भणइ-तुमं मे पुत्तो कि न होहिसि? तेण भणियं-सच्च तव पुत्तोऽहं, तहा वि अहं चित्तेमि, अत्थह तुब्भे असोगाओ। ततो तेण छट्ठभत्तं काऊण अहतं वत्थजुयलं परिहित्ता अट्टगुणाए पोत्तीए मुहं बंधिऊण चोक्खेण पयत्तेण सुइभूएण नवएहिं कलसेहिं छहावित्ता नवगेहिं कुचेहिं नवगेहि मल्लसंपुडेहिं अलस्सेहिं वन्नेहि चित्तिऊण पायवडिओ भणइ-खमह मए जमवरद्धं / ततो तुट्टो जक्खो भणइ-वरेहि वरं। सो भणइ-एयं चेव मम वरं देहि मा लोग मारेह / जक्खो भणइ-एयं तावठियमेव ज तुमं न मारिओ, एवमन्ने वि न मारेमि / अन्नं मण / सो भणइ-जस्स एगदेसमवि पासामि दुपयस्स वा, चउप्पयन्स वा, अपयस्स वा, तस्स तयणुरूवं रूवं निव्वत्तमि / एवं होउ ति दिण्णो वरो। ततो सो लद्धवरो रण्णा सकारिता समाणो गतो कोसंविं नगरिं। तत्थ सयाणीतो नामराया, सो अन्नया कयाइ सुहासणगतो दूयं पुच्छइकिं मम नत्थि, जं अन्नराईण अस्थि? तेण भणि-यचित्तसभा नस्थि, "मणसा देवाणं वायाए पत्थिवाणं तितक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओ वासा विभइत्ता पचित्तिया / तस्स वरदिन्नगस्स जो रन्नो अंतउरे किड्डापदेसो सो दिन्नो। तेण तत्थ तयाणुरूवेसु निम्मिएसु कयाइ मिगावईए जालफडगंतरेण पायं पुट्टतो दिट्ठो, उवमाणेण नायं, जहाएसा मियावई / तेण पायंगुट्ठगाणुसारेण देवीए रूवं निव्वात्तियं, तीसे चक्खुम्मि उम्मिल्लिज्जत एगो मसिबिन्दूऊरूअंतरे पडितो, तेण फुसिओ पुणो वि जातो, एवं तिन्नि वारा; पच्छा तेण नायं-एएण एवं होयव्वमेव। तत्तो चित्तसभा निम्मिया। ततो राया चित्तसरूव पलोयतो त पएस पत्तो जत्थ सा देवी, तेण सो विंदू दिट्टो, तं दठूण रुट्ठो, एएण मम पत्ती धरिसिया इति काऊण / ततो बज्झो आणत्तो। चित्तगरखेणी उठ्ठियासामि ! एस वरलद्धो त्ति ततो से खुजाए मुहं दाइयं, तेण तयाणुरूवं निव्वत्तियं, तहावि तेण संडासगो छिं-दावितो निव्विसओ आणतो। सो पुणो जक्खस्स उववासेण ठितो, भणितो य-वामेण चिभिहिसि सयाणीयस्स पदोसं गतो। तेण चिंतियं-पज्जोतो एयस्स अप्पीइंठवेजा। ततोऽणेण मिगावतीए चित्तफलए रूवं चित्तेऊण पजोयस्स उवट्ठियं, तेण दिट्ट, पुच्छितोय तेण कहिय सविसेसं,ततो पज्जोएण सयाणीयस्स दूतो पेसिओ, मिगावइं देविं सिग्धं पट्टवेह, जइ न पट्टवेसि ततो सव्यसामग्गीए