________________ परंपरसिद्ध 514 - अभिधानराजेन्द्रः - भाग 5 परकिरिया परसिद्ध असंसारसमावण्णजीवपण्णवणा अणेगविहा पण्णत्ता। शरीरे प्रवेशे, द्वा०। तं जहा-अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, बन्धकारणशैथिल्यात, प्रचारस्य च वेदनात्। चउसमयसिद्धा० जावसंखेजसमयसिद्धा, असंखेजसमयसिद्धा, चित्तस्य स्यात्परपुर-प्रवेशो योगसेविनः / / 12 / / अणंतसमयसिद्धा / सेत्तं परंपरसिद्ध असंसारसभावण्णजीव- (बन्धेति) व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीरान्तपण्णवणा। र्गतयो ग्यभोक्कृभावेन यत्संवेदनमुपजायते स शरीरबन्ध इत्युच्यते / परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना अनेकविधा प्रज्ञप्ता, परम्पर- ततो बन्धस्य शरीरबन्धस्य यत्कारणं धर्माधर्माऽऽख्यं कर्म, तस्य सिद्धानामनेकविधत्वात् / तदेवाऽऽनेकविधत्वमाह-(तं जहेत्यादि) शैथिल्यात् तानवात् / प्रवारस्य च चित्तस्य हृदयप्रदेशदिन्द्रियद्वारेण तद्यथेत्यनेकविधत्वोपदर्शने, अप्रथमसमयसिद्धा इति-न प्रथमसमय- विषयाऽऽभिमुख्येन प्रसरस्य च वेदनात् ज्ञानात् "इयं चित्तवहा नाडी, सिद्धा अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणप्रथमसमयवर्तिनः अनया चित्त बहति इयं रसप्राणाऽऽदिवहाभ्यो विलक्षणा / '' इति सिद्धत्वसमयाद् द्वितीयसमयवर्तिन इत्यर्थः / व्यादिषु तु समयेषु स्वपरशरीर संचारपरिच्छेदादित्यर्थः / योगसेविनो योगाऽऽराधकस्य द्वितीयसमयसिद्धाऽऽदय उच्यन्ते। यद्वा-सामान्यतः प्रथमसमयसिद्धा चित्तस्य परपुरे मृते जीवतिव परकीयशरीरे प्रवेशः स्यात्। वित्तं च परशरीरं इत्युक्तम्, तत एतद्विशेषतो व्याचष्टेद्विसमयसिद्धास्त्रिसमयसिद्धाश्चतुः- प्रविशदिन्द्रियाण्यनुवर्तन्ते, मधुकरराजमिव मक्षिकाः / ततः परशरीरं समयसिद्धा इत्यादि, यावच्छब्दकरणात् पञ्चसमयसिद्धाऽऽदयः परि- प्रविष्टो योगी ईश्वरवत्तेन व्यवहरति, यतो व्यापकयोश्चित्तपुरुषयोर्भोगगृह्यन्ते। प्रज्ञा० 1 पद। संकोवकारणे कर्माभूत्, तचेत्समाधिना क्षिप्तं तदा स्वातन्त्र्यात् सर्वत्रैव परंपरसिद्धणाणे दुविहे पण्णत्ते / तं जहा-एकपरंपरसिद्धनाणे भोगनिष्पत्तिरिति तदुक्तम्- "बन्धकारणशैथिल्पात् प्रचारसंवेदनाच्च चेव, अणेक्कपरंपरसिद्धणाणे चेव / स्था० 2 ठा० 1 उ01 वित्तस्य परशरीराऽऽवेश इति।" (3-38)||12|| द्वा०२६ द्वा०। परंपरा स्त्री० (परम्परा) प्रवाहे, ज्ञा०१ श्रु०१ अ० / निरन्तरतायाम्. परकिरिया स्त्री० (परक्रिया) परेषां सम्बन्धिन्यां क्रियायाम, परैः भ०६ श०१ उ०। क्रियमाणायां सेवायाम, आचा०। परपरागम पुं० (परम्पराऽऽगम) गणधरशिष्याणामागमे, आत्माऽऽगमो तत्र परशब्दस्य षड्डिधं निक्षेपं दर्शयितुं हि तीर्थकृताम्, अनन्तराऽऽगमो गणधराणाम्, परम्पराऽऽगमस्तच्छि: नियुक्तिकारो गाथाऽर्द्धमाहयाणाम्। सूत्र०१श्रु०१अ०१ उ०। छक्कं परइकिक, त-दन्न-माएसकमबहु पहाणे // 335 / / परंपराघाय पुं० (परम्पराघात) परम्परा निरन्तरता, तत्प्रधानो घात- षट्क 'पर' इति परशब्दविषये नामाऽऽदिः षड्डिधो निक्षेपः, तत्र स्ताडनं परम्पराघातः। उपर्युपरिघाते, भ०६ श०१ उ०। नामस्थापने क्षुण्णे, द्रव्याऽऽदिपरमेकैकं षड्डिधं भवतीति दर्शयति / परंपराहारग पुं० (परन्पराऽऽहारक) ये पूर्वव्यवहितान् सतःपुद्गलान् तद्यथा-तत्परम् 1, अन्यपरम् 2, आदेशपरं ३,क्रमपरं 4, बहुपरं 5, स्वक्षेत्रमागतानाहारयन्ति तेषु नैरयिकाऽऽदिवैमानिकपर्यन्तेषु स्था० प्रधानपरमिति 6 / तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्तमान-परमन्यतत्पर १०ठा०। यथा परमाणोः परः परमाणुः 1, अन्यपरं त्वन्यरूपतया परमन्यद्, यथा परंपरोगाढ पुं० (परम्परावगाढ) द्वितीयाऽऽदिसमयावगाढे नैरयिकाऽऽदौ एकाऽणुकाद् व्यणुकत्र्यणुकाऽऽदि, एवं व्यणुकादेकाऽणुकत्र्यवैमानिकपर्यन्ते, स्था० 10 ठा। गुकाऽऽदिर, 'आदेशपरम्' आदिश्यते-आज्ञाप्यत इत्यादेशःपरंपरोवणिहा स्त्री० (परम्परोपनिधा) परम्परया उपनिधा मार्गण परम्प- यःकस्याशित्क्रयायां नियोज्यते कर्मकराऽऽदिः स चासौ परश्चाऽऽदेशपर रोपनिधा / परम्परयाऽल्पबहुत्वाऽऽदिमार्गणे, क०प्र०१ प्रक०। पं० सं०। इति 3 / क्रमपरं तु द्रव्याऽऽदि चतुर्दा तत्र द्रव्यतः क्रमपरमेकप्रदेशिपरंपरोववण्णग पुं० (परम्परोपपन्नक) परम्परया उपपन्नकाः परम्परोप- कद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं व्यणुकात् त्र्यणुकमित्यादि / क्षेत्रत पन्नकाः / "णेरइया दुविहा पण्णता। तं जहा-अणंतरोववण्णगा चेव, एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि। कालत एकसमयस्थितिकाद् परंपरोववण्णगा चेव० जाव वेमाणिया।" स्था० 2 ठा०२ उ०। द्विसमयस्थितिकमित्यादि। भावतः क्रमपरमेकगुणकृष्णाद् द्विगुणकृष्णउत्पत्तिसमयापेक्षया द्वयादिसमयेषु वर्तमानेषु, भ० 13 श०१ उ०।। मित्यादि 4 / बहुपरं बहुत्वेन पर बहुपरं यद्यस्माद्रहु तद्रहुपरम् / तद्यथापरंभरि पुं० (परम्भरि) परं विभीति परम्भरिः। परोदरपूरके, स्था०४ "जीवा पुग्गल समया दव्व पएसा य पजवा चेव / थोवाऽणताऽणता ठा०३उ०। विसेसअहिया दुवेऽणला।।१।।" (अस्या व्याख्या)-तत्र जीवाः स्तोकाः, परंमुह त्रि० (पराङ्मुख) पृष्ठतो मुखे, दश०६ अ०३ उ०। तेभ्यः पुद्गला अनन्तगुणा इत्यादि 5 / प्रधानपरं तु प्रधानत्वेन परः, परकड त्रि० (परकृत) परेण गृहिणाऽत्माऽर्थ परार्थ वा कृतं निर्वर्तित द्विपदानां तीर्थकरः, चतुष्पदानां सिंहाऽऽदिः, अपदानामर्जुनसुवर्णपरकृतम्। उत्त०१ अ०। परनिष्ठिते, सूत्र०१ श्रु०१ अ०४ उ०। गृहस्थैः पनसाऽऽदिः, 6 / एवं क्षेत्रकालभावपराण्यपि तत्पराऽऽदिषड्डिपक्के, नि०चू०१ उ०। धत्वेन क्षेत्राऽऽदिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन परकायप्पवेस पुं० (परकायप्रवेश) तथाविधसंयमाजीवतो मृतस्य वा | तु जम्बूद्वीपक्षेत्रात्पुष्कराऽऽदिकं क्षेत्रं परं, कालपरं तु प्रावृट्का