________________ पयाल 510- अमिधानराजेन्द्रः - भाग 5 पर पयाल पुं० (पलाल) धान्यतुषे, 'किं ताए पढियाए, पयालभूयाएँ पुवकोडीए। जस्थित्तियं ण णायं, परस्स पीडान कायव्वा॥१।।'' सूत्र० 1 श्रु०१ अ01 पयावइ पुं० (प्रजापति) प्रथमवासुदेवपितरि, आव० 1 अ० 1 स च स्वदुहितरि त्रिपृष्टपं नाम वासुदेवमजीजनत् / अतो वेदेऽप्युक्तम्"प्रजापतिः स्वा दुहितरमकामयत् / " अत एव च प्रजाया दुहितुः पतित्वात्प्रजापतिरिति नामऽस्य पप्रथे। आ० म०१ अ०। आव० आ०चू० / रम० / 'पुत्तोषयावइस्सा, मियावईकुच्छि-संभवो भयवं। नामेण तिविठु त्ति।" ति०। 'दो पयावई।" स्था०२ ठा०३ उ०। ब्रह्मनामके देवे रोहिणिनक्षत्राधिपे, अनु०। ती जं०। जगन्नियन्तरि, दश० 1 अ०। पौराणिक-संमतेषु दक्षाऽऽदिषु कुलकरकल्पेषु पुरुषेषु, सूत्र०१ श्रु०१ अ०३ उ०। राजनि च। आ०० 1 अ० ब्रह्मणि, पाइ० ना०२ गाथा। पयावइत्तए अव्य० (प्रतापयितुम) पुनः पुनरातपेदातुमित्यर्थ, कल्प०१ अधि०५ क्षण। पयावण न० (पाचन) ओदनाऽऽदेर्विक्तृत्त्यापादने, प्रश्र० 1 आश्र द्वार। उत्त01 आचा०। *प्रतापनन० असकृदनीषदवतापने, दश० 4 अ०। आचा०। शरीराऽऽ द्यवयवस्यवाताऽऽद्यपनयनार्थे प्रकृष्ट तापने, आचा०१ श्रु०१ अ०४ उ०। पयावरुद्द पुं० (प्रतापरुद्र) स्वनामख्याते काकतीये राजनि, ती०४६ कल्प। पयावसंधि पुं० (प्रतापसन्धि) प्रकृष्टस्तापऊष्मा येषु एवंविधाः सन्धयो यस्य तत्प्रतापसन्धि / सोष्मसन्धिषु, प्रव० 4 द्वार। पयास पुं० (प्रयास) प्रयत्ने, पञ्चा०६ विव०॥ * प्रकाश पुं० उद्द्योते, "चंदाऽऽइचगहाणं, पहा पयासेइ परिभियं खेत्तं / केवलियनाणलंभो, लोयालोयं पयासेइ॥१॥" जै० गा०1 पाइ० ना०। पयासक्खेत्त न० (प्रकाशक्षेत्र) तापक्षेत्रे, मण्ड०। पयासण न० (प्रकाशन)प्रकाशकरणे, उद्द्योतकरणे, आचा०१ श्रु०१ / अ०४ उ०। पयासाला स्त्री० (प्रपाशाला) पानदानशालायाम्, “पयासालाइ वा विडिमसालाइ वा।" आचा०१ श्रु०१चू०४ अ०२ उ०। पयाहिण पुं० (प्रदक्षिण) परितो भ्राम्यतो दक्षिणे, भ० 1 श० 1 उ०। आ०म०। उत्त० पयाहिणा स्त्री० (प्रदक्षिणा) प्रकर्षण सर्वासु दिक्षु विदिक्षु च परिभ्रमता दक्षिणमात्मनो दक्षिणाङ्गभागवर्तिमूलविम्बज्ञानाऽऽदित्रयाऽऽनुकूल्यकृते यत्र प्रतिपत्तिः तस्याम्, संघा० 1 अधि० 1 अस्ता०। पयाहिणावट्टपुं० (प्रदक्षिणाऽऽवत) यस्य हि प्रदक्षिणा आवर्ताः तस्मिन्, 'पयाहिणावडमुद्धसिरयं / ' प्रदक्षिणाऽऽवर्ताश्च प्रतीता मूर्द्धनि मस्तके शिरोजा बाला यस्य सः। औ० भ० / व्य०। पयाहिय न० (प्रजाहित) प्रजाऽर्थे, ''तिन्नि विपयाहियाए उवदिसइ।" प्रजाहिताय भगवानुपदिशति स्म। कल्प० 1 अधि०७ क्षण। पर त्रि० (पर) प्रकृष्ट, ज्ञा० 1 श्रु० 2 अ० / सूत्र० / प्रकर्षप्राप्ते, विशे०। सूत्र० स० / आचा० / भ० / षो०। प्रकर्षगत्यापन्ने, आचा०१ श्रु०३ अ० 4 उ० / प्रधाने, आचा०१ श्रु०३ अ०३ उ०। आव०। विशे० / सूत्र० / 'नाऽऽर्हतः परमो देवो, न मुक्तेः परमं पदम् / न श्रीशत्रुजयात्तीर्थ, श्रीकल्पान्न परं श्रुतम्।।१॥" कल्प०१ अधि०१क्षणा उत्त० / आत्मव्यतिरिक्त, उत्त०१ अ०। सूत्रका रत्ना० / अस्वजने, नि०चू०२ उ० 1 शत्रौ, विशे० / उत्त० / सूत्र०ा आ०म० / स्या० / दूर, आरतः परतश्चेति लौकिकी युक्तिः - 'उरे परे।' इति / सूत्र० 1 श्रु०८ अ० / आचा०1"तेण परं ति।" ततश्चतुर्थकल्पात्परतः। परशब्दोऽत्र आरवाची। नि०चू०१ उ०। परनिक्षेपःनाम ठवणा दविए, खेत्ते काले तदन्नमन्ने य। आएसकमबहुपहा-णभावओ परो होइ॥३८२।। नामपरः, स्थापनापरो, द्रव्यपरः, क्षेत्रपरः, कालपरः। एते चद्रव्यपराऽऽदयः प्रत्येक द्विविधाः / तद्यथा-(तदन्नमन्ने य ति) तद्रव्यान्यश्व तद्रव्यपरोऽन्यद्रव्यपरश्चेत्यर्थः / एवं तत्क्षेत्रपरोऽन्यक्षेत्रपरश्च। तत्कालपरोऽन्यकालपरश्च / तथा आदेशपरः, क्रमपरो, बहुपरः, प्रधानपरः, भावपरश्चेति दशधा मूलभेदापेक्षया परनिक्षेपो भवतीति नियुक्तिगाथासमासार्थः। अथास्या एव गाथाया भाष्यकारो व्याख्या कर्तुकामो नामस्थापने क्षण्णत्वादनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यपरं तावदाहपरमाणुपुग्गलो खलु, तद्दव्वपरो भवे अणुस्सेव। अन्नद्दव्वपरा खलु, दुपएसियमाइणो तस्स॥३८३॥ द्रव्यपरो द्विधा / तद्यथा-तद्रव्यपरोऽन्यद्रव्यपरश्च / तत्राऽणोः परमाणुपुद्गलस्यापरः, परमाणुपुद्गलः परतया चिन्त्यमानस्तद्-द्रव्यपरः, तस्येव परमाणुपुद्गलस्य द्विप्रदेशिकाऽऽदयः स्कन्धाः परतया चिन्त्यमाना अन्यद्रव्यपराः। एमेव य खंधाऽणु वि, तद्दव्वपरा उ तुलसंघाया। जे तु अतुल्लपएसा, अणुया सव्वऽन्नदव्वपरा॥३८४|| एवमेव ड्यणुकप्रभृतीनां स्कन्धानामपि ये तुल्यसंघाताः परस्पर समानप्रदेशसंख्याकाः स्कन्धास्ते तद्रव्यपराः, ये पुनरतुल्यप्रदेशाऽऽदिसदृशप्रदेशसंख्याकाः स्कन्धाः अणवश्च एकाणुकाः ते सर्वेऽप्येकद्रव्यपरा भवन्ति। तद्यथा-व्यणुकस्कन्धो व्यणुक-स्कन्धस्य तद्रव्यपरस्य, व्यणुकाऽऽदयस्तुस्कन्धाः परमाणवश्च त्रसाश्च तद्रव्यपराः / एवं त्र्यणुकाऽऽदयोऽप्यनन्ताणुकपर्यन्ताः स्कन्धाः परस्पर तुल्यप्रदेशसंख्याकास्तद्रव्यपराः, विसदृशप्रदेशसंख्याकास्तु अन्यद्रव्यपरा मन्तव्याः, यावत्सर्वो-त्कृष्टाणुको महास्कन्धः। अथ क्षेत्रकालपरौ प्रतिपादयतिएगपएसोगाढा, खेत्ते एमेव जा असंखेजा। एगसमयाइठिइणो, कालम्भि वि जा असंखेज्जा / 385 /