SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ पयाग 506 - अभिधानराजेन्द्रः - भाग 5 पयारित श्रेष्ठिनैकेन तस्याभू-त्तत्र मैञ्यमथान्यदा। भुञ्जानेन गृहे, तस्य, गृहीतव्यजनाः पुर॥६८|| आपादमस्तकं तेन, दृष्टा तस्य स्वसाऽन्विका। तद्रक्तोऽमार्गयत्तां स तान्यूचुर्यदि तिष्ठसि // 66 // अपत्यजन्म यावत्त-वद्मः स स्वीचकार तत्। उदूढा सा स्थितस्तत्रा ऽऽपन्नसत्त्वाऽथ साऽभवत्।।७०।। अथान्यदा पितुलेंख-स्तस्याऽऽयातोऽभिवाच्य तम्। मुञ्चन्न श्रूणि पृष्टः स, कान्तयाऽऽख्यन्न किञ्चन // 71 / / साऽथ स्वयं तदादाय, चाचयामास तद्यथा। तयाऽदर्शनतोऽस्माक-मान्ध्यं जज्ञेऽश्रुभिर्देशोः ॥७सा जीवन्तौ प्रेक्षसे चेन्नो तदेयाः लेखदर्शनात्।। तद ज्ञात्वातमथो च सा, मा स्म प्राणेश ! खिद्यथाः // 73 तया स्वभित्रोराख्यातं. ताभ्यां स सप्रियोऽप्यथ। विसृष्टोऽर्द्धपधे याते. सूते स्म सुतमन्विका 74|| दास्यतः पितरौ नामे त्युक्रो ऽसावन्विकासुतः। याताना तत्र कालेना-ऽदाताऽतन्नाम तावपि // 75|| शैशवातिक्रमे सोऽथ, त्यक्तभोगोऽग्रहीद्गृतम्। वार्द्धक विहरन् गङ्गा-तटेऽस्थान् सपरिच्छदः // 76 / / पुष्यमद्रपुरेऽथासी-त्युष्पकेतुश्च तत्र राट्। तस्य पुष्पवती मार्या-ऽपत्ययुग्मं च युग्मजम् / / 77 / / पुष्पचूलः पुष्पचूला, चात्वन्योन्यानुरागभाक्। दध्यौ राजा वियोगो हि, मृत्युः स्यादनखोन्ततः // 7 // मिधो विवाहबाम्येता-विति पप्रच्छ नागरान। यदत्रोत्पद्यते रत्नं, तद्वशे कस्य जायते ?||76 / / ऊवुस्ते त्वद्वशे देव!, पुष्पकेतुस्ततो मिथः। राइया निषिध्यमानोऽपि परिणामयति स्म तौ / / 8 / / देवी निर्वेदतस्तस्मा-त्प्रवज्य त्रिदिवं ययौ। मृते रात्रि तचोरेवा भूदान्यं पुष्पचूलयोः / / 81 // मातृदेवः सुतां ज्ञात्वा-ऽधिकस्तेहां प्रियेऽवधेः / मा गान्नरकमेवेति, स्वमान्तस्तानदर्शयत्॥२॥ भीता साऽकथप्रद्राज्ञ स्तेन पापण्डिनोऽखिलाः। पृष्टा प्रभाते नरक-स्वरूपतेन्यवेदयन्।।८३|| तेषां सर्वं विसंवाद्य-थान्विकापुत्रसूरयः। तत्पृष्टान्नरकानाख्यन्, सोवे स्वभोऽध वोऽप्यभूत् // 84|| जिनोपदेशभत्हुस्ते-ऽन्यदा सा स्वर्गमैक्षत। तमप्यन्ये ऽन्यथा चख्यु-र्यथावतेतु सूरयः॥८॥ सोचे प्राप्याः कथममी, न गतिर्नरके कथम् ? साधुधर्ममथाऽऽख्यस्ते साऽथ बुद्धाऽवदन्नृपम्॥८६|| व्रतं गृह्यामि सोऽवादी दत्रस्था मरहेऽशनम्। चेददात्स तदाऽऽदत्स्व, प्राप्राजीत्तत्प्रपद्य सा॥८७।। जब्रावलपरिक्षीणा-स्तत्राऽऽस्थैरतेऽथ सूरयः। कृत्वाऽऽवार्य गणोऽन्यत्र, विहर्तृ प्रेषितोऽखिलः / / 88|| सरुजां साऽऽनयन्तेषां, भिक्षामन्तापुराततः। अन्यदा सा शुभध्याना-त्केवलज्ञानमासदत्।।६।। पूर्वं प्रवृत्तं विनयं, केवली न भनाक्ति यत्। तदिष्ट भक्तमानिन्येऽन्वर्यत्यप्यन्यदाऽभ्युहे ||6|| तेऽभ्यधुः कथमानिन्ये, वर्षत्यार्ये त्वयाऽशनम्। सोचेऽचित्तं जलं यत्रा-पतत्तेनाध्वनाऽऽगमम् / / 1 / / गुरुरूवे कथं वेत्सि? वेधि क्षायिकसंविदा। तां ततोऽक्षमयच्चके, खेदं च परमं गुरुः / / 12 / / झान्यूचे मा स्म खिद्यध्वं, केवलं योऽप्यदूरगम्। गङ्गामुतरतां भावि, तच्छुत्वाऽऽशूत्थितः प्रभुः / / 63 / / गङ्गाया नावमारूढो, यत्र यत्राकृत स्थितिम्। ततस्ततो मजति नौ-मध्ये सर्वोऽपि मजति॥६४|| लोकैः सोऽथाऽम्भसि क्षिप्त-स्तस्य कोऽप्यमरस्तदा। तत्राऽऽसीत्प्राग्भवाऽरातिः, स त्रिशूलमथो दधौ / / 65|| तद्विद्धो विषहन् पीडा, केवलं प्राप्य निर्वृतः। देवश्च महिमा चक्रे, गङ्गाऽथ प्राप तीर्थताम् // 66 // " आ० क० 4 अ० / आव० / संया० / आ०चू०। (अत्र विशेषः 'अग्णियाउत्त' शब्दे प्रथमभागे 465 पृष्ठे गतः) पयाण पुं०(प्रतान) प्रतननं प्रतानः। विस्तारे, तद्रूपे याथातथ्ये, तदस्मिन् वा स्वप्ने भ०१६श०६ उ०। * प्रदान न० प्रवितरणे, प्रदानलक्षणभिदम्- "यः सम्प्राप्ोधनोत्सर्गे, उत्तमाधममध्यमः / प्रतिदानं तथा तस्य, गृहीतस्याऽनुमोदनम् / / 1 / / स्था०३ ठा०३301 आव० / उपा०। * प्रयाण न० गमने, ज्ञा०१ श्रु०३ अ०। पयाणकाल पुं० (प्रदानकाल) साधुदानावसरे, पञ्चा० 13 विव०। *प्रयाणकाल पुं० अन्तसमये, वाच०। पयाणुफ पि (ण) त्रि० (प्रजानुऽकम्पिन्) प्रजायन्ते इति प्रजाः जन्तवस्तदनुकम्पी। जन्तूनां संसारे पर्यटतामनुकम्पनशीले, सूत्र०२ श्रु०६ अ०। पयाणुसारि(ण)- पुं० (पदानुसारिन्) पदेन सूत्रावयवेनैकेनोप-लब्धेन तदनुकूलानि पदशतान्यनुसरतीति पदानुसारी।ओ०।ये गुरुमुखादेकसूत्रपदमनुसृत्य शेषमपि भूयस्तरपदनिकुरम्बमवगाहन्ते तेषु, बृ०१उ० १प्रक०। जो सुत्तपएण बहु,सुयमणुधावइ पयाणुसारी सो (1517) योऽध्यापक्रादेकेनापि सूत्रपदेनाधीतेन बहुपि सूत्रं स्वप्रज्ञयाऽ-भ्यूह्य तदवस्थमेव गृह्णाति, स पदानुसारी लब्धिमान्। (1517 गाथा) प्रव० 270 द्वार / पा०। औ०। नं0ग01 (पदानुसारिणः 'लद्धि' शब्दे दर्शविष्यन्ते) 'पयाणुसार नमसामि'' इति गाथा 'अजवइर' शब्दे प्रथमभागे 218 पृष्ठे गता) पयाणुसारिणी स्त्री० (पदानुसारिणी) बुद्धिभेदे, या पुनरेकमयि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी। प्रज्ञा० 21 पद। नं०। पयाम (देशी) आनुपूर्ये, दे० ना०६ वर्ग 6 गाथा / पाइ० ना०। पयायत न० (प्रजायमान) प्रसवं कुर्वाणे, तं०। पयायसाल त्रि० (प्रजातसाल) प्रजातशाखे उत्पन्नडाले, दश०७ अ०। पयार पुं० (प्रकार) भेदे, ज्ञा० 1 श्रु०१अ०। अनु०। प्रचार पुं० प्रकर्षगमने, दश० 1 अ०। पयारित त्रि० (प्रतारित) छलिते, पाइ० ना० 187 गाथा।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy