________________ पयलाइया 508 - अभिधानराजेन्द्रः - भाग 5 पयाग पयलाइया स्त्री० (प्रचलापिका) भुजपरिसर्पिणीभेद, सूत्र०२ श्रु० भवति, कृचित्समासनिषेधात्। यथा व्यासः पराशर्यः, रामो जामदग्न्य ३अ०। इत्यादि। अतः प्रायोग्रहणमिति॥१००६॥ विशे०। पयलापयला स्त्री० (प्रचलाप्रचला) प्रचलातोऽतिशायिन्यां स्वापाव- | पयविभागसामायारी स्त्री० (पदविभागसामाचारी) पदयोरुत्सर्गापस्थायाम्, स्था०६ ठा0। 'पयलापयला य चंकमओ / जो पुण वादयोर्विभागो यथास्थानं निवेशस्तेन युक्ता सामाचारी छेदसूत्ररूपा गतिपरिणओ णिवा से भवति सा य पयलापयला भण्णति।" नि०चू०१ पदविभागसामाचारीति। ध०३ अधि० / कल्पव्यवहाररूपायां सामाउ०ा चक्रमतश्चक्रमणमपि कुर्वतोजन्तोरुपतिष्ठते, अत्रः स्थानस्थि- चार्याम, ध०। तस्य प्रचलामपेक्ष्यातिशायिनीत्वमस्याः / तद्विपाकवेद्यायां कर्मप्रकृती भेदः पदविभागस्तु, स्यादुत्सर्गाऽपवादयोः॥३४॥ च / कर्म०१ कर्म०। उत्त०। पं० सं० स० पदविभागसामाचार्याः प्रस्तावः सा च कल्पव्यवहाररूपाबहुविस्तरा, पयलाय न० (प्रचलाय) धा० प्रचलावत्वेन भवने, व्यर्थविवक्षायां निद्राऽऽ- | स्वरूपमात्रं तु प्रदीत-"भेदः" इत्यादि श्लोकोत्तरार्द्धम् - उत्सर्गापदिभ्यो धर्मिणि, क्यप् 'पयलायइ।' प्रचलायते प्रचलायमानो भवति / वादयोरुक्तलक्षणयोर्यो भेदः स पदविभागः स्यात्, पदयोरुत्सर्गापजी०३ प्रति०१ अधि०१ उ०। वादयोर्विभागो विभजनमिति व्युत्पत्तेः / तुर्विशेषणार्थः / तद्विवेकश्व पयलायंत त्रि० (प्रचलायमान) ईषत्स्वपति, आव० 5 अ० / कल्पव्यवहाराऽऽदौ प्रसिद्ध इति तत एव ज्ञेयः। इह च सम्यगुत्सर्गापयलायण न० (प्रचलायन) निषण्णस्य सुप्तजागरावस्थायाम, बृ०३ उ०। पवादभेदनियोगरूपा पदविभागसामाचारीत्यर्थः / तन्निमित्तमालोचना पयलायभत्ता (देशी) मयूरे, दे० ना०६ वर्ग 36 गाथा। शुद्ध्याऽऽदिकं चोपस्थापनाधिकारानन्तरं प्रदर्शयिष्यत इति / (34 पयलिय त्रि० (प्रचलित) प्रस्खलिते, आतु०। किणकिणायमाने, औ०। गाथा) ध०३ अधि। “पयलियवरकडगतुडियकेऊरमउडकुंडले / " प्रचलितानि वराणि "सामाचारी तिविहा, ओहे दसहा पयविभागे // 665 // " पदविकटकानि कलाविकाऽऽभरणानि त्रुटितानि बाहुरक्षकाः केयूराणि बाह्रा- भागसामाचारी छेदसूत्राणीति। (आव.) पदविभागसामाचार्यपि छेदसूत्रभरणविशेषरूपाणि मुकुटो मौलिभूषणं कुण्डले कर्णाऽऽभरणे यस्य स लक्षणान्नवमपूर्वादव नियूदति। आव० 1 अ० / कुत इयं नियूंढा ? प्रचलितवर कटकत्रुटितकेयूरमुकुटकुण्डलः। रा० / प्रचलिताऽऽस्फोटिता। पदविभागसामाचारी छेदग्रन्थगतसूत्ररूपा नवमपूर्वादव नियूंढा। विशे०। कल्प० 1 अधि० 3 क्षण। पयवी स्त्री० (पदवी) 'मग्गो पंथो सारणी, अद्धाणं वत्तिणी पहो पयवी।" पयलियसण्णा स्त्री० (प्रचलितसंज्ञा) प्रचलिता प्रस्खलिता विषयकषा- पाइ० ना०५२ गाथा। याऽऽदिसन्मार्गाल्परिभ्रष्टा संज्ञा बुद्धिर्येषां ते प्रचलितसंज्ञाः / आतु०। पयसमास पुं०(पदसमास) व्यादिपदसमुदाये, कर्म०१ कर्म०। पयल्ल धा० (प्रसृत) प्रसरणे, "प्रसरेः पयल्लोवेल्लौ" || 77|| पयसमूह पुं० (पदसमूह) पदसङ्घाते, आव०५ अ०। इति सूत्रेण प्रपूर्वकस्य सरतेः पयल्लाऽऽदेशः। “पयल्लइ।" प्रा०४ पाद। पयहीण त्रि० (पदहीन) त्यक्तपदे, ध०३ अधि०। पादेनैव हीने, आव० विस्तृते, पाइ० ना० 186 गाथा। 4 अ०। *कृ धा० शैथिल्यकरणे, लम्बनकरणे च। "शैथिल्यलम्बने पयल्लः" पया स्त्री० (प्रजा) प्रजायन्त इति प्रजाः। स्थावरजङ्गमेषुजन्तुषु, सूत्र० 18470 / / इति शैथिल्यविषयस्य लम्बनविषयस्य च कृगः 'पयल्य' 1 श्रु०१४ अ० / आचा०। प्राणिषु, आचा०१ श्रु०५ अ०३ उ० / इत्यादेशः। 'पयल्लइ।' करोति / शिथीलीकरोति, लम्बते वा / प्रा०४ / उत्त०। पं०व०ालीके, जने, नं०। स्था०। प्रजायन्तऽस्यामिति प्रजा। पाद। अपत्यवत्या स्त्रियाम, आचा०१श्रु०३ अ०२ उ०। सूत्र०। चुल्ल्यांच। पयवई (देशी) सेनायाम्, देना०६ वर्ग १६गाथा। व्य०६उ०। पयविग्गह पुं० (पदविग्रह) अनेकपदानामेकत्वाऽऽपादनविषयसमासे, यथा | पयाग पुं० (प्रयाग) गङ्गायमुनासङ्गमस्थाने, आ००। सामायिकसूत्रे भयस्यान्तो भयान्तः। अनु० / विशे०| तदुत्पत्तिःअथ पदविग्रहमाह 'मृत्वाऽगादवनौ षष्ट्यामुदायी पाथिवोऽजनि। पायं पयविच्छे ओ, समासविसओ तयत्थनियमत्थं। तस्याधृतिरभूदत्र, नगरे मत्पिताऽभवत्॥६४।। पयविग्गहो ति भण्णइ, सो सुद्धपए न संभवइ / / 1006 / / ततो न्यनगर कर्तु, तज्ज्ञैः स्थानं व्यमार्गयत्। इह प्रायेण यः समासविषयः पदयोः पदानां वा अनेकार्थसभवे तदा व्यात्तमुखश्चाषः, प्रैक्षि तैः पाटलीतरौ // 65 // सतीष्टपदार्थ नियमाय विच्छेदः क्रियते स पदविग्रहः / यथा-राज्ञः पुरुषो प्राविशच मुखे तस्य स्वयमेत्यैत्य कटिकम्। राजपुरुषः, श्वेतः पटोऽस्येति श्वेतपटः, मत्ता बहवो मातङ्गायस्मिन्वने उच्यते पाटलीवृत्त-मभवन्मथुराद्वयम्॥६६॥ तन्मत्तबहुमातङ्ग वनमित्यादि। सच शुद्ध एकस्मिन्पदेन संभवति, अतः दक्षिणा चोत्तरा चेति, ततोऽगाद्वणिगोत्तमः। पदयोः, पदानां चेत्युच्यते। इह कश्चित्पदविच्छेदोऽपि समासविषयो न | दक्षिणायां मथुरायां, व्यवहर्तुं महर्द्धिकः // 67 / /