SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ पयत्थ 507 - अभिधानराजेन्द्रः - भाग 5 पयला न्तरप्रसक्तिः , ज्ञानस्य गुणपदार्थेऽन्तर्भावात् / सोऽप्ययुक्तवादी। तत्सामयिकश्च कार्मणकाययोगो- भवति अथ प्रतरमिति कोऽर्थः? एवमप्यस्तित्वाऽऽदेः षट्पदार्थाः व्यतिरेके व्यभिचारस्य तदवस्थत्वाच्च प्रतरमिव प्रतरक म् उपमानार्थ यथा-घननिचितनिरन्तरप्रचिताव्यतिरेके सप्तमपदार्थप्रसक्तेः न्यायप्राप्तत्वात् / किं च यदि षण्णा वयवसंस्थितापरिवृत्तस्थाल-कफलकं लोकै : प्रतरभित्युच्यते / पदार्थानामर्थक्रियासमर्थपदार्थस्वरूपं स्वतत्त्व न स्यात् तदा शशशृड् तथाऽऽकाशमपि परस्परप्रदेशससर्गविच्छेदपरिवृत्तपर्यायेनावस्थित रूपता तेषा भवेत् अर्थक्रियासामात् / ततश्च कथ सदुपलम्भ- प्रतरमिति प्रसिद्धम् / अथ तृतीयसमये प्रतरपूरकाणां को विधिरिति प्रमाणगभ्यता तेषाम्। अथार्थक्रिया समर्थ रूपं तेषां विद्यते. तदा ते तद्रूपा प्रश्रे? प्रतिबूमहे ततो द्वितीयसमये निर्गताऽऽत्मप्रदेशसकाशात् एव, भेदान्तरप्रति क्षेपमात्रजिज्ञासायां तेषामस्तित्वमित्येवं यदि योऽसंख्येयभागो विशिष्टोऽवतिष्ठत इत्युक्तम् असावपि बुद्ध्या व्ययदेशव्यतिरेकविभक्त्या समासादयन्ति तदा न कश्चिद्विरोधः न हि पुनरसंख्येयभागाः कृताः। ततः तृतीयसमये प्रतरकाणामसंख्येयभागाद् तदव्यतिरिक्तमपि स्वरूपं बुद्ध्याऽपकृष्य ततो व्यतिरिक्तमिवा - निःक्रामन्ति असंख्येयभागोऽवतिष्ठते तैरसंख्येयगिर्निर्गतैरेतैः प्रतरं भिधीयमानं विरोधभाग भवति, इच्छामात्रानुविधायित्वाद्वा च उत्पाद्य- पूरयन्ति। तत्र ये निष्क्रान्ताऽऽत्मप्रदेशसकाशादसंख्येयगुणहीनाः ततश्चकथास्वायाति, सुन्दरपदार्थवचनवत् / सम्म० ३काण्ड / आचा० / चतुर्थसमये कार्मणकाययोगस्थान एव आकाशप्रदेशान्निष्कुटसंस्थान स्था०। जीवादीनि नव तत्त्वानीति। स्या०। सस्थितान् लोकव्यपदेशभाजः पूरितान् पूरयन्तीति लोकपूरकाः / पयत्थदोस पुं० (पदार्थदोष) सूत्रदोषभेदे, यत्र वस्तुपर्यायोऽपि सन् आ०चू० 10 / विश० ('केवलिसमुग्धाय' शब्दे तृतीयभागे 656 पदार्थान्तरत्वेन कल्प्यते, यथा सतो भावः सत्ता इति कृत्वा वस्तुपर्याय पृष्ठादारभ्य व्याख्यातम्) (खुड्डगपयर शब्दे तृतीयभागे 746 पृष्ठे एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते। क्षुल्लकप्रतरः समर्थितः) वृत्तप्रतरे, स्वर्णाऽऽदिमये पत्रिकाऽऽभिधाने एतच्चायुक्तम् / वस्तूनामनन्तपर्यायत्वेन पदार्थातन्त्यप्रसङ्गादिति / आभरणविशेष, औ०। ज्ञा० / जं०1"पयरगमंडिया।" सुवर्णप्रतरविशे०। कमण्डितानि। जी०३ प्रति०४ अधि०। पयत्थरसिग पुं० (पदार्थरसिक) आगमोक्तदेवतत्त्वगुरुतत्त्वाऽऽगम- पयरण न० (प्रतरण) प्रथमदातव्यभिक्षायाम्, बृ० 1 उ०३ प्रक०। तत्त्वजीवाऽऽदिभावप्रीतियुक्ते, पञ्चा०२ विव० / निचू०। पयदोस पुं० (पददोष) तथाविधे सूत्रदोषे, यत्र स्याऽऽद्यन्ते ति वाऽऽद्यन्तं पयरणवयण न० (प्रकरणवचन) अर्वाचीनसाधुविरचितवचने जीवा० 25 तिवाऽऽद्यन्ते स्याद्यन्तं करोति / बृ०१ उ०१ प्रक०। अधि०। पयबद्ध न० (पदवद्ध) एकाक्षराऽऽदिपदबद्ध गेये, ज०१ वक्ष०ा जी० / रा०। | पयरतव न० (प्रतरतपस्) श्रेणिरेव श्रेण्या गुणिता प्रतरः, तदुपलक्षित पयभूमि स्त्री० (पदभूमि) निजचरणन्यासभूमी, 'एअभूमिपमज्जणं च तपः प्रतरतपः / तपोभेदे, इह सुबोधार्थ चतुर्थषष्ठाष्ठमदशमाख्यतिक्खुत्तो।" संद्या०१ अधि०१प्रस्ता०। पदवतुष्टयाऽऽस्मिका श्रेणिर्विवक्षिता / सा च चतुर्भिर्गुणिता षोडशपयमग्ग पुं० (पदमार्ग) प्रचारे, ज्ञा०१ श्रु०१८ अ०। पदाऽऽत्मकं प्रतराऽऽख्यं तपो भवति, तत् प्रतरतपः षोडशपदाऽऽत्मपयय त्रि० (प्रयत) प्रयत्नपरे, नं०ा व्य० / अनिशमित्यर्थे, दे०ना०६ वर्ग कमेव / उत्त०३० अ०। 6 गाथा। प्रकृष्टयत्नवति, अणु०३ वर्ग 1 अ०। अतिशयप्रयत्नवति, पयरमेय पुं० (प्रतरभेद) अभ्रपटलभूर्जपत्राऽऽदिवत् द्रव्यभेदे, प्रज्ञा०११ दश०२ चू०। पं०व०। व्यन्तरभेदे, स्था०२ ठा०३ उ०। पद। स्था०। पययमणन० (प्रयतमनस्) आदरपूरचेतसि, स०११ अङ्ग। पयरवट्ट न० (प्रतरवृत्त) घनभिन्ने वृत्तसंस्थाने, भ० 220 1 उ०। पयर धा० (स्मृ) चिन्तायाम्, "स्मरेः झर-झर-भर-भल-लढ- पयल (देशी) नीडे, दे०ना०६ वर्ग 7 गाथा। विम्हर-सुमर-पयर-पम्हुहाः"!!८४७४॥ इति सूत्रेण स्मृधातोः पयलमाण त्रि० (प्रचलायमान) ईषत्स्वपति, आव०५ अ०। ''पवडेज पयराऽऽदेशः। 'पयरइ।' स्मरति। प्रा० 4 पाद। वा से तत्थ पयलमाणे या पयडमाणे वा हत्थंवा पाय वा।" आवा०१ श्रु० * प्रकरपुं० शरे, प्रदरशब्दभवे, देखना०६ वर्ग 14 गाथा। समूहे, कल्प० / १चू०२ अ०३ उ०। 1 अधि०१क्षण। पाइ० ना०। पयला स्त्री० (प्रचला) प्रचलति पूर्णयति यस्यां स्वापावस्थायां सा प्रचला। * प्रतर पुं० अघने, 'पतरा' इतिलोके, स्था० 1 ठा० / लोकाऽऽ- प्रज्ञा०२३ पद / उत्त०। पं०सं०। कर्म०। प्रचलायमानस्य स्वापावकाशप्रतराः / कर्म०५ कर्म०। स्थाभेदे, प्रव० 216 द्वार / स्था० / नि०चू० / प्रज्ञा० / सा च अधुना प्रतरं प्ररूपयितुमाह-प्रतरश्च / प्रतरः पुनः क इत्याह-तद्वर्गः, स्थितस्योर्ध्वस्थानेन उपविष्टस्याऽऽसीनस्य भवति / कर्म० 1 कर्म०। तस्याः शूचिस्वरूपायाः श्रेणेवर्गः शूच्याः शूचिगुणनलक्षणस्तद्वर्गः / निद्राप्रचलयोस्त्वयं विशेषः "सुहपडिबोहाणिद्दा, दुहपडिबोहाय पयलया कोऽर्थः ? -शूच्या शूचेर्गुणनं प्रतर उच्यते। तद्यथा-इहासंख्येययोजन- होइ।' सुखप्रबोधा स्वापावस्था निद्रा, ऊर्ध्वस्थितस्यापि, या कोटीकोटीदीर्घाऽपि श्रेणिरसत्कल्पनया त्रिप्रदेशप्रमाणा द्रष्टव्या- / पुनश्चैतन्यमस्कुटीकुर्वती समुपजायते निद्रा सा प्रचला। जी० 3 प्रति० तस्याश्च तयैव गुणने प्रतरो नवप्रदेशाऽऽत्मको भवति / स्थापना - 1 | 1 अधि०१ उ०। पञ्चा०। बृ०। ('दगतीर' शब्दे चतुर्थभागे 2442 पृष्ठे इति / (67 गाथा) कर्म०१ कर्म०। अथ तृतीयसमये प्रतरं कुर्वन्ति। | प्रचला निषिद्धा) तद्विपाकवेद्यायां कर्मप्रकृती, स०६ सम० /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy